Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 244

BORI CE: 03-244-001

जनमेजय उवाच
दुर्योधनं मोचयित्वा पाण्डुपुत्रा महाबलाः
किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि

MN DUTT: 02-258-001

जनमेजय उवाच दुर्योधनं मोक्षयित्वा पाण्डुपुत्रा महाबलाः
किमकार्षुर्वने तस्मिंस्तन्ममाख्यातुमर्हसि

M. N. Dutt: Janamejaya said : After having rescued Duryodhana, what did the mighty Pandavas do in that forest? You should tell me all this.

BORI CE: 03-244-002

वैशंपायन उवाच
ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः
स्वप्नान्ते दर्शयामासुर्बाष्पकण्ठा युधिष्ठिरम्

MN DUTT: 02-258-002

वैशम्पायन उवाच ततः शयानं कौन्तेयं रात्रौ द्वैतवने मृगाः
स्वप्नान्ते दर्शयामासुर्वाष्पकण्ठा युधिष्ठिरम्

M. N. Dutt: Vaishampayana said : One day, when Yudhishthira was sleeping at night in the Dvaitavana, some deer with accents choked in tears appeared before him in his dreams.

BORI CE: 03-244-003

तानब्रवीत्स राजेन्द्रो वेपमानान्कृताञ्जलीन्
ब्रूत यद्वक्तुकामाः स्थ के भवन्तः किमिष्यते

MN DUTT: 02-258-003

भवतो भ्रातरः शूराः तानब्रवीत् स राजेन्द्रो वेपमानान् कृताञ्जलीन्
ब्रूत यद् वक्तु कामाः स्थ के भवन्तः किमिष्यते

M. N. Dutt: To them standing with joined hands, their bodies trembling all over, that foremost of kings said, “Tell me what you wish to say. Who are you and what do you desire."

BORI CE: 03-244-004

एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना
प्रत्यब्रुवन्मृगास्तत्र हतशेषा युधिष्ठिरम्

MN DUTT: 02-258-004

एवमुक्ताः पाण्डवेन कौन्तेयेन यशस्विना
प्रत्यब्रुवन् मृगास्तत्र हतशेषा युधिष्ठिरम्

M. N. Dutt: Having been thus addressed by the son of Kunti, the illustrious Pandava (Yudhishthira), those deer, the remaining ones of the herd that had been slaughtered, thus spoke to him,

BORI CE: 03-244-005

वयं मृगा द्वैतवने हतशिष्टाः स्म भारत
नोत्सीदेम महाराज क्रियतां वासपर्ययः

MN DUTT: 02-258-005

वयं मृगा द्वैतवने हतशिष्टास्तु भारत
नोत्सीदेम महाराज क्रियतां वासपर्ययः

M. N. Dutt: O descendant of Bharata, we are deer of Dvaitvana, those that are alive after the rest has been slaughtered. We shall completely be exterminated. Therefore change your abode (from this forest to some other).

BORI CE: 03-244-006

भवन्तो भ्रातरः शूराः सर्व एवास्त्रकोविदाः
कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम्

MN DUTT: 02-258-006

सर्व एवास्त्रकोविदाः
कुलान्यल्पावशिष्टानि कृतवन्तो वनौकसाम्

M. N. Dutt: Your brothers are all heroes, learned in weapons. They have thinned the dwellers of the forest (animals).

BORI CE: 03-244-007

बीजभूता वयं केचिदवशिष्टा महामते
विवर्धेमहि राजेन्द्र प्रसादात्ते युधिष्ठिर

MN DUTT: 02-258-007

बीजभूता वयं केचिदविशष्टा महामते
विवर्धेमहि राजेन्द्र प्रसादात् ते युधिष्ठिर

M. N. Dutt: O high-minded one, O Yudhishthira, we few only remain as seed. O king of kings, through your favour let us multiply.

BORI CE: 03-244-008

तान्वेपमानान्वित्रस्तान्बीजमात्रावशेषितान्
मृगान्दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः

MN DUTT: 02-258-008

तान् वेपमानान् वित्रस्तान् बीजमात्रावशेषितान्
मृगान् दृष्ट्वा सुदुःखार्तो धर्मराजो युधिष्ठिरः

M. N. Dutt: Seeing those deer which remained like seed after the rest had been destroyed, trembling and afflicted with fear, Dharamaraja (Yudhishthira) was greatly affected with grief.

BORI CE: 03-244-009

तांस्तथेत्यब्रवीद्राजा सर्वभूतहिते रतः
तथ्यं भवन्तो ब्रुवते करिष्यामि च तत्तथा

MN DUTT: 02-258-009

तांस्तथेत्यब्रवीद् राजा सर्वभूतहिते रतः
यथा भवन्तो ब्रुवते करिष्यामि च तत् तथा

M. N. Dutt: The king, ever intent on the welfare of all creatures, said to them "So be it”. I shall act as you say.

BORI CE: 03-244-010

इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः
अब्रवीत्सहितान्भ्रातॄन्दयापन्नो मृगान्प्रति

BORI CE: 03-244-011

उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः
तनुभूताः स्म भद्रं ते दया नः क्रियतामिति

MN DUTT: 02-258-010

इत्येवं प्रतिबुद्धः स रात्र्यन्ते राजसत्तमः
अब्रवीत् सहितान् भ्रातॄन् दयापन्नो मृगान् प्रति
ते उक्तो रात्रौ मृगैरस्मि स्वप्नान्ते हतशेषितैः
तन्तुभूताः स्म भद्रं ते दया नः क्रियतामिति

M. N. Dutt: Awakening after the dream that foremost of kings, moved by pity towards the deer, thus spoke to his brothers assembled there. "Those deer that are still alive after the rest have been slaughtered all appeared before me last night and said "we remain as the seed of our species. Be blessed. Have compassion on us."

BORI CE: 03-244-012

ते सत्यमाहुः कर्तव्या दयास्माभिर्वनौकसाम्
साष्टमासं हि नो वर्षं यदेनानुपयुञ्ज्महे

MN DUTT: 02-258-011

सत्यमाहुः कर्तव्या दयास्माभिर्वनौकसाम्
साष्टमासं हि नो वर्षं यदेतदुपयुक्ष्महे

M. N. Dutt: They spoke truly. We ought to have compassion for the dwellers of the forest (animals). We have been feeding on them for one year and eight months.

BORI CE: 03-244-013

पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम्
मरुभूमेः शिरः ख्यातं तृणबिन्दुसरः प्रति
तत्रेमा वसतीः शिष्टा विहरन्तो रमेमहि

MN DUTT: 02-258-012

पुनर्बहुमृगं रम्यं काम्यकं काननोत्तमम्
मरुभूमेः शिरःस्थानं तृणबिन्दुसरः प्रति
तत्रेमां वसतिं शिष्टां विहरन्तो रमेमहि

M. N. Dutt: Therefore let us again go to the charming forest of Kamyaka, that foremost of forests abounding in wild animals, situated at the head of the desert near the lake Trinabindu. Let us there pleasantly pass the rest of our time."

BORI CE: 03-244-014

ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः
ब्राह्मणैः सहिता राजन्ये च तत्र सहोषिताः
इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा

MN DUTT: 02-258-013

ततस्ते पाण्डवाः शीघ्रं प्रययुर्धर्मकोविदाः
ब्राह्मणैः सहिता राजन् ये च तत्र सहोषिताः
इन्द्रसेनादिभिश्चैव प्रेष्यैरनुगतास्तदा

M. N. Dutt: Then the Pandavas learned in Dharma soon went away (from the Dvaitavana). O king, with the Brahmanas and all those that lived with them. They were followed by Indrasena and other servants.

BORI CE: 03-244-015

ते यात्वानुसृतैर्मार्गैः स्वन्नैः शुचिजलान्वितैः
ददृशुः काम्यकं पुण्यमाश्रमं तापसायुतम्

MN DUTT: 02-258-014

ते यात्वानुसृतैर्मार्ग: स्वनैः शुचिजलान्वितैः
ददृशुः काम्यकं पुण्यमाश्रमं तापसायुतम्

M. N. Dutt: Proceeding along the road furnished with excellent corn and clear water they at last saw the sacred hermitage of Kamyaka.

BORI CE: 03-244-016

विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा
तद्वनं भरतश्रेष्ठाः स्वर्गं सुकृतिनो यथा

MN DUTT: 02-258-015

विविशुस्ते स्म कौरव्या वृता विप्रर्षभैस्तदा
तद् वनं भरतश्रेष्ठाः स्वर्ग सुकृतिनो यथा

M. N. Dutt: As virtuous men enter the celestials regions, those foremost of the Bharata race, those descendants of Kuru, surrounded by the excellent Brahmanas, entered that forest.

Home | About | Back to Book 03 Contents | ← Chapter 243 | Chapter 245 →