Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 249

BORI CE: 03-249-001

कोटिकाश्य उवाच
का त्वं कदम्बस्य विनम्य शाखा;मेकाश्रमे तिष्ठसि शोभमाना
देदीप्यमानाग्निशिखेव नक्तं; दोधूयमाना पवनेन सुभ्रूः

MN DUTT: 02-265-001

कोटिक उवाच मेकाऽऽश्रमे तिष्ठसि शोभमाना
देदीप्यमानाग्निशिखेव नक्तं व्याधूयमाना पवनेन सुभूः

M. N. Dutt: Kotikasya said : O fair one, who are you that stand alone leaning on a branch of the Kadamba tree at this hermitage and looking majestic like flame of fire burning at night and fanned by the wind?

BORI CE: 03-249-002

अतीव रूपेण समन्विता त्वं; न चाप्यरण्येषु बिभेषि किं नु
देवी नु यक्षी यदि दानवी वा; वराप्सरा दैत्यवराङ्गना वा

MN DUTT: 02-265-002

अतीव रूपेण समन्विता त्वं न चाप्यरण्येषु बिभेषि किं नु
देवी नु यक्षी यदि दानवी वा वराप्सरा दैत्यवराङ्गना वा

M. N. Dutt: You are endued with great beauty; do you not feel any fear in this forest? Are you a goddess or a Yakshi or a Danavi or the beautiful wife of a Daitya?

BORI CE: 03-249-003

वपुष्मती वोरगराजकन्या; वनेचरी वा क्षणदाचरस्त्री
यद्येव राज्ञो वरुणस्य पत्नी; यमस्य सोमस्य धनेश्वरस्य

MN DUTT: 02-265-003

वपुष्मती वोरगराजकन्या वनेचरी वा क्षणदाचरस्त्री
यद्येव राज्ञो वरुणस्य पत्नी यमस्य सोमस्य धनेश्वरस्य

M. N. Dutt: Or a daughter of the king of serpents or the wife of a night ranger or the wife of Varuna or of Yama or of Soma or of Kubera who assuming a human form are wandering in this forest?

BORI CE: 03-249-004

धातुर्विधातुः सवितुर्विभोर्वा; शक्रस्य वा त्वं सदनात्प्रपन्ना
न ह्येव नः पृच्छसि ये वयं स्म; न चापि जानीम तवेह नाथम्

MN DUTT: 02-265-004

धातुर्विधातुः सवितुर्विभोर्वा शक्रस्य वा त्वं सदनात् प्रपन्ना
न ह्येव नः पृच्छसि ये वयं स्म न चापि जानीम् तवेह नाथम्

M. N. Dutt: Or have you come from the palace of Dhata or Vidhata or of Savita or of Vibhu or of Shakra? You do not ask us who we are, nor do we know who is your lord.

BORI CE: 03-249-005

वयं हि मानं तव वर्धयन्तः; पृच्छाम भद्रे प्रभवं प्रभुं च
आचक्ष्व बन्धूंश्च पतिं कुलं च; तत्त्वेन यच्चेह करोषि कार्यम्

MN DUTT: 02-265-005

वयं हि मानं तव वर्धयन्तः पृच्छाम भद्रे प्रभवं प्रभुं च
आचक्ष्व बन्धूंश्च पतिं कुलं च तत्त्वेन यच्चेह करोषि कार्यम्

M. N. Dutt: Increasing your respect we do ask you. O gentle lady, who is your heroic father. Tell us the names of your husband, relatives, your race and what you do here.

BORI CE: 03-249-006

अहं तु राज्ञः सुरथस्य पुत्रो; यं कोटिकाश्येति विदुर्मनुष्याः
असौ तु यस्तिष्ठति काञ्चनाङ्गे; रथे हुतोऽग्निश्चयने यथैव
त्रिगर्तराजः कमलायताक्षि; क्षेमंकरो नाम स एष वीरः

MN DUTT: 02-265-006

अहं तु राज्ञः सुरथस्य पुत्रो कोटिकास्येति विदुर्मनुष्याः
असौ तु यस्तिष्ठति काञ्चनाङ्गे रथे हुतोऽग्निश्चयने यथैव
त्रिगर्तराजः कमलायताक्षि क्षेमङ्करो नाम स एष वीरः

M. N. Dutt: I am the son of the king Suratha, whom the people know as Kotikasya. That man who sits on the golden car, like sacrificial fire on the altar, is the king of Trigarta having eyes like lotus petals; that hero is known by the name of Kshemankara;

BORI CE: 03-249-007

अस्मात्परस्त्वेष महाधनुष्मा;न्पुत्रः कुणिन्दाधिपतेर्वरिष्ठः
निरीक्षते त्वां विपुलायतांसः; सुविस्मितः पर्वतवासनित्यः

MN DUTT: 02-265-007

अस्मात् परस्त्वेष महाधनुष्मान्
पुत्रः कुलिन्दाधिपतेर्वरिष्ठः
निरीक्षते त्वां विपुलायताक्षः सुपुष्पितः पर्वतवासनित्यः

M. N. Dutt: Behind him is the great bowman that one of arge eyes, adorned with blazing garlands gazing on you, the famous son of the king of Kulinda. Who always lives on mountain.

BORI CE: 03-249-008

असौ तु यः पुष्करिणीसमीपे; श्यामो युवा तिष्ठति दर्शनीयः
इक्ष्वाकुराज्ञः सुबलस्य पुत्रः; स एष हन्ता द्विषतां सुगात्रि

MN DUTT: 02-265-008

असौ तु यः पुष्करिणीसमीपे श्यामो युवा तिष्ठति दर्शनीयः
इक्ष्वाकुराज्ञः सुबलस्य पुत्रः स एव हन्ता द्विषतां सुगात्रि

M. N. Dutt: O beautiful lady, that dark and handsome young man who is standing at the brink of the tank. Is the son of the Ikshvaku king Subala; he is the slayer of his elements.

BORI CE: 03-249-009

यस्यानुयात्रं ध्वजिनः प्रयान्ति; सौवीरका द्वादश राजपुत्राः
शोणाश्वयुक्तेषु रथेषु सर्वे; मखेषु दीप्ता इव हव्यवाहाः

MN DUTT: 02-265-009

यस्यानुचक्रं ध्वजिनः प्रयान्ति सौवीरका द्वादश राजपुत्राः
शोणाश्वयुक्तेषु रथेषु सर्वे मखेषु दीप्ता इव हव्यवाहाः
अङ्गारकः कुञ्जरो गुप्तकश्च शत्रुञ्जयः संजयसुप्रवृद्धौ
भयंकरोऽथ भ्रमरो रविश्व शूरः प्रतापः कुहनश्च नामा यं घट सहस्रा रथिनोऽनुयान्ति नागा हयाश्चैव पदातिनश्च
जयद्रथो नाम यदि श्रुतस्ते सौवीरराजः सुभगे स एषः

M. N. Dutt: If you have ever heard of the name Jayadratha, the king of Sauviras, he is there at the head of six thousand cars, with horses and elephants and followed by twelve Sauvira princes carrying his peanons, namely Angaraka, Kunjara Guptaka, Shatrunjaya, Sanjaya, Supravriddha, Bhayankara, Bhramara, Ravi, Shura, Pratapa and Kuhana, all riding on cars drawn by chestnut steeds and looking like the fire on the sacrificial altar.

BORI CE: 03-249-010

अङ्गारकः कुञ्जरगुप्तकश्च; शत्रुंजयः संजयसुप्रवृद्धौ
प्रभंकरोऽथ भ्रमरो रविश्च; शूरः प्रतापः कुहरश्च नाम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-249-011

यं षट्सहस्रा रथिनोऽनुयान्ति; नागा हयाश्चैव पदातिनश्च
जयद्रथो नाम यदि श्रुतस्ते; सौवीरराजः सुभगे स एषः

MN DUTT: 02-265-009

यस्यानुचक्रं ध्वजिनः प्रयान्ति सौवीरका द्वादश राजपुत्राः
शोणाश्वयुक्तेषु रथेषु सर्वे मखेषु दीप्ता इव हव्यवाहाः
अङ्गारकः कुञ्जरो गुप्तकश्च शत्रुञ्जयः संजयसुप्रवृद्धौ
भयंकरोऽथ भ्रमरो रविश्व शूरः प्रतापः कुहनश्च नामा यं घट सहस्रा रथिनोऽनुयान्ति नागा हयाश्चैव पदातिनश्च
जयद्रथो नाम यदि श्रुतस्ते सौवीरराजः सुभगे स एषः

M. N. Dutt: If you have ever heard of the name Jayadratha, the king of Sauviras, he is there at the head of six thousand cars, with horses and elephants and followed by twelve Sauvira princes carrying his peanons, namely Angaraka, Kunjara Guptaka, Shatrunjaya, Sanjaya, Supravriddha, Bhayankara, Bhramara, Ravi, Shura, Pratapa and Kuhana, all riding on cars drawn by chestnut steeds and looking like the fire on the sacrificial altar.

Corresponding verse not found in BORI CE

MN DUTT: 02-265-010

तस्यापरे भ्रातरोऽदीनसत्त्वा बलाहकानीकविदिारणाद्याः

M. N. Dutt: The brothers of the king namely the mighty Balahaka, Anika, Vidarana and others also constitute his following.

BORI CE: 03-249-012

तस्यापरे भ्रातरोऽदीनसत्त्वा; बलाहकानीकविदारणाध्याः
सौवीरवीराः प्रवरा युवानो; राजानमेते बलिनोऽनुयान्ति

BORI CE: 03-249-013

एतैः सहायैरुपयाति राजा; मरुद्गणैरिन्द्र इवाभिगुप्तः
अजानतां ख्यापय नः सुकेशि; कस्यासि भार्या दुहिता च कस्य

MN DUTT: 02-265-010

तस्यापरे भ्रातरोऽदीनसत्त्वा बलाहकानीकविदिारणाद्याः

MN DUTT: 02-265-011

सौवीरवीराः प्रवरा युवानो राजानमेते बलिनोऽनुयान्ति
एतैः सहायैरुपयाति राजा मरुद्गणैरिन्द्र इवाभिगुप्तः

MN DUTT: 02-265-012

अजानतां ख्यापय नः सुकेशि कस्यासि भार्या दुहिता च कस्य

M. N. Dutt: The brothers of the king namely the mighty Balahaka, Anika, Vidarana and others also constitute his following. These mighty, youthful and leading heroes of Sauvira race are following the king. He is journeying in the company of these friends of his, like Indra surrounded by Maruts. O you having fine hair, tell us, who do not know whose wife and whose daughter you are.

Home | About | Back to Book 03 Contents | ← Chapter 248 | Chapter 250 →