Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 245

BORI CE: 03-245-001

वैशंपायन उवाच
वने निवसतां तेषां पाण्डवानां महात्मनाम्
वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ

MN DUTT: 02-259-001

वैशम्पायन उवाच वने निवसतां तेषां पाण्डवानां महात्मनाम्
वर्षाग्येकादशातीयुः कृच्छ्रेण भरतर्षभ

M. N. Dutt: Vaishampayana said : O best of the Bharata race, thus living in the forest, the high-souled Pandavas spent eleven years in great misery.

BORI CE: 03-245-002

फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम्
प्राप्तकालमनुध्यान्तः सेहुरुत्तमपूरुषाः

MN DUTT: 02-259-002

फलमूलाशनास्ते हि सुखाहाँ दुःखमुत्तमम्
प्राप्तकालमनुध्यान्तः सेहिरे वरपूरुषाः

M. N. Dutt: Although deserving of happiness, those best of men, brooding over their miserable plight, passed their days in misery living on fruits and roots.

BORI CE: 03-245-003

युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम्
चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम्

BORI CE: 03-245-004

न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः
दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि

MN DUTT: 02-259-003

युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम्
चिन्तयन् स महाबाहुर्धातृणां दुःखमुत्तमम्
न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः
दौरात्म्यमनुपश्यंस्तत् काले द्यूतोद्भवस्य हि

M. N. Dutt: That royal sage, the illustrious Yudhishthira, reflecting that the extremity of misery which had befallen his brothers was owing to his own fault and remembering also the sufferings that had arisen from his act of gambling, could not sleep in peace. He felt as if his heart had been pierced with a lance.

BORI CE: 03-245-005

संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः
निःश्वासपरमो दीनो बिभ्रत्कोपविषं महत्

MN DUTT: 02-259-004

संस्मरन् परुषा वाचः सूतपुत्रस्य पाण्डवः
निःश्वासपरमो दीनो बिभ्रत् कोपविषं महत्

M. N. Dutt: Remembering the harsh words of the Suta's son, the Pandava, repressing the venom of his wrath passed his days in humble guise and he often sighed heavily.

BORI CE: 03-245-006

अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी
स च भीमो महातेजाः सर्वेषामुत्तमो बली
युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम्

MN DUTT: 02-259-005

अर्जुनो यमजौ चोभौ द्रौपदी च यशस्विनी
स च भीमो महातेजाः सर्वेषामुत्तमो बली
युधिष्ठिरमुदीक्षन्तः सेहुर्दुःखमनुत्तमम्

M. N. Dutt: Arjuna and both the twins and the illustrious Draupadi and the mighty Bhima, he that was strongest of all men, felt the greatest pain in casting their eyes on Yudhishthira.

BORI CE: 03-245-007

अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः
वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः

MN DUTT: 02-259-006

अवशिष्टमल्पकालं मन्वानाः पुरुषर्षभाः
वपुरन्यदिवाकार्षुरुत्साहामर्षचेष्टितैः

M. N. Dutt: Thinking that only a short time remained (of their exile) those foremost of men, influenced by rage and hope and by resorting to various exertions and endeavours made their bodies assume almost different shapes.

BORI CE: 03-245-008

कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः
आजगाम महायोगी पाण्डवानवलोककः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-245-009

तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः
प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि

MN DUTT: 02-259-007

कस्यचित् त्वथ कालस्य व्यासः सत्यवतीसुतः
आजगाम महायोगी पाण्डवानवलोककः
तमागतमभिप्रेक्ष्य कुन्तीपुत्रो युधिष्ठिरः
प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद् यथाविधि

M. N. Dutt: After a while the son of Satyavati, Vyasa, the great Yogi came there to see the Pandavas. Seeing him coming, the son of Kunti, Yudhishthira, went forward and duly received that high-souled one.

BORI CE: 03-245-010

तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः
तोषयन्प्रणिपातेन व्यासं पाण्डवनन्दनः

MN DUTT: 02-259-008

तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः
तोषयन् प्रणिपातेन व्यासं पाण्डवनन्दनः

M. N. Dutt: Having gratified Vyasa by bowing down to him, the self-controlled Pandava (Yudhishthira), when the Rishi sat down, sat down before him with the desire of listening to him.

BORI CE: 03-245-011

तानवेक्ष्य कृशान्पौत्रान्वने वन्येन जीवतः
महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम्

MN DUTT: 02-259-009

तानवेक्ष्य कृशान् पौत्रान् वने वन्येन जीवतः
महर्षिरनुकम्पार्थमब्रवीद्वाष्पगद्गदम्

M. N. Dutt: Seeing his grandson lean and living on forest produce, that great Rishi, moved by compassion spoke thus in accents choked with tears.

BORI CE: 03-245-012

युधिष्ठिर महाबाहो शृणु धर्मभृतां वर
नातप्ततपसः पुत्र प्राप्नुवन्ति महत्सुखम्

MN DUTT: 02-259-010

युधिष्ठिर महाबाहो शृणु धर्मभृतां वर
नातप्ततपसो लोके प्राप्नुवन्ति महासुखम्
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते

M. N. Dutt: "O mighty armed Yudhishthira, O foremost of all virtuous men, lear; those men who do not perform asceticism never obtain great happiness in this world; men experience happiness and misery by turn.

BORI CE: 03-245-013

सुखदुःखे हि पुरुषः पर्यायेणोपसेवते
नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-245-014

प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया
उदयास्तमयज्ञो हि न शोचति न हृष्यति

MN DUTT: 02-259-011

न ह्यनन्तं सुखं कश्चित् प्राप्नोति पुरुषर्षभ
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया
उदयास्तमनज्ञो हि न हृष्यति न शोचति

M. N. Dutt: O foremost of the Bharatas, no man ever enjoys unmixed happiness. A wise man, possessing high wisdom, knowing that life has its ups and downs, is neither filled with joy nor with grief.

BORI CE: 03-245-015

सुखमापतितं सेवेद्दुःखमापतितं सहेत्
कालप्राप्तमुपासीत सस्यानामिव कर्षकः

MN DUTT: 02-259-012

सुखमापतितं सेवेद् दुःखमापतितं वहेत्
कालप्राप्तमुपासीत सस्यानामिव कर्षकः

M. N. Dutt: When happiness comes one should enjoy it and when misery comes one should bear it. As a sower of crops must wait for the (proper) season (to gather his crops).

BORI CE: 03-245-016

तपसो हि परं नास्ति तपसा विन्दते महत्
नासाध्यं तपसः किंचिदिति बुध्यस्व भारत

MN DUTT: 02-259-013

तपसो हि परं नास्ति तपसा विन्दते महत्
नासाध्यं तपस: किंचिदिति बुद्ध्यस्व भारत

M. N. Dutt: There is nothing superior to asceticism. Asceticism produces great results. descendant of Bharata, know that there is nothing which asceticism cannot produce.

BORI CE: 03-245-017

सत्यमार्जवमक्रोधः संविभागो दमः शमः
अनसूयाविहिंसा च शौचमिन्द्रियसंयमः
साधनानि महाराज नराणां पुण्यकर्मणाम्

MN DUTT: 02-259-014

सत्यमार्जवमक्रोधः संविभागो दमः शमः
१७
अनसूयाविहिंसा च शौचमिन्द्रियसंयमः
पावनानि महाराज नराणां पुण्यकर्मणाम्

M. N. Dutt: Truth, sincerity, freedom from anger, justice, self-control, restraint of faculties, immunity from malice, guilelessness, sanctity and mortification of the senses, these, O great king, purify a man of pure acts.

BORI CE: 03-245-018

अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः
कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः

MN DUTT: 02-259-015

अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः
कृच्छ्रां योनिमनुप्राप्ता न सुखं विन्दते जनाः

M. N. Dutt: Foolish persons, addicted to vice and bestial ways, obtain the birth of beasts in after life and they never enjoy happiness.

BORI CE: 03-245-019

इह यत्क्रियते कर्म तत्परत्रोपभुज्यते
तस्माच्छरीरं युञ्जीत तपसा नियमेन च

MN DUTT: 02-259-016

इह यत् क्रियते कर्म तत् परत्रोपयुज्यते
तस्माच्छरीरं युञ्जीत तपसा नियमेन च

M. N. Dutt: The fruits of acts done in this world are obtained in the next world. Therefore one restrains his body by asceticism and the observance of vows.

BORI CE: 03-245-020

यथाशक्ति प्रयच्छेच्च संपूज्याभिप्रणम्य च
काले पात्रे च हृष्टात्मा राजन्विगतमत्सरः

MN DUTT: 02-259-017

यथाशक्ति प्रयच्छेत सम्पूज्याभिप्रणम्य च
काले प्राप्ते च हृष्टात्मा राजन् विगतमत्सरः

M. N. Dutt: O king, being free from guile and with a cheerful spirit, one, according to his power, bestows gifts after bowing down to the recipient and paying him homage.

BORI CE: 03-245-021

सत्यवादी लभेतायुरनायासमथार्जवी
अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम्

BORI CE: 03-245-022

दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम्

MN DUTT: 02-259-018

सत्यवादी लभेतायुरनायासमथार्जवम्
अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम्
दान्तः शमपरः शश्वत् परिक्लेशं न विन्दति
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम्

M. N. Dutt: A truthful man obtains a life which is free from all trouble. A person, free from anger, attains to sincerity and one free from malice obtains supreme contentments. A man who has subdued his senses and his inner faculties never knows tribulation, nor is a person of subdued senses affected by sorrow at the sight of other's prosperity.

BORI CE: 03-245-023

संविभक्ता च दाता च भोगवान्सुखवान्नरः
भवत्यहिंसकश्चैव परमारोग्यमश्नुते

MN DUTT: 02-259-019

संविभक्ता च दाता च भोगवान् सुखवान् नरः
भवत्यहिंसकश्चैव परमारोग्यमश्नुते

M. N. Dutt: A man who gives every one his due and he who gives boons obtains happiness and every object of enjoyment, while a man who is free from envy reaps perfect ease.

BORI CE: 03-245-024

मान्यान्मानयिता जन्म कुले महति विन्दति
व्यसनैर्न तु संयोगं प्राप्नोति विजितेन्द्रियः

MN DUTT: 02-259-020

मान्यमानयिता जन्म कुले महति विन्दति
व्यसनैर्न त संयोगं प्राप्नोति विजितेन्द्रियः

M. N. Dutt: He who honours those to whom honour is due obtains birth in an illustrious family and he who has subdued his senses never mects with any misfortune.

BORI CE: 03-245-025

शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा
प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः

MN DUTT: 02-259-021

शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा
प्रादुर्भवति तद्योगात् कल्याणमतिरेव सः

M. N. Dutt: A man whose mind follows good after death is born on that account possessing a virtuous mind.

BORI CE: 03-245-026

युधिष्ठिर उवाच
भगवन्दानधर्माणां तपसो वा महामुने
किं स्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते

MN DUTT: 02-259-022

युधिष्ठिर उवाच भगवन् दानधर्माणां तपसो वा महामुने
किंस्विद् बहुगुणं प्रेत्य किं वा दुष्करमुच्यते

M. N. Dutt: Yudhishthira said : O great Rishi, O exalted one, of the bestowal of gifts and asceticism which is of greater efficacy in the next world and which is more difficult to be practised.

BORI CE: 03-245-027

व्यास उवाच
दानान्न दुष्करतरं पृथिव्यामस्ति किंचन
अर्थे हि महती तृष्णा स च दुःखेन लभ्यते

MN DUTT: 02-259-023

व्यास उवाच दानान्न दुष्करं तात पृथिव्यामस्ति किंचन
अर्थ च महती तृष्णा स च दुःखेन लभ्यते

M. N. Dutt: Vyasa said : O child, there is nothing in this world more difficult to practise than charity. Men thirst for wealth and obtain it with great difficulty.

BORI CE: 03-245-028

परित्यज्य प्रियान्प्राणान्धनार्थं हि महाहवम्
प्रविशन्ति नरा वीराः समुद्रमटवीं तथा

MN DUTT: 02-259-024

परित्यज्य प्रियान् प्राणान् धनार्थं हि महामते
प्रविशन्ति नरा वीराः समुद्रमटवीं तथा

M. N. Dutt: O high-minded one, even abandoning (the hope of) dear life itself, heroic men enter into the depths of the sea and the forest for wealth.

BORI CE: 03-245-029

कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः
पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः

MN DUTT: 02-259-025

कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः
पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः

M. N. Dutt: For wealth some take to agriculture, some to the tending of the kine and some serve others. Therefore it is extremely difficult to part with wealth which is obtained with such great difficulty.

BORI CE: 03-245-030

तस्य दुःखार्जितस्यैवं परित्यागः सुदुष्करः
न दुष्करतरं दानात्तस्माद्दानं मतं मम

MN DUTT: 02-259-026

तस्माद् दुःखार्जितस्यैव परित्यागः सुदुष्करः
न दुष्करतरं दानात् तस्माद् दानं मतं मम

M. N. Dutt: As there is nothing harder to practise than charity, in my opinion, even bestowal of boons is superior to every thing.

BORI CE: 03-245-031

विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम्
पात्रे देशे च काले च साधुभ्यः प्रतिपादयेत्

MN DUTT: 02-259-027

विशेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम्
पात्रे काले च देशे च साधुभ्यः प्रतिपादयेत्

M. N. Dutt: Specially this is to be remembered that wellgotten gains should in proper time and place be given away to pious men.

BORI CE: 03-245-032

अन्यायसमुपात्तेन दानधर्मो धनेन यः
क्रियते न स कर्तारं त्रायते महतो भयात्

MN DUTT: 02-259-028

अन्यायात् समुपात्तेन दानधर्मो धनेन यः
क्रियते न स कर्तारं त्रायते महतो भयात्

M. N. Dutt: But the bestowal of ill-gotten wealth can never rescue the giver from the great fear (of the evil of rebirth).

BORI CE: 03-245-033

पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर
मनसा सुविशुद्धेन प्रेत्यानन्तफलं स्मृतम्

BORI CE: 03-245-034

अत्राप्युदाहरन्तीममितिहासं पुरातनम्
व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः

MN DUTT: 02-259-029

पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर
मनसा हि विशुद्धेन प्रेत्यानन्तफलं स्मृतम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
व्रीहिद्रोणपरित्यागाद् यत् फलं प्राप मुद्गलः

M. N. Dutt: O Yudhishthira, it has been said that by bestowing in a pure spirit even a slight gift in due time and to a fit recipient a man obtains inexhaustible fruits in the next world. In this connection a story is told about the fruit obtained by Mudgala by giving away only a Drona of corn.

Home | About | Back to Book 03 Contents | ← Chapter 244 | Chapter 246 →