Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 238

BORI CE: 03-238-001

दुर्योधन उवाच
चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा
इदं वचनमक्लीबमब्रवीत्परवीरहा

MN DUTT: 02-249-001

दुर्योधन उवाच चित्रसेनं समागम्य प्रहसनर्जुनस्तदा
इदं वचनकक्लीबमब्रवीत् परवीरहा

M. N. Dutt: Duryodhana said : That slayer of hostile army, Arjuna, then came to Chitrasena and he smilingly spoke these manly words.

BORI CE: 03-238-002

भ्रातॄनर्हसि नो वीर मोक्तुं गन्धर्वसत्तम
अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु

MN DUTT: 02-249-002

भ्रातृनर्हसि मे वीर मोक्तुं गन्धर्वसत्तम
अनर्हधर्षणा हीमे जीवमानेषु पाण्डुषु

M. N. Dutt: "O hero, O foremost of the Gandharvas, you should release my brothers. They are not to be insulted so long the Pandavas are alive."

BORI CE: 03-238-003

एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना
उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः
द्रष्टारः स्म सुखाद्धीनान्सदारान्पाण्डवानिति

MN DUTT: 02-249-003

एवमुक्तस्तु गन्धर्वः पाण्डेवन महात्मना
उवाच यत् कर्ण वयः मन्त्रयन्तो विनिर्गताः
द्रष्टारः स्म सुखाद्धीनान् सदारान् पाण्डवानिति

M. N. Dutt: Having been thus addressed by the illustrious son of Pandu, O Karna, the Gandharva told him of the (secret) counsel with which we came, namely we had gone there for seeing the Pandavas, with their wife in the greatest misery.

BORI CE: 03-238-004

तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्यथ
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः

MN DUTT: 02-249-004

तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्तथा
भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः

M. N. Dutt: When these counsels of ours were disclosed by the Gandharva, I desired then in great shame to enter the earth.

BORI CE: 03-238-005

युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः
अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन्

MN DUTT: 02-249-005

युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः
अस्महुर्मन्त्रितं तस्मै बद्धांश्चास्मान् न्यवेदयन्

M. N. Dutt: The Gandharva then accompanied by the Pandavas went to Yudhishthira describing to him our (secret) counsels, bound as we were, he made us over to him.

BORI CE: 03-238-006

स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः
युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम्

MN DUTT: 02-249-006

स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः
युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम्

M. N. Dutt: Alas, what greater sorrow could be mine than that I should thus be offered as tribute to Yudhishthira in the very sight of our women, myself in chains and in great misery and also under the complete control of our enemies!

BORI CE: 03-238-007

ये मे निराकृता नित्यं रिपुर्येषामहं सदा
तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैर्जीवितं च मे

MN DUTT: 02-249-007

ये मे निराकृता नित्यं रिपुर्येषामहं सदा
तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैरेव जीवितम्

M. N. Dutt: Alas, they that were ever persecuted by me, they that were my everlasting enemies, released me from captivity! Wretch that I am, I am indebted to them for my life!

BORI CE: 03-238-008

प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे
श्रेयस्तद्भविता मह्यमेवंभूतं न जीवितम्

MN DUTT: 02-249-008

प्राप्त: स्यां यद्यहं वीर वधं तस्मिन् महारणे
श्रेयस्तद् भविता मह्यं नैवंभूतस्य जीवितम्

M. N. Dutt: O hero, if I had met with my death in that great battle that would have been far better than that I have obtained my life in this way.

BORI CE: 03-238-009

भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात्
प्राप्ताश्च लोकाः पुण्याः स्युर्महेन्द्रसदनेऽक्षयाः

MN DUTT: 02-249-009

भवेद् यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात्
प्राप्ताश्च पुण्यलोकाः स्युर्महेन्द्रसदनेऽक्षयाः

M. N. Dutt: If I would have been killed by the Gandharvas, my fame would have spread over the earth. I would have then obtained holy regions of everlasting happiness in the abode of Indra.

BORI CE: 03-238-010

यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः
इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान्
भ्रातरश्चैव मे सर्वे प्रयान्त्वद्य पुरं प्रति

MN DUTT: 02-249-010

यत् त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः
इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान्

M. N. Dutt: O foremost of men, listen to me now as to what I intend to do. I shall stay here fasting, all of you go back home.

BORI CE: 03-238-011

कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये
दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति

MN DUTT: 02-249-011

भ्रातरश्चैव मे सर्वे यान्त्वद्य स्वपुरं प्रति
कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये
दुःशासनं पुरस्कृत्य प्रयान्वद्य पुरं प्रति

M. N. Dutt: Let all my brothers also go to their own city (Hastinapur). Let all our relatives and friends headed by Dushasana go back to the city.

BORI CE: 03-238-012

न ह्यहं प्रतियास्यामि पुरं शत्रुनिराकृतः
शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा

MN DUTT: 02-249-012

न ह्यहं सम्प्रयास्यामि पुरं शत्रुनिराकृतः
शत्रुमानापहो भूत्वा सुहृदां मानकृत् तथा

M. N. Dutt: Insulted as I am by the enemy I shall never again return to that city; I was ever respected and feared by my enemy, I who ever enhanced the respect of my friends and relatives,

BORI CE: 03-238-013

स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम्

MN DUTT: 02-249-013

स सुहृच्छोकदो जातः शत्रूणां हर्षवर्धनः
वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम्

M. N. Dutt: Have now become a source of sorrow to my friends and joy to my enemies. Having gone to Hastinapura, what shall I say to the king (Dhritarashtra)?

BORI CE: 03-238-014

भीष्मो द्रोणः कृपो द्रौणिर्विदुरः संजयस्तथा
बाह्लीकः सोमदत्तश्च ये चान्ये वृद्धसंमताः

BORI CE: 03-238-015

ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः
किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम्

MN DUTT: 02-249-014

भीष्मद्रोणौ कृपद्रौणी विदुरः संजयस्तथा
बाह्रीकः सौमदत्तिश्च ये चान्ये वृद्धसम्मताः
ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः
किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम्

M. N. Dutt: What will Bhishma, Drona, Kripa, the son of Drona (Ashvathama), Vidura, Sanjaya, the son of Balhika (king), the son of Somadatta and the other revered chiefs and also the chief men of independent professions say to me and what shall I say to them in return?

BORI CE: 03-238-016

रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि
आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम्

MN DUTT: 02-249-015

रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि
आत्मदोषात् परिभ्रष्टः कथं वक्ष्यामि तानहम्

M. N. Dutt: Having hitherto stayed over the heads of my enemies, having hitherto trod upon their breasts, I have been now degraded from my position. What shall I say to them (now)?

BORI CE: 03-238-017

दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च
तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः

MN DUTT: 02-249-016

दुर्विनीता: श्रियं प्राप्य विद्यामैश्वर्यमेव च
तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः

M. N. Dutt: Like me who was puffed up with vanity, insolent men, even obtaining prosperity, knowledge and affluence, are never blessed for any length of time.

BORI CE: 03-238-018

अहो बत यथेदं मे कष्टं दुश्चरितं कृतम्
स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम्

MN DUTT: 02-249-017

अहो नाहमिदं कर्म कष्टं दुश्चरितं कृतम्
स्वयं दुर्बुद्धिना मोहाद् येन प्राप्तोऽस्मि संशयम्

M. N. Dutt: Alas, led by folly I have done a highly improper and wicked act, for which, fool that I am, I have now fallen into such distress.

BORI CE: 03-238-019

तस्मात्प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम्
चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः

MN DUTT: 02-249-018

तस्मात् प्रायमुपासिष्ये हि शक्ष्यामि जीवितुम्
चेतयानो हि को जीवेत् कृच्छ्राच्छत्रुभिरुद्धतः

M. N. Dutt: I shall therefore die of starvation; I shall not be able to live. Rescued by one's own enemy, what man of manliness could dragon (a miserable) existence?

BORI CE: 03-238-020

शत्रुभिश्चावहसितो मानी पौरुषवर्जितः
पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः

MN DUTT: 02-249-019

शत्रुभिश्चावहसितो मानी पौरुषवर्जितः
याण्डवैविक्रमाढ्यैश्च सावमानमवेक्षितः

M. N. Dutt: Proud as I am, the enemy has laughed at me when they found me deprived of all manliness. The Pandavas, who possessed great prowess (joyously) looked at me who was then in the greatest possible misery."

BORI CE: 03-238-021

वैशंपायन उवाच
एवं चिन्तापरिगतो दुःशासनमथाब्रवीत्
दुःशासन निबोधेदं वचनं मम भारत

MN DUTT: 02-249-020

वैशम्पायन उवाच एवं चिन्तापरिगतो दुःशासनमथाब्रवीत्
दुःशासन निबोधेदं वचनं मम भारत

M. N. Dutt: Vaishampayana said : When he was thus bewailing, he thus spoke to Dushasana, "O Dushasana, O descendant of Bharata, hear my words.

BORI CE: 03-238-022

प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव
प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम्

MN DUTT: 02-249-021

प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव
प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम्

M. N. Dutt: Accepting this installation offered by me, becorne king. Rule over the earth protected by Karna and the son of Subala.

BORI CE: 03-238-023

भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा
बान्धवास्त्वोपजीवन्तु देवा इव शतक्रतुम्

MN DUTT: 02-249-022

भ्रातृन् पालय विस्रब्धं मरुतो वृत्रहा यथा
बान्धवाश्चोपजीवन्तु देवा इव शतक्रतुम्

M. N. Dutt: As the slayer of Vritra (Indra) cherishes the arutas, so cherish our brothers in such a way as they may trust you. Let your friends and relatives depend on you as the celestials depend on you as the celestials depend on Shatakratu (Indra).

BORI CE: 03-238-024

ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः
बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा

MN DUTT: 02-249-023

ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः
बन्धूनां सुहृदां चैव भवेथस्त्वं गतिः सदा

M. N. Dutt: Always bestow pensions on Brahmanas; be always the refuge of your friends and relatives.

BORI CE: 03-238-025

ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणानिव
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम्

BORI CE: 03-238-026

नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन्
कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह

MN DUTT: 02-249-024

ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणान् यथा
गुरवः पालनीयास्ते गच्छ पालय मेदिनीम्
नन्दयन् सुहृदः सर्वान् शात्रवांश्चावभर्सयन्
कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह

M. N. Dutt: As Vishnu looks after the celestials, you should also look after all your poor and helpless relatives. Always cherish your Gurus. Go, rule the earth, gladdening all your friends and chastising all your enemies." Clasping his neck he said, “Go."

BORI CE: 03-238-027

तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत्
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च
सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः

BORI CE: 03-238-028

प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा
दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन्

BORI CE: 03-238-029

उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति
विदीर्येत्सनगा भूमिर्द्यौश्चापि शकलीभवेत्
रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत्

BORI CE: 03-238-030

वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत्
शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत्

BORI CE: 03-238-031

न चाहं त्वदृते राजन्प्रशासेयं वसुंधराम्
पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह
त्वमेव नः कुले राजा भविष्यसि शतं समाः

BORI CE: 03-238-032

एवमुक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह
पादौ संगृह्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत

MN DUTT: 02-249-025

तस्य तद् वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत्
अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च
सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः
प्रसीदेत्यपतद् भूमौ दूयमानेन चेतसा
दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन्
उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति

MN DUTT: 02-249-026

विदीर्येत् सकला भूमियोश्चापि शकलीभवेत्
रविरात्मप्रभा जह्यात् सोमः शीतांशुतां त्येजत्
वायुः शैयमथो जह्याद्धिमवांश्च परिव्रजेत्
शुष्येत् तोयं समुद्रेषु वह्निरप्युष्णतां त्येजत्
न चाहं त्वदृते राजन् प्रशासेयं वसुन्धराम्
पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह

MN DUTT: 02-249-027

त्वमेव नः कुले राजा भविष्यसि शतं समाः
एवमुक्त्वा स राजानं सुस्वरं प्ररुरोद ह

MN DUTT: 02-249-028

पादौ संस्पृश्य मानार्हो भ्रातुर्येष्ठस्य भारत
तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ
अधिगम्य व्यधाविष्टः कर्णस्तौ प्रत्यभाषत
विषीदथः किं कौरव्यौ बालिश्यात् प्राकृताविव

M. N. Dutt: Having heard his words, Dushasana in great misery and grief said to his eldest brother with joined hands, with bent down head and with voice choked in tears, “Relent.” Saying this, he fell down on the earth in the greatest possible misery. In sorrow and grief that foremost of men shed tears on the feet of his brother and thus spoke to him, “This can never be done. The earth may split, the heavens may fall down in pieces, the sun may lose his rays, the moon may abandon her coolness, the wind may forsake its speed, the Himalayas may be moved from its site, the waters of the ocean may dry up and fire may lose its heat; But, ( king, I cannot rule the earth without you.” He again and again said, “Relent," "Relent". “You alone shall be king in our race, for one hundred years.” Having said this, he loudly wept before the king. O descendant of Bharata, catching, the feet of his eldest brother who deserved worship from him. Having seen Dushasana in great grief and Duryodhana in greatest possible misery, Karna came to them and said, “O Kuru princes, why do you childishly weep like ordinary people?

BORI CE: 03-238-033

तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ
अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-238-034

विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव
न शोकः शोचमानस्य विनिवर्तेत कस्यचित्

MN DUTT: 02-249-028

पादौ संस्पृश्य मानार्हो भ्रातुर्येष्ठस्य भारत
तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ
अधिगम्य व्यधाविष्टः कर्णस्तौ प्रत्यभाषत
विषीदथः किं कौरव्यौ बालिश्यात् प्राकृताविव

MN DUTT: 02-249-029

न शोकः शोचमानस्य विनिवर्तेत कर्हिचित्
यदा च शोचतः शोको व्यसनं नापकर्षति

M. N. Dutt: O descendant of Bharata, catching, the feet of his eldest brother who deserved worship from him. Having seen Dushasana in great grief and Duryodhana in greatest possible misery, Karna came to them and said, “O Kuru princes, why do you childishly weep like ordinary people? Men can never by weeping drive away their grief. Weeping can never remove one's own grief.

BORI CE: 03-238-035

यदा च शोचतः शोको व्यसनं नापकर्षति
सामर्थ्यं किं त्वतः शोके शोचमानौ प्रपश्यथः
धृतिं गृह्णीत मा शत्रूञ्शोचन्तौ नन्दयिष्यथः

MN DUTT: 02-249-030

सामर्थ्य किं ततः शोके शोचमानौ प्रपश्यथः
धृतिं गृहणीतमा शत्रून् शोचन्तौ नन्दयिष्यथः

M. N. Dutt: What do you gain by thus giving way to sorrow? Summon patience. Do not grieve and thus give joy to your enemies.

BORI CE: 03-238-036

कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम्
नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः
पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः

MN DUTT: 02-249-031

कर्तव्यं हि कृतं राजन् पाण्डवैस्तव मोक्षणम्
नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः

M. N. Dutt: O king, the Pandavas did only their duty in rescuing you. Those that reside in the dominions of the king should always do what is agreeable to the king.

Corresponding verse not found in BORI CE

MN DUTT: 02-249-032

पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः
नार्हस्येवंगते मन्युं कर्तुं प्राकृतवद् यथा

M. N. Dutt: Under your protection, the Pandavas are residing in your dominion in great happiness. You should not indulge in sorrow like ordinary people.

BORI CE: 03-238-037

नार्हस्येवंगते मन्युं कर्तुं प्राकृतवद्यथा
विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते
उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान्

MN DUTT: 02-249-033

विषण्णास्त्व सोदर्यास्त्वयि प्रायं समास्थिते
उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान्

M. N. Dutt: 'Behold, your brothers are all sad and miserable on seeing you resolved to die by starvation. Be blessed. Rise up and come to your city and console your brothers.'

BORI CE: 03-238-038

राजन्नद्यावगच्छामि तवेह लघुसत्त्वताम्
किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि
सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन

MN DUTT: 02-250-001

कर्ण उवाच राजन्नाधावगच्छामि तवेह लघुसत्त्वताम्
किमत्र चित्रं यद् वीर मोक्षितः पाण्डवैरसि

M. N. Dutt: Karna said.: O king, your today's conduct is childish. O hero, what is to be wondered at in all this, that you were rescued by the Pandavas.

Corresponding verse not found in BORI CE

MN DUTT: 02-250-002

सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः

M. N. Dutt: When you were defeated by the foe. O chastiser of foes, O descendant of Kuru, those that reside in the dominion of the king, specially the warriors.

BORI CE: 03-238-039

सेनाजीवैश्च कौरव्य तथा विषयवासिभिः
अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम्

BORI CE: 03-238-040

प्रायः प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम्
निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः

BORI CE: 03-238-041

सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः
तैः संगम्य नृपार्थाय यतितव्यं यथातथम्

BORI CE: 03-238-042

यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः
यदृच्छया मोक्षितोऽद्य तत्र का परिदेवना

BORI CE: 03-238-043

न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तम
स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः

BORI CE: 03-238-044

शूराश्च बलवन्तश्च संयुगेष्वपलायिनः
भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः

BORI CE: 03-238-045

पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे
सत्त्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन्
उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि

MN DUTT: 02-250-002

सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः

MN DUTT: 02-250-003

अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम्
प्राय: प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम्
निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते चैव सैनिकैः
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः
तैः सङ्गम्य नृपार्थाय यतितव्यं यथातथम्
यद्येवं पाण्डवै राजन् भवद्विषयवासिभिः
यदृच्छया मोक्षितोऽसि तत्र का परिदेवना
न चैतत् साधु यद् राजन् पाण्डवास्त्वां नृपोत्तमम्

MN DUTT: 02-250-004

स्वसेनया सम्प्रयान्तं नानुयान्ति स्म पृष्ठतः
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः
भवतस्ते सहाया वै प्रेष्यतां पूर्वमागताः
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे
सत्त्वस्थान् पाण्डवान् पश्य न ते प्रायमुपाविशन् उत्तिष्ठ राजन् भद्रं ते न चिरं कर्तुमर्हसि

M. N. Dutt: When you were defeated by the foe. O chastiser of foes, O descendant of Kuru, those that reside in the dominion of the king, specially the warriors. Should always do what is agreeable to the king, whether they happen to be known to the king or unknown to him. Often happens that even the foremost of men who are capable of crushing the enemy are often defeated by them; under such circumstances they are often rescued by their troops. The warriors living in a king's dominion should always combine and try their utmost for their king. If, therefore, O king, the Pandavas who live in your dominion have rescued you, what is there to be sorry for? O foremost of kings, O monarch, it was not proper for the Pandavas. That they did not follow you when you marched to battle at the head of your troops. They have long before come under your power by becoming your slaves. Endued as they are with courage and prowess and incapable as they are to turn back from the field of battle they are bound to help you. You are now enjoying all the rich possessions of the Pandavas; O king, see, the Pandavas are yet active. They have not resolved to die by fasting. Rise, () king, be blessed; you should not grieve.

BORI CE: 03-238-046

अवश्यमेव नृपते राज्ञो विषयवासिभिः
प्रियाण्याचरितव्यानि तत्र का परिदेवना

MN DUTT: 02-250-005

अवश्यमेव नृपते राज्ञो विषयवासिभिः
प्रियाण्याचरितव्यानि तत्र का परिदेवना

M. N. Dutt: O lord of men, it is the certain duty of those who live in a king's dominion to do which is agreeable to that king, what is there then to be Sorry for?

BORI CE: 03-238-047

मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि
स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन

MN DUTT: 02-250-006

मद्वाक्यमेतद् राजेन्द्र यद्येवं न करिष्यसि
स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन

M. N. Dutt: O king of kings, O chastiser of foes, if you do not act as I say, I shall then stay here and serve at your feet with all respect.

BORI CE: 03-238-048

नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ
प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि

MN DUTT: 02-250-007

नोत्सहे जीवितुमहं त्वविहीनो नरर्षभ
प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि

M. N. Dutt: O forernost of men, O king, I do not desire to live without you. If you resolve to die by fasting, you will simply be the laughing-stock of all other kings.

BORI CE: 03-238-049

वैशंपायन उवाच
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा
नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः

MN DUTT: 02-250-008

वैशम्पायन उवाच एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा
नैवोत्यातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः

M. N. Dutt: Vaishampayana said : Having been thus addressed by Karna, king Duryodhana, being firmly resolved to die, determined not to rise from the place where he sat.

Home | About | Back to Book 03 Contents | ← Chapter 237 | Chapter 239 →