Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 237

BORI CE: 03-237-001

दुर्योधन उवाच
अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः
जानासि त्वं जिताञ्शत्रून्गन्धर्वांस्तेजसा मया

MN DUTT: 02-248-001

दुर्योधन उवाच अजानतस्ते राधेय नाभ्यसूयाम्यहं वचः
जानासि त्वं जिताञ्छत्रून् गन्धर्वांस्तेजसा मया

M. N. Dutt: Duryodhana said : O son of Radha, you do not know what had happened; therefore I am not angry at your word. You think that the hostile Gandharvas had been defeated by my own prowess.

BORI CE: 03-237-002

आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम
मया सह महाबाहो कृतश्चोभयतः क्षयः

MN DUTT: 02-248-002

आयोधितास्तु गन्धर्वाः सुचिरं सोदरैर्मम
मया सह महाबाहो कृतश्चोभयतः क्षयः

M. N. Dutt: O mighty-armed hero, for a long time my brothers standing by me fought with the Gandharvas. But the slaughter on both the sides was very great.

BORI CE: 03-237-003

मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः
तदा नो नसमं युद्धमभवत्सह खेचरैः

MN DUTT: 02-248-003

मायाधिकास्त्वयुध्यन्त यदा शूरा वियद्गताः
तदा नो न समं युद्धमभवत् खेचरैः सह

M. N. Dutt: When those heroes (the Gandharvas) fought with the illusion, then our battle with those rangers of skies became an unequal one.

BORI CE: 03-237-004

पराजयं च प्राप्ताः स्म रणे बन्धनमेव च
सभृत्यामात्यपुत्राश्च सदारधनवाहनाः
उच्चैराकाशमार्गेण ह्रियामस्तैः सुदुःखिताः

MN DUTT: 02-248-004

पराजयं च प्राप्ताः स्मो रणे बन्धनमेव च
सभृत्यामात्यपुत्राश्च सदारबलवाहनाः

M. N. Dutt: We then met with defeat and we were then all made prisoners along with our attendants, counsellors, children, wives, troops and cars.

Corresponding verse not found in BORI CE

MN DUTT: 02-248-005

उच्चैराकाशमार्गेण हता:स्मस्तैः सुदुःखिताः
अथ नः सैनिकाः केचिदमात्याश्च महारथाः

M. N. Dutt: We were overwhelmed with sorrow and we were being taken by them ihrough high skies. Our Thereupon some of soldiers and counsellers and great car-warriors.

BORI CE: 03-237-005

अथ नः सैनिकाः केचिदमात्याश्च महारथान्
उपगम्याब्रुवन्दीनाः पाण्डवाञ्शरणप्रदान्

BORI CE: 03-237-006

एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः
सामात्यदारो ह्रियते गन्धर्वैर्दिवमास्थितैः

BORI CE: 03-237-007

तं मोक्षयत भद्रं वः सहदारं नराधिपम्
परामर्शो मा भविष्यत्कुरुदारेषु सर्वशः

BORI CE: 03-237-008

एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा
प्रसाद्य सोदरान्सर्वानाज्ञापयत मोक्षणे

BORI CE: 03-237-009

अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः
सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः

MN DUTT: 02-248-005

उच्चैराकाशमार्गेण हता:स्मस्तैः सुदुःखिताः
अथ नः सैनिकाः केचिदमात्याश्च महारथाः

MN DUTT: 02-248-006

उपगम्याब्रुवन् दीनाः पाण्डवाञ्छरणप्रदान्
एष दुर्योधनो राजा धार्तराष्ट्रः सहानुजः

MN DUTT: 02-248-007

सामात्यदारो ह्रियते गन्धर्वैर्दिवमाश्रितैः
तं मोक्षयत भद्रं वः सहदारं नराधिपम्

MN DUTT: 02-248-008

पराभवो मा भविष्यत् कुरुदारेषु सर्वशः
एवमुक्ते तु धर्मात्मा ज्येष्ठः पाण्डुसुतस्तदा

MN DUTT: 02-248-009

प्रसाद्य पाण्डवान् सर्वानाज्ञापयत मोक्षणे
अथागम्य तमुद्देशं पाण्डवाः पुरुषर्षभाः
सान्त्वपूर्वमयाचन्त शक्ताः सन्तो महारथाः
यदा चास्मान् न मुमुचुर्गन्धर्वाः सान्त्विता अपि

M. N. Dutt: We were overwhelmed with sorrow and we were being taken by them ihrough high skies. Our Thereupon some of soldiers and counsellers and great car-warriors. Went in grief to the Pandavas who never refuse help to those that ask for it; they thus spoke to them, “Here is king Duryodhana, the son of Dhritarashtra with his brothers. And also with his counsellors and wives. He is being carried away a prisoner by the Gandharvas who are in the sky. Be blessed. Rescue the king with his wives. Do not allow great insult to be offered to all the Kuru ladies." Having been thus addressed, the eldest Pandava, who is ever virtuous. Conciliating all the Pandavas ordered them to rescue us. Thereupon those foremost of men, the Pandavas, overtaking them (the Gandharvas), asked them in sweet words to release us, although they were able to rescue us by force. But when they refused to release us in sweet words.

BORI CE: 03-237-010

यदा चास्मान्न मुमुचुर्गन्धर्वाः सान्त्विता अपि
ततोऽर्जुनश्च भीमश्च यमजौ च बलोत्कटौ
मुमुचुः शरवर्षाणि गन्धर्वान्प्रत्यनेकशः

MN DUTT: 02-248-010

ततोऽरर्जुनश्च भीमश्च यमजौ न बलोत्कटौ
मुमुचुः शरवर्षाणि गन्धर्वान् प्रत्यनेकशः

M. N. Dutt: Then the greatly powerful Bhima, Arjuna and the twins (Nakula and Sahadeva) hurled on the Gandharvas a great shower of arrows.

BORI CE: 03-237-011

अथ सर्वे रणं मुक्त्वा प्रयाताः खचरा दिवम्
अस्मानेवाभिकर्षन्तो दीनान्मुदितमानसाः

MN DUTT: 02-248-011

अथ सर्वे रणं मुक्त्वा प्रयाताः खेचरा दिवम्
अस्मानेवाभिकर्षन्तो दीनान् मुदितमानसाः

M. N. Dutt: Thereupon those rangers of skies, abandoning the fight fled through the sky and dragged our poor-selves after them in great joy.

BORI CE: 03-237-012

ततः समन्तात्पश्यामि शरजालेन वेष्टितम्
अमानुषाणि चास्त्राणि प्रयुञ्जानं धनंजयम्

MN DUTT: 02-248-012

ततः समन्तात् पश्यामः शरजालेन वेष्टितम्
अमानुषाणि चास्त्राणि प्रमुञ्चन्तं धनंजयम्

M. N. Dutt: Then we saw a net-work of arrows all around us spread out by Dharmaraja who was shooting extraordinary weapons on the enemy.

BORI CE: 03-237-013

समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः
धनंजयसखात्मानं दर्शयामास वै तदा

MN DUTT: 02-248-013

समावृता दिशो दृष्ट्वा पाण्डवेन शितैः शरैः
धनंजयसखाऽऽत्मानं दर्शयामास वै तदा

M. N. Dutt: Seeing all directions covered with a net work of sharp arrows shot by the Pandavas, that friend of Dhananjaya (the Gandharva king) appeared before him,

BORI CE: 03-237-014

चित्रसेनः पाण्डवेन समाश्लिष्य परंतपः
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-237-015

ते समेत्य तथान्योन्यं संनाहान्विप्रमुच्य च
एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः
अपूजयेतामन्योन्यं चित्रसेनधनंजयौ

MN DUTT: 02-248-014

चित्रसेनः पाण्डवेन समाश्लिष्य परस्परम्
कुशलं परिपप्रच्छ तैः पृष्टश्चाप्यनामयम्
ते समेत्य तथान्योन्यं सन्नाहान् विप्रमुच्य च
एकीभूतास्ततो वीरा गन्धर्वाः सह पाण्डवैः
अपूजयेतामन्योन्यं चित्रसेनधनंजयौ

M. N. Dutt: Then Chitrasena and the Pandava (Arjuna) embraced each other and enquired after each other's health. The other Pandavas were also embraced by him in return. They also enquired about one another's welfare. The heroic Gandharvas then casting aside their armours and weapons mixed freely with the Pandavas. Then Chitrasena and Dharmaraja worshipped each other with great respect and regard.

Home | About | Back to Book 03 Contents | ← Chapter 236 | Chapter 238 →