Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 242

BORI CE: 03-242-001

वैशंपायन उवाच
ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ह
विदुरश्च महाप्राज्ञो धार्तराष्ट्रे न्यवेदयत्

MN DUTT: 02-256-001

वैशम्पायन उवाच ततस्तु शिल्पिनः सर्वे अमात्यप्रवराश्च ये
विदुरश्च महाप्राज्ञो धार्तराष्ट्र न्यवेदयन्

M. N. Dutt: Vaishampayana said : Thereupon all the artizans, the principal counsellors and the highly wise Vidura thus spoke to Dhritarashtra's son.

BORI CE: 03-242-002

सज्जं क्रतुवरं राजन्कालप्राप्तं च भारत
सौवर्णं च कृतं दिव्यं लाङ्गलं सुमहाधनम्

MN DUTT: 02-256-002

सज्ज क्रतुवरं राजन् प्राप्तकालं च भारत
सौवर्णं च कृतं सर्वं लागलं च महाधनम्

M. N. Dutt: “O king, all the preparations for the excellent sacrifice have been made. O descendant of Bharata, the (proper) time (to perform it) has also come. The greatly valuable golden plough has also been made."

BORI CE: 03-242-003

एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशां पते
आज्ञापयामास नृपः क्रतुराजप्रवर्तनम्

BORI CE: 03-242-004

ततः प्रववृते यज्ञः प्रभूतान्नः सुसंस्कृतः
दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम्

MN DUTT: 02-256-003

एतच्छ्रुत्वा नृपश्रेष्ठो धार्तराष्ट्रो विशाम्पते
आज्ञापयामास नृपः क्रतुराजप्रवर्तनम्
ततः प्रववृते यज्ञः प्रभूतार्थः सुसंस्कृतः
दीक्षितश्चापि गान्धारिर्यथाशास्त्रं यथाक्रमम्

M. N. Dutt: O king, having heard this, that foremost of kings, Dhritarashtra's son commanded that foremost of sacrifices to be commenced. Then commenced that sacrifice sanctified by mantras and abounding in food. The son of Gandhari was duly installed according to the ordinance.

BORI CE: 03-242-005

प्रहृष्टो धृतराष्ट्रोऽभूद्विदुरश्च महायशाः
भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी

MN DUTT: 02-256-004

प्रहृष्टो धृतराष्ट्रश्च विदुरश्च महायशाः
भीष्मो द्रोणः कृपः कर्णो गान्धारी च यशस्विनी

M. N. Dutt: Dhritarashtra, the high-souled Vidura, Bhishma, Drona, Kripa and Karna and the illustrious Gandhari all were filled with great delight.

BORI CE: 03-242-006

निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान्
पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च
ते प्रयाता यथोद्दिष्टं दूतास्त्वरितवाहनाः

MN DUTT: 02-256-005

निमन्त्रणार्थं दूतांश्च प्रेषयामास शीघ्रगान्
पार्थिवानां च राजेन्द्र ब्राह्मणानां तथैव च

M. N. Dutt: O king of kings, swift messengers were sent to invite the kings and the Brahmanas.

Corresponding verse not found in BORI CE

MN DUTT: 02-256-006

ते प्रयाता यथोद्दिष्टा दूतास्त्वरितवाहनाः
तत्र कंचित् प्रयातं तु दूतं दुःशासनोऽब्रवीत्

M. N. Dutt: Ascending swift cars, they went to the directions assigned to them. Then to one messenger at the point of starting thus spoke Dushashana.

BORI CE: 03-242-007

तत्र कंचित्प्रयातं तु दूतं दुःशासनोऽब्रवीत्
गच्छ द्वैतवनं शीघ्रं पाण्डवान्पापपूरुषान्
निमन्त्रय यथान्यायं विप्रांस्तस्मिन्महावने

MN DUTT: 02-256-007

गच्छ द्वैतवनं शीघ्रं पाण्डवान् पापपूरुषान्
निमन्त्रय यथान्यायं विप्रांस्तस्मिन् वने तदा

M. N. Dutt: "Go soon to the forest of Dvaitavana and in that forest duly invite the Brahmanas and those wicked men, the Pandavas.

BORI CE: 03-242-008

स गत्वा पाण्डवावासमुवाचाभिप्रणम्य तान्
दुर्योधनो महाराज यजते नृपसत्तमः

BORI CE: 03-242-009

स्ववीर्यार्जितमर्थौघमवाप्य कुरुनन्दनः
तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः

MN DUTT: 02-256-008

स गत्वा पाण्डवान् सर्वानुवाचाभिप्रणम्य च
दुर्योधनो महाराज यजते नृपसत्तमः
स्ववीयर्जितमर्थौघमवाप्य कुरुसत्तमः
तत्र गच्छन्ति राजानो ब्राह्मणाश्च ततस्ततः

M. N. Dutt: Thereupon he went there and bowing down his head to all the Pandavas said "O great king, the foremost of kings that Veda of the Kurus, Duryodhana is performing a sacrifice after having acquired immense wealth by his own prowess. Brahmanas from all quarters are going to it.

BORI CE: 03-242-010

अहं तु प्रेषितो राजन्कौरवेण महात्मना
आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः
मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ

MN DUTT: 02-256-009

अहं तु प्रेषितो राजन् कौरवेण महात्मना
आमन्त्रयति वो राजा धार्तराष्ट्रो जनेश्वरः
मनोऽभिलषितं राज्ञस्तं क्रतुं द्रष्टुमर्हथ

M. N. Dutt: "O king, I have been sent here by that illustrious Kuru king, the lord of men Dhritarashtra's son to invite you. You should therefore see that charming sacrifice of that king."

BORI CE: 03-242-011

ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम्
अब्रवीन्नृपशार्दूलो दिष्ट्या राजा सुयोधनः
यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः

MN DUTT: 02-256-010

ततो युधिष्ठिरो राजा तच्छ्रुत्वा दूतभाषितम्
अब्रवीनृपशार्दूलो दिष्ट्या राजा सुयोधनः
यजते क्रतुमुख्येन पूर्वेषां कीर्तिवर्धनः

M. N. Dutt: Having heard the words of the messenger that foremost of monarchs king Yudhishthira, thus spoke to him, “By good fortune, king Duryodhana, that enhancer of his forefather's glory, is performing this foremost of sacrifices.

BORI CE: 03-242-012

वयमप्युपयास्यामो न त्विदानीं कथंचन
समयः परिपाल्यो नो यावद्वर्षं त्रयोदशम्

MN DUTT: 02-256-011

वयमप्युपयास्यामो न त्विदानी कथंचन
समयः परिपाल्यो नो यावद् वर्षं त्रयोदशम्

M. N. Dutt: We shall certainly go there, but we cannot do now. We shall have to live in the forest for thirteen years according to our pledge.”

BORI CE: 03-242-013

श्रुत्वैतद्धर्मराजस्य भीमो वचनमब्रवीत्
तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः

BORI CE: 03-242-014

अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति
वर्षात्त्रयोदशादूर्ध्वं रणसत्रे नराधिपः

BORI CE: 03-242-015

यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः
आगन्तारस्तदा स्मेति वाच्यस्ते स सुयोधनः

MN DUTT: 02-256-012

श्रुत्वैतद् धर्मराजस्य भीमो वचनमब्रवीत्
तदा तु नृपतिर्गन्ता धर्मराजो युधिष्ठिरः
अस्त्रशस्त्रप्रदीप्तेऽग्नौ यदा तं पातयिष्यति
वर्षात् त्रयोदशादूर्ध्वं रणसत्रे नराधिपः
यदा क्रोधहविर्मोक्ता धार्तराष्ट्रेषु पाण्डवः
आगन्ताहं तदास्मीति वाच्यस्ते स सुयोधनः

M. N. Dutt: Hearing the words of Dharmaraja (Yudhishthira) Bhima thus spoke, "the king Dharmaraja Yudhishthira will then go when he will put him (Duryodhana) into the fire kindled by weapon. Speaks these words to Duryodhana “when at the end of the thirteenth year that lord of men, the Pandavas, will in the sacrifice of battle pour upon the sons of Dhritarashtra, the Ghee of his anger, then will I come.”

BORI CE: 03-242-016

शेषास्तु पाण्डवा राजन्नैवोचुः किंचिदप्रियम्
दूतश्चापि यथावृत्तं धार्तराष्ट्रे न्यवेदयत्

MN DUTT: 02-256-013

शेषास्तु पाण्डवा राजन् नैवोचुः किंचिदप्रियम्
दूतश्चापि यथावृत्तं धार्तराष्ट्र न्यवेदयत्

M. N. Dutt: O king, the other Pandavas did not say anything unpleasant. The messenger on his return told everything to Dhritarashtra's son.

BORI CE: 03-242-017

अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः
ब्राह्मणाश्च महाभागा धार्तराष्ट्रपुरं प्रति

MN DUTT: 02-256-014

अथाजग्मुर्नरश्रेष्ठा नानाजनपदेश्वराः
ब्राह्मणाश्च महाभाग धार्तराष्ट्रपुरं प्रति

M. N. Dutt: Then there came to the city of Dhritarashtra many foremost of men, the rulers of various countries and also many highly virtuous Brahmanas.

BORI CE: 03-242-018

ते त्वर्चिता यथाशास्त्रं यथावर्णं यथाक्रमम्
मुदा परमया युक्ताः प्रीत्या चापि नरेश्वर

MN DUTT: 02-256-015

ते त्वर्चिता यथाशास्त्रं यथाविधि यथाक्रमम्
मुदा परमया युक्ताः प्रीताश्चापि नरेश्वराः

M. N. Dutt: Duly received in accordance the ordinance, these lords of men felt much delight and they were all well-pleased. to

BORI CE: 03-242-019

धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः
हर्षेण महता युक्तो विदुरं प्रत्यभाषत

MN DUTT: 02-256-016

धृतराष्ट्रोऽपि राजेन्द्र संवृतः सर्वकौरवैः
हर्षेण महता युक्तो विदुरं प्रत्यभाषत

M. N. Dutt: O king of kings that foremost of kings, Dhritarashtra, surrounded by all the Kurus felt the greatest joy and he thus spoke to Vidura.,

BORI CE: 03-242-020

यथा सुखी जनः सर्वः क्षत्तः स्यादन्नसंयुतः
तुष्येच्च यज्ञसदने तथा क्षिप्रं विधीयताम्

MN DUTT: 02-256-017

यथा सुखी जनः सर्व: क्षत्तः स्यादन्नसंयुतः
तुष्येत् तु यज्ञसदने तथा क्षिप्रं विधीयताम्

M. N. Dutt: "O Khatva, soon act thus that all men present in this sacrifice may with food served to them be refreshed and satisfied.

BORI CE: 03-242-021

विदुरस्त्वेवमाज्ञप्तः सर्ववर्णानरिंदम
यथाप्रमाणतो विद्वान्पूजयामास धर्मवित्

BORI CE: 03-242-022

भक्ष्यभोज्यान्नपानेन माल्यैश्चापि सुगन्धिभिः
वासोभिर्विविधैश्चैव योजयामास हृष्टवत्

MN DUTT: 02-256-018

विदुरस्तु तदाज्ञाय सर्ववर्णानरिंदम
यथा प्रमाणतो विद्वान् पूजयामास धर्मवित्
भक्ष्यपेयान्नपानेन माल्यैश्चापि सुगन्धिभिः
वासोभिर्विविधैश्चैव योजयामास हृष्टवत्

M. N. Dutt: Then the learned and the virtuous Vidura cheerfully entertained all the orders of men with foods and drinks and also with fragrant garland and various kinds of dresses.

BORI CE: 03-242-023

कृत्वा ह्यवभृथं वीरो यथाशास्त्रं यथाक्रमम्
सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु
विसर्जयामास नृपान्ब्राह्मणांश्च सहस्रशः

MN DUTT: 02-256-019

कृत्वा ह्यावसथान् वीरो यथाशास्त्रं यथाक्रमम्
सान्त्वयित्वा च राजेन्द्रो दत्त्वा च विविधं वसु
विसर्जयामास नृपान् ब्राह्मणांश्च सहस्रशः
विसृज्य च नृपान् सर्वान् भ्रातृभिः परिवारितः
विवेश हास्तिनपुरं सहितः कर्णसौबलैः

M. N. Dutt: Having built many pavilions that hero and the foremost of kings, duly entertained the monarchs and the Brahmanas by thousands. He bestowed upon them wealth of various kinds and then bade them farewell. having dismissed all the kings, surrounded by his brothers. He (Duryodhana) entered Hastinapur in company with Karna and Subala's son (Shakuni).

BORI CE: 03-242-024

विसर्जयित्वा स नृपान्भ्रातृभिः परिवारितः
विवेश हास्तिनपुरं सहितः कर्णसौबलैः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 03 Contents | ← Chapter 241 | Chapter 243 →