Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 241

BORI CE: 03-241-001

जनमेजय उवाच
वसमानेषु पार्थेषु वने तस्मिन्महात्मसु
धार्तराष्ट्रा महेष्वासाः किमकुर्वन्त सत्तम

MN DUTT: 02-253-001

जनमेजय उवाच वसमानेषु पार्थेषु वने तस्मिन् महात्मसु
धार्तराष्ट्रा महेष्वासाः किमकुर्वत सत्तमाः

M. N. Dutt: Janamejaya said : When the illustrious sons of Pritha were living in the forest, what did those foremost of men and mighty bow-men, the the sons of Dhritarashtra do?

BORI CE: 03-241-002

कर्णो वैकर्तनश्चापि शकुनिश्च महाबलः
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि

MN DUTT: 02-253-002

कर्णो वैकर्तनश्चैव शकुनिश्च महाबलः
भीष्मद्रोणकृपाश्चैव तन्मे शंसितुमर्हसि

M. N. Dutt: What did the son of the sun, Karna and the powerful Shakuni and Bhishma, Drona and Kripa do. You should narrate all this to me.

BORI CE: 03-241-003

वैशंपायन उवाच
एवं गतेषु पार्थेषु विसृष्टे च सुयोधने
आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः
भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः

MN DUTT: 02-253-003

वैशम्पायन उवाच एवं गतेषु पार्थेषु विसृष्टे च सुयोधने
आगते हास्तिनपुरं मोक्षिते पाण्डुनन्दनैः
भीष्मोऽब्रवीन्महाराज धार्तराष्ट्रमिदं वचः

M. N. Dutt: Vaishampayana said : O great king, when in this manner the Pandavas had gone away leaving Duryodhana and when having been rescued by the Pandavas, he had gone to Hastinapur, Bhishma spoke thus to the son of Dhritarashtra (Duryodhana),

BORI CE: 03-241-004

उक्तं तात मया पूर्वं गच्छतस्ते तपोवनम्
गमनं मे न रुचितं तव तन्न कृतं च ते

MN DUTT: 02-253-004

उक्तं तात यथा पूर्वं गच्छतस्ते तपोवनम्
गमनं मे न रुचितं तव तत्र कृतं च ते

M. N. Dutt: "O child, I told you before when you intended to go to the forest of the ascetics. That I did not like your journey. But you did go notwithstanding

BORI CE: 03-241-005

ततः प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात्
मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे

MN DUTT: 02-253-005

तत: प्राप्तं त्वया वीर ग्रहणं शत्रुभिर्बलात्
मोक्षितश्चासि धर्मज्ञैः पाण्डवैर्न च लज्जसे

M. N. Dutt: O hero, you were forcibly taken captive by the enemy; you were rescued by the virtuous Pandavas, but still you were not ashamed.

BORI CE: 03-241-006

प्रत्यक्षं तव गान्धारे ससैन्यस्य विशां पते
सूतपुत्रोऽपयाद्भीतो गन्धर्वाणां तदा रणात्
क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज

MN DUTT: 02-253-006

प्रत्यक्षं तव गान्धारे ससैन्यस्य विशाम्पते
सूतपुत्रोऽपयाद् भीतो गन्धर्वाणां तदा रणात्

M. N. Dutt: O king, O son of Gandhari, even in your presence and also in the presence of your army did the Suta's (Karna) son, struck with panic, fly away from the battle of the Gandharvas.

BORI CE: 03-241-007

दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम्
कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-253-007

क्रोशतस्तव राजेन्द्र ससैन्यस्य नृपात्मज
दृष्टस्ते विक्रमश्चैव पाण्डवानां महात्मनाम्

M. N. Dutt: O king of kings, O son of a king, while you with your army were crying in great distress, you saw, O mighty armed hero, the prowess of the high-souled Pandavas

BORI CE: 03-241-008

न चापि पादभाक्कर्णः पाण्डवानां नृपोत्तम
धनुर्वेदे च शौर्ये च धर्मे वा धर्मवत्सल

MN DUTT: 02-253-008

कर्णस्य च महाबाहो सूतपुत्रस्य दुर्मतेः
न चापि पादभाक् कर्णः पाण्डवानां नृपोत्तम
धनुर्वेद च शौर्ये च धर्मे वा धर्मवत्सल

M. N. Dutt: And also that of the wicked-minded son of the Suta, Karna. O foremost of kings, O lover of virtue, whether in the science of arms or heroisrm or morality, Karna is not (even) the fourth part of the Pandavas.

BORI CE: 03-241-009

तस्य तेऽहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः
संधिं संधिविदां श्रेष्ठ कुलस्यास्य विवृद्धये

MN DUTT: 02-253-009

तस्मादहं क्षमं मन्ये पाण्डवैस्तैर्महात्मभिः
संधिं संधिविदां श्रेष्ठ कुलस्यास्य विवृद्धये

M. N. Dutt: Therefore for the welfare of this race, peace is I think most desirable with the sons of Pandu.”

BORI CE: 03-241-010

एवमुक्तस्तु भीष्मेण धार्तराष्ट्रो जनेश्वरः
प्रहस्य सहसा राजन्विप्रतस्थे ससौबलः

MN DUTT: 02-253-010

एवमुक्तश्च भीष्मेण धार्तराष्ट्रो जनेश्वरः
प्रहस्य सहसा राजन् विप्रतस्थे ससौबलः

M. N. Dutt: Having been thus addressed by Bhishma, that lord of men, the son of Dhritarashtra (Duryodhana) laughed aloud and he suddenly went away with the son of Subala (Shakuni).

BORI CE: 03-241-011

तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः
अनुजग्मुर्महेष्वासा धार्तराष्ट्रं महाबलम्

MN DUTT: 02-253-011

तं तु प्रस्थितमाज्ञाय कर्णदुःशासनादयः
अनुजग्मुर्महेष्वासा धार्तराष्ट्र महाबलम्

M. N. Dutt: Then knowing that he was gone, those mighty bowmen with Karna and Dushasana at their head followed that mighty bowman and greatly powerful son of Dhritarashtra.

BORI CE: 03-241-012

तांस्तु संप्रस्थितान्दृष्ट्वा भीष्मः कुरुपितामहः
लज्जया व्रीडितो राजञ्जगाम स्वं निवेशनम्

MN DUTT: 02-253-012

तांस्तु सम्प्रस्थितान् दृष्ट्वा भीष्मः कुरुपितामहः
लज्जया वीडितो राजञ्जगाम स्वं निवेशनम्

M. N. Dutt: Having seen them gone, Bhishma, the grandfather of the Kurus, bent down his head in shame. O king, he too then went away to his house,

BORI CE: 03-241-013

गते भीष्मे महाराज धार्तराष्ट्रो जनाधिपः
पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः

MN DUTT: 02-253-013

गते भीष्मे महाराज धार्तराष्ट्रो जनेश्वरः
पुनरागम्य तं देशममन्त्रयत मन्त्रिभिः

M. N. Dutt: O great king, when Bhishma had gone away, that lord of men, the son of Dhritarashtra (Duryodhana) again came there and consulted with his counsellors.

BORI CE: 03-241-014

किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते
कथं नु सुकृतं च स्यान्मन्त्रयामास भारत

MN DUTT: 02-253-014

किमस्माकं भवेच्छ्रेयः किं कार्यमवशिष्यते
कथं च सुकृतं तत् स्यान्मन्त्रयामोऽद्य यद्धितम्

M. N. Dutt: Duryodhana said : “What is good for me? What remains to be done? How can we most effectually bring about the good that we shall fix upon today?”

Corresponding verse not found in BORI CE

MN DUTT: 02-253-015

कर्ण उवाच दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि कौरव
भीष्मोऽस्मान् निन्दति सदा पाण्डवांश्च प्रशंसति

M. N. Dutt: Karna said: Odescendant of Kuru, O Duryodhana, lay to your heart the words I say. Bhishma always blames us and praises the Pandavas.

Corresponding verse not found in BORI CE

MN DUTT: 02-253-016

त्वद् द्वेषाच्च महाबाहो ममापि द्वेष्टुमर्हति
विगर्हते च मां नित्यं त्वत्समीपे नरेश्वर

M. N. Dutt: O mighty-armed hero, from the illness he bears towards you, he insults me; O lord of men, in your presence he always abuses me.

Corresponding verse not found in BORI CE

MN DUTT: 02-253-017

सोऽहं भीष्मवचस्तद् वै न मृष्यामीह भारत! त्वत्समक्षं यदुक्तं च भीष्मेणामित्रकर्षण
पाण्डवानां यशो राजंस्तव निन्दां च भारता अनुजानीहि मां राजन् सभृत्यबलवाहनम्

M. N. Dutt: O descendant of Bharata, O chastiser of focs, I shall never bear the words that Bhishma has said as regards this matter by praising the Pandavas and censuring you. O king, join with me with your attendants, troops and chariots.

Corresponding verse not found in BORI CE

MN DUTT: 02-253-018

जेष्यामि पृथिवीं राजन् सशैलवनकाननाम्
जिता च पाण्डवैर्भूमिश्चतुर्भिर्बलशालिभिः
तामहं ते विजेष्यामि एक एव न संशयः
सम्पश्यतु सुदुर्बुद्धिर्भीष्मः कुरुकुलाधमः

M. N. Dutt: O king, I shall then conquer the earth adorned with mountains, woods and forests. The earth has been conquered by the four mighty Pandavas. I shall certainly conquer it for you single-handed. Let that wretch of the Kuru race, the exceedingly wicked minded Bhishma see it.

Corresponding verse not found in BORI CE

MN DUTT: 02-253-019

अनिन्धं निन्दते यो हि अप्रशंस्यं प्रशंसति
स पश्यतु बलं मेऽद्य आत्मानं तु विगर्हतु

M. N. Dutt: He abuses those that do not deserve it and praises those that should not be praised. Let hiin today see my prowess and blame himself.

Corresponding verse not found in BORI CE

MN DUTT: 02-253-020

अनुजानीहि मां राजन् ध्रुवो हि विजयस्तव
प्रतिजानामि ते सत्यं राजन्नायुधमालभे

M. N. Dutt: O king, command me. Victory shall surely be yours. O king, I swear by my weapon.

Corresponding verse not found in BORI CE

MN DUTT: 02-253-021

तच्छ्रुत्वा तु वचो राजन् कर्णस्य भरतर्षभ
प्रीत्या परमया युक्तः कर्णमाह नराधिपः

M. N. Dutt: Vaishampayana said: O king, O foremost of the Bharata race, having heard these words of Karna, that lord of men became exceedingly delighted and he thus spoke to Karna.

Corresponding verse not found in BORI CE

MN DUTT: 02-253-022

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे त्वं महाबलः हितेषु वर्तसे नित्यं सफलं जन्म चाद्य मे

M. N. Dutt: "I am blessed, for I have been favoured by you. When you who possess the greatest prowess are eager to look after my welfare, my life has borne fruit today.

Corresponding verse not found in BORI CE

MN DUTT: 02-253-023

यदा च मन्यसे वीर सर्वशत्रुनिबर्हणम्
तदा निर्गच्छ भद्रं ते ह्यनुशाधि च मामिति

M. N. Dutt: O hero, you desire to vanquish all my foes. Go. May good come to you. Command me what I am to do."

Corresponding verse not found in BORI CE

MN DUTT: 02-253-024

एवमुक्तस्तदा कर्णो धार्तराष्ट्रेण धीमता
सर्वमाज्ञापयामास प्रायात्रिकमरिंदम

M. N. Dutt: O chastiser of foes, having been thus addressed by the intelligent son of Dhritarashtra, Karna ordered (to be ready) all the necessaries for expedition.

Corresponding verse not found in BORI CE

MN DUTT: 02-253-025

प्रययौ च महेष्वासो नक्षत्रे शुभदैवते
शुभे तिथौ मुहूर्ते च पूज्यमानो द्विजातिभिः
मङ्गलैश्च शुभैः स्नातो वाग्भिश्चापि प्रपूजितः
नादयन् रथघोषेण त्रैलोक्यं सचराचरम्

M. N. Dutt: On an auspicious lunar day and at an auspicious moment and under the influence of a star presided over by an auspicious deity, that mighty bowman, having been honoured by the Brahmanas and bathed with auspicious and holy substances and also worshipped by all, started, filling with the rattle of his car the three worlds with all mobile and immobile objects.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-001

वैशम्पायन उवाच ततः कर्णो महेष्वासो बलेन महता वृतः
द्रुपदस्य पुरं रम्यं रुरोध भरतर्षभ

M. N. Dutt: Vaishampayana said : O foremost of the Bharatas, then the great bowman Kama, surrounded by a large army, attacked the beautiful city of Drupada.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-002

युद्धेन महता चैनं चक्रे वीरं वशानुगम्
सुवर्ण रजतं चापि रत्नानि विविधानि च
करं च दापयामास दुपदं नृपसत्तम
तं विनिर्जित्य राजेन्द्र राजानस्तस्य येऽनुगाः
तान् सर्वान् वशगांश्चक्रे करं चैनानदापयत्

M. N. Dutt: After a great battle, he brought that hero under subjection and foremost of kings, he made Drupada pay tribute and give silver, gold and gems. O king of kings, after subduing him, he brought under his subjection all those kings to that were under him. He made them pay tribute.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-003

अथोत्तरां दिशं गत्वा वशे चक्रे नराधिपान्
भगदत्तं च निर्जित्य राधेयो गिरिमारुहत्
हिमवन्तं महाशैलं युध्यमानश्च शत्रुभिः
प्रययौ च दिशः सर्वान् नृपतीन् वशमानयत्
स हैमवतिकाञ्जित्वा करं सर्वानदापयत्

M. N. Dutt: He then brought under subjection all the kings the northern country. Having vanquished Bhagadatta, the son of Rudra (Karna) ascended the great mountain Himalayas fighting all along with many foes. Going on all sides, he conquered and brought under subjection all the kings inhabiting the Himalayas and he made them pay tribute.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-004

नेपालविषये ये च राजानस्तानवाजयत्
अवतीर्य ततः शैलात् पूर्वां दिशमभिद्रुतः
अङ्गान् वङ्गान् कलिंगांश्च शुण्डिकान् मिथिलानथ मागधान् कर्कखण्डांश्च निवेश्य विषयेऽऽत्मनः
आवशीरांश्च योध्यांश्च अहिक्षत्रं च निर्जयत्
पूर्वां दिशं विनिर्जित्य वत्सभूमिं तथागमत्

M. N. Dutt: Then coming down from the mountain and going towards the east, he vanquished the Angas and the Vargas and the Kalingas and the Shundika and the Mithilas and the Magadhas and the Karkakhandas and also the Avashiras, the Yodhyas and the Ahikshatras. Having conquered the eastern country, he went to Vatsabhumi.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-005

वत्सभूमिं विनिर्जित्य केवलां मृत्तिकावतीम्
मोहं पत्तनं चैव त्रिपुरी कोसलां तथा
एतान् सर्वान् विनिर्जित्य करमादाय सर्वशः

M. N. Dutt: Having then conquered Vatsabhumi, he subjugated Kevala, Mrittikavati, Mohana and Pattana, Tripuri and Kosala. He made them all pay tributes.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-006

दक्षिणां दिशमास्थाय कर्णो जित्वा महारथान्
रुक्मिणं दाक्षिणात्येषु योधयामास सूतजः
स युद्धं तुमुलं कृत्वा रुक्मी प्रोवाच सूतजम्

M. N. Dutt: Then going towards the south, Karna vanquished many great car-warriors. In the southern country the Suta's son (Karna) fought a great battle with Rukmi. Having fought a great battle, he thus spoke to the Suta's son,

Corresponding verse not found in BORI CE

MN DUTT: 02-254-007

प्रीतोऽस्मि तव राजेन्द्र विक्रमेण बलेन च
न ते विघ्नं करिष्यामि प्रतिज्ञां समपालयम्

M. N. Dutt: "O foremost of kings, I have been pleased with your strength and prowess. I shall not do you any wrong. I have fulfilled the (Kshatriya) vow.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-008

प्रीत्या चाहं प्रयच्छामि हिरण्यं यावदिच्छसि
समेत्य रुक्मिणा कर्णः पाण्ड्यं शैलं च सोऽगमत्
१४

M. N. Dutt: I shall gladly give you as many gold coins as you desire." Having met with Rukmi, Karna went to Pandya and the mountain.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-009

स केरलं रणे चैव नीलं चापि महीपतिम्
वेणुदारिसुतं चैव ये चान्ये नृपसत्तमाः
दक्षिणस्यां दिशि नृपान् करान् सर्वानदापयत्

M. N. Dutt: He then vanquished Kerala and then king Nila, the son of Venudari and other foremost of the kings living in the southern country. He made them all pay tributes.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-010

शैशुपालिं ततो गत्वा विजिग्ये सूतनन्दनः
पार्श्वस्थांश्चापि नृपतीन् वशे चक्रे महाबलः

M. N. Dutt: Then going to the son of Shishupala, the Suta's son defeated him and that greatly powerful hero then brought under subjection all the neighbouring chiefs.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-011

आवन्त्यांश्च वशे कृत्वा साम्ना च भरतर्षभ
वृष्णिभिः सह संगम्य पश्चिमामपि निर्जयत्

M. N. Dutt: O foremost of Bharata race, having subjugated the Avantis and concluded peace with them and having fought with the Vrishnis, he conquered the west.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-012

वारुणी दिशमागम्य यवनान् बर्बरांस्तथा
नृपान् पश्चिमभूमिस्थान् दापयामास वैकरान्

M. N. Dutt: Having then gone to the abode of Varuna, he made all the Yavana and Barbara kings pay tributes.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-013

विजित्य पृथिवीं सर्वां स पूर्वापरदक्षिणाम्
सम्लेच्छाटविकान् वीरः सपर्वतनिवासिनः
भद्रान् रोहितकांश्चैव आचेयान् मालवानपि
गणान् सर्वान् विनिर्जित्य नीतिकृत् प्रहसन्निव
शशकान् यवनांश्चैव विजिग्ये सूतनन्दनः
नग्नजित्प्रमुखांश्चैव गणाञ्जित्वा महारथान्
एवं स पृथिवीं सर्वां वशे कृत्वा महारथः
विजित्य पुरुषव्याघ्रो नागसाह्वयमागमत्

M. N. Dutt: Having conquered the entire earth, east west, south and north, that hero single-handed conquered all the Mleccha nations, the mountaineers, the Bhadras, the Rohitakas, the Agreyas and the Malavas. Having conquered the great car-warriors headed by Nagnajita, the Suta's son brought the Shashakas and the Yavanas under his sway. Having thus conquered and subjugated the whole world, the great car-warrior, that foremost of men (Karna) came back to Hastinapur.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-014

तमागतं महेष्वासं धार्तराष्ट्रो जनाधिपः
प्रत्युद्गम्य महाराज सभ्रातृपितृबान्धवः
अर्चयामास विधिना कर्णमाहवशोभिनम्
आश्रावयच्च तत् कर्म प्रीयमाणो जनेश्वरः

M. N. Dutt: That foremost of men, the son of Dhritarashtra, accompanied by his father and brothers came to that great bowman and duly honoured him. The king (Duryodhana) proclaimed his feat.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-015

यन्न भीष्मान्न च द्रोणान्न कृपान्न च बाह्निकात्
प्राप्तवानस्मि भद्रं ते त्वत्त: प्राप्तं मया हि तत्

M. N. Dutt: Then he said to Karna, “What I have not received from Bhishma, Drona, Kripa or Balhika, I have (today) received from you. Be blessed.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-016

बहुना च किमुक्तेन शृणु कर्म वचो मम
सनाथोऽस्मि महाबाहो त्वया नाथेन सत्तम

M. N. Dutt: What need is there to speak in length. O Karna, listen to my words. O mighty-armed hero, in you I have got my protector.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-017

न हि ते पाण्डवाः सर्वे कलामर्हन्ति षोडशीम्
अन्ये वा पुरुषव्याघ्र राजानोऽभ्युदितोदिताः

M. N. Dutt: O foremost of men, all the Pandavas and other kings who are crowned with success cannot come to sixteenth part of you.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-018

स भवान् धृतराष्ट्रं तं गान्धारी च यशस्विनीम्
पश्य कर्ण महेष्वास अदितिं वलाभृद् यथा

M. N. Dutt: O great bowman, O Karna, look at Dhritarashtra and the illustrious Gandhari as the wielder of thunder (Indra) saw Aditi."

Corresponding verse not found in BORI CE

MN DUTT: 02-254-019

ततो हलहलाशब्दः प्रादुरासीद् विशाम्पते
हाहाकाराश्च बहवो नगरे नागसाह्वये

M. N. Dutt: O king, then rose in the city of Hastinapur a great uproar and also cries of "Oh" and "Alas".

Corresponding verse not found in BORI CE

MN DUTT: 02-254-020

केचिदेनं प्रशंसन्ति निन्दन्ति स्म तथापरे
तूष्णीमासंस्तथा चान्ये नृपास्तत्र जनाधिप

M. N. Dutt: O ruler of men, some of the people praised him, While others again remained silent.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-021

एवं विजित्य राजेन्द्र कर्णः शस्त्रभृतां वरः
सपर्वतवनाकाशां ससमुद्रां सनिष्कुटाम्
देशैरुच्चावचैः पूर्णा पत्तनैर्नगरैरपि
द्वीपैश्चानूपसम्पूर्णैः पृथिवीं पृथिवीपते
कालेन नातिदीर्पण वशे कृत्वा तु पार्थिवान्
अक्षयं धनमादाय सूतजो नृपमभ्ययात्

M. N. Dutt: O foremost of kings, having thus in a very short time conquered this earth furnished with mountains and forests and skies and with ocean and fields, with high and low tracts and cities and with innumerable islands and thus having obtained inexhaustible wealth, Suta's son presented himself before the king.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-022

प्रविश्य च गृहं राजन्नभ्यन्तरमरिंदम
गान्धारीसहितं वीरो धृतराष्ट्रं ददर्श सः
पुत्रवच्च नरव्याघ्र पादौ जग्राह धर्मवित्
धृतराष्ट्रेण चाश्लिष्य प्रेम्णा चापि विसर्जितः

M. N. Dutt: O chastiser of foes, then entering the palace, that hero saw Dhritarashtra and Gandhari. O foremost of men, that virtuous one then took hold of their feet as one of their sons. He was first embraced affectionately by Dhritarashtra and was then dismissed.

Corresponding verse not found in BORI CE

MN DUTT: 02-254-023

तदा प्रभृति राजा च शकुनिश्चापि सौबलः
जानते निर्जितान् पार्थान् कर्णेन युधि भारत

M. N. Dutt: O descendant of Bharata, from that day king Duryodhana and Shakuni, the son of Subala, thought that the sons of Pritha (the Pandavas) had already been defeated by Karna.

Corresponding verse not found in BORI CE

MN DUTT: 02-255-001

वैशम्पायन उवाच जित्वा तु पृथिवीं राजन् सूतपुत्रो जनाधिप
अब्रवीत् परवीरघ्नो दुर्योधनमिदं वचः

M. N. Dutt: Vaishampayana said : O king, O lord of men, that slayer of hostile heroes, the Suta's son (Karna) then spoke these words to Duryodhana.

BORI CE: 03-241-015

कर्ण उवाच
दुर्योधन निबोधेदं यत्त्वा वक्ष्यामि कौरव
श्रुत्वा च तत्तथा सर्वं कर्तुमर्हस्यरिंदम

BORI CE: 03-241-016

तवाद्य पृथिवी वीर निःसपत्ना नृपोत्तम
तां पालय यथा शक्रो हतशत्रुर्महामनाः

MN DUTT: 02-255-002

कर्ण उवाच दुर्योधन निबोधेदं यत् त्वां वक्ष्यामि कौरव
श्रुत्वा वाचं तथा सर्वं कर्तुमर्हस्यरिंदम
तवाद्य पृथिवी वीर नि:सपत्ना नृपोत्तम
तां पालय यथा शक्रो हतशत्रुर्महामनाः

M. N. Dutt: "O descendant of Kuru, O Duryodhana, lay into your heart the words that I shall tell you. O chastiser of foes, after having heard my words, you should act accordingly. O foremost of kings, O hero, the earth has been now got rid of all our enemies. Now rule over the earth like the illustrious Indra."

BORI CE: 03-241-017

वैशंपायन उवाच
एवमुक्तस्तु कर्णेन कर्णं राजाब्रवीत्पुनः
न किंचिद्दुर्लभं तस्य यस्य त्वं पुरुषर्षभ

BORI CE: 03-241-018

सहायश्चानुरक्तश्च मदर्थं च समुद्यतः
अभिप्रायस्तु मे कश्चित्तं वै शृणु यथातथम्

MN DUTT: 02-255-003

वैशम्पायन उवाच एवमुक्तस्तु कर्णेन कर्णं राजाब्रवीत् पुनः
न किंचिद् दुर्लभं तस्य यस्य त्वं पुरुषर्षभ
सहायश्चानुरक्तश्च मदर्थं च समुद्यतः
अभिप्रायस्तु मे कश्चित् तं वै शृणु यथातथम्

M. N. Dutt: Having been thus addressed by Karna, the king again thus spoke to him, “O foremost of men, nothing is unattainable to him who has you as a protector and to whom you are attached and on whose welfare you are entirely intent. Now I shall speak to you something which you should listen to.

BORI CE: 03-241-019

राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं तदा
मम स्पृहा समुत्पन्ना तां संपादय सूतज

MN DUTT: 02-255-004

राजसूयं पाण्डवस्य दृष्ट्वा क्रतुवरं महत्
मम स्पृहा समुत्पन्ना तां सम्पादय सूतज

M. N. Dutt: O Suta's son, seeing the great sacrifice Rajasuya of the Pandavas, I desire to perform the same. Fulfill my this desire."

BORI CE: 03-241-020

एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत्
तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम

BORI CE: 03-241-021

आहूयन्तां द्विजवराः संभाराश्च यथाविधि
संभ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च

MN DUTT: 02-255-005

एवमुक्तस्ततः कर्णो राजानमिदमब्रवीत्
तवाद्य पृथिवीपाला वश्याः सर्वे नृपोत्तम
आहूयन्तां द्विजवराः सम्भाराश्च यथाविधि
सम्भ्रियन्तां कुरुश्रेष्ठ यज्ञोपकरणानि च

M. N. Dutt: Having been thus addressed, Karna thus spoke to the king, “Now as all the chief monarchs of the earth have been brought under your subjection, you summon the Brahmanas, O foremost of Kurus and then duly procure the articles required for the sacrifice.

BORI CE: 03-241-022

ऋत्विजश्च समाहूता यथोक्तं वेदपारगाः
क्रियां कुर्वन्तु ते राजन्यथाशास्त्रमरिंदम

MN DUTT: 02-255-006

ऋत्विजश्च समाहूता यथोक्ता वेदपारगाः
क्रियां कुर्वन्तु ते राजन् यथाशास्त्रमरिंदम

M. N. Dutt: O king, O chastiser of foes, let Ritvijas, learned in the Vedas, celebrate your rites according to the ordinance.

BORI CE: 03-241-023

बह्वन्नपानसंयुक्तः सुसमृद्धगुणान्वितः
प्रवर्ततां महायज्ञस्तवापि भरतर्षभ

MN DUTT: 02-255-007

बन्नपानसंयुक्तः सुसमृद्धगुणान्वितः
प्रवर्ततां महायज्ञस्तवापि भरतर्षभ

M. N. Dutt: O foremost of the Bharata race, let your great sacrifice also abound in meats and drink and be grand in every thing."

BORI CE: 03-241-024

एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशां पते
पुरोहितं समानाय्य इदं वचनमब्रवीत्

BORI CE: 03-241-025

राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम्
आहर त्वं मम कृते यथान्यायं यथाक्रमम्

MN DUTT: 02-255-008

एवमुक्तस्तु कर्णेन धार्तराष्ट्रो विशाम्पते
पुरोहितं समानाय्य वचनं चेदमब्रवीत्
राजसूयं क्रतुश्रेष्ठं समाप्तवरदक्षिणम्
आहर त्वं मम कृते यथान्यायं यथाक्रमम्

M. N. Dutt: O king, having been thus addressed by Karna, Dhritarashtra's son summoned the priest and spoke to him him these words, “Celebrate duly and in proper order the foremost of all sacrifices the Rajasuya abounding in large Dakshinas."

BORI CE: 03-241-026

स एवमुक्तो नृपतिमुवाच द्विजपुंगवः
न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे
आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तम

MN DUTT: 02-255-009

स एवमुक्तो नृपतिमुवाच द्विजसत्तमः
न स शक्यः क्रतुश्रेष्ठो जीवमाने युधिष्ठिरे
आहर्तुं कौरवश्रेष्ठ कुले तव नृपोत्तमा दीर्घायुर्जीवति च ते धृतराष्ट्र: पिता नृप
अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम

M. N. Dutt: Having been thus addressed that foremost of Brahmanas spoke thus to the king, “You cannot perform that great sacrifice, so long Yudhishthira is alive. O best of the Kurus, O feremost of kings, your long-lived father Dhritarashtra is still alive. For this reason also you cannot perform it. There is.

BORI CE: 03-241-027

दीर्घायुर्जीवति च वै धृतराष्ट्रः पिता तव
अतश्चापि विरुद्धस्ते क्रतुरेष नृपोत्तम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-255-010

अस्ति त्वन्यन्महत् सत्रं राजसूयसमं प्रभो

M. N. Dutt: O lord, another great sacrifice resembling the Rajasuya.

BORI CE: 03-241-028

अस्ति त्वन्यन्महत्सत्रं राजसूयसमं प्रभो
तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम

BORI CE: 03-241-029

य इमे पृथिवीपालाः करदास्तव पार्थिव
ते करान्संप्रयच्छन्तु सुवर्णं च कृताकृतम्

MN DUTT: 02-255-010

अस्ति त्वन्यन्महत् सत्रं राजसूयसमं प्रभो

MN DUTT: 02-255-011

तेन त्वं यज राजेन्द्र शृणु चेदं वचो मम
य इमे पृथिवीपालाः करदास्तव पार्थिव
ते करान् सम्प्रयच्छन्तु सुवर्णं च कृताकृतम्
तेन ते क्रियतामद्य लागलं नृपसत्तम

M. N. Dutt: O lord, another great sacrifice resembling the Rajasuya. O foremost of kings, perform this sacrifice. Listen to me. All those rulers of earth, O king, who have come to your subjection will pay you tribute in pure and impure gold. O best of kings, with that gold make a (sacrificial) plough.

BORI CE: 03-241-030

तेन ते क्रियतामद्य लाङ्गलं नृपसत्तम
यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-241-031

तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः
प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः

MN DUTT: 02-255-012

यज्ञवाटस्य ते भूमिः कृष्यतां तेन भारत
तत्र यज्ञो नृपश्रेष्ठ प्रभूतान्नः सुसंस्कृतः
प्रवर्ततां यथान्यायं सर्वतो ह्यनिवारितः

M. N. Dutt: O descendant of Bharata, with it plough the sacrificial ground. At that spot let there commence, O foremost of kings, with due rites and without any disturbance, the sacrifice sanctified with Mantra and abounding in eatables.

BORI CE: 03-241-032

एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः
एतेन नेष्टवान्कश्चिदृते विष्णुं पुरातनम्

MN DUTT: 02-255-013

एष ते वैष्णवो नाम यज्ञः सत्पुरुषोचितः
एतेन नेष्टवान् कश्चिदृते विष्णुं पुरातनम्
राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः

M. N. Dutt: This sacrifice worthy to be performed by virtuous men is called Vaishnava. No person except the ancient Vishnu has ever performed it. This great sacrifice vies with that foremost of sacrifices, the Rajasuya.

BORI CE: 03-241-033

राजसूयं क्रतुश्रेष्ठं स्पर्धत्येष महाक्रतुः
अस्माकं रोचते चैव श्रेयश्च तव भारत
अविघ्नश्च भवेदेष सफला स्यात्स्पृहा तव

MN DUTT: 02-255-014

अस्माकं रोचते चैव श्रेयश्च तव भारत
निर्विघ्नश्च भवत्येष सफला स्यात् स्पृहा तव

M. N. Dutt: It is desired by us and it is also for your good It is capable of being performed without any disturbance. Your desire also will be fulfilled.”

BORI CE: 03-241-034

एवमुक्तस्तु तैर्विप्रैर्धार्तराष्ट्रो महीपतिः
कर्णं च सौबलं चैव भ्रातॄंश्चैवेदमब्रवीत्

MN DUTT: 02-255-015

एवमुक्तस्तु तैविप्रैर्धारिष्ट्रो महीपतिः
कर्णं च सौबलं चैव भ्रातूंश्चैवेदमब्रवीत्

M. N. Dutt: Having been thus addressed by those Brahmanas, the son of Dhritarashtra, the king (Duryodhana), thus spoke to Karna, his brothers and the son of Subala (Shakuni).

BORI CE: 03-241-035

रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः
रोचते यदि युष्माकं तन्मा प्रब्रूत माचिरम्

MN DUTT: 02-255-016

रोचते मे वचः कृत्स्नं ब्राह्मणानां न संशयः
रोचते यदि युष्माकं तस्मात् प्रब्रूत मा चिरम्

M. N. Dutt: "The words of the Brahmanas are certainly very much liked by me. If they are liked by you, express it without delay."

BORI CE: 03-241-036

एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम्
संदिदेश ततो राजा व्यापारस्थान्यथाक्रमम्

BORI CE: 03-241-037

हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः
यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम्

MN DUTT: 02-255-017

एवमुक्तास्तु ते सर्वे तथेत्यूचुर्नराधिपम्
संदिदेश ततो राजा व्यापारस्थान् यथाक्रमम्
हलस्य करणे चापि व्यादिष्टाः सर्वशिल्पिनः
यथोक्तं च नृपश्रेष्ठ कृतं सर्वं यथाक्रमम्

M. N. Dutt: Having been thus addressed, they all said to the king, "So be it.” Then the king one by one appointed persons to the respective posts in the sacrifice). He desired the artizans to construct the plough. O foremost of kings, all that was commanded by the king was gradually executed.

Home | About | Back to Book 03 Contents | ← Chapter 240 | Chapter 242 →