Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 250

BORI CE: 03-250-001

वैशंपायन उवाच
अथाब्रवीद्द्रौपदी राजपुत्री; पृष्टा शिबीनां प्रवरेण तेन
अवेक्ष्य मन्दं प्रविमुच्य शाखां; संगृह्णती कौशिकमुत्तरीयम्

MN DUTT: 02-266-001

वैशम्पायन उवाच अथाब्रवीद् द्रौपदी राजपुत्री पृष्टा शिबीनां प्रवरेण तेन
अवेक्ष्य मन्दं प्रविमुच्य शाखां संगृह्णती कौशिकमुत्तरीयम्

M. N. Dutt: Vaishampayana said : Being thus accosted that foremost of Shibi's race, the princess Draupadi, looking gently, leaving of the Kadamba branch and arranging her silken raiment, said,

BORI CE: 03-250-002

बुद्ध्याभिजानामि नरेन्द्रपुत्र; न मादृशी त्वामभिभाष्टुमर्हा
न त्वेह वक्तास्ति तवेह वाक्य;मन्यो नरो वाप्यथ वापि नारी

MN DUTT: 02-266-002

बुद्ध्याभिजानामि नरेन्द्रपुत्र न मादृशी त्वामभिभाष्टुमर्हति
मन्यो नरो वाप्यथवपि नारी

M. N. Dutt: I know it, O prince, that it is not proper for me to address you thus, there is no other man or woman who can speak with you.

BORI CE: 03-250-003

एका ह्यहं संप्रति तेन वाचं; ददानि वै भद्र निबोध चेदम्
अहं ह्यरण्ये कथमेकमेका; त्वामालपेयं निरता स्वधर्मे

MN DUTT: 02-266-003

एका ह्यहं सम्प्रति तेन वाचं ददामि वै भद्र निबोध चेदम्
अहं शरण्ये कथमेकमेका त्वामालपेयं निरता स्वधर्मे

M. N. Dutt: I am alone here just now so I should speak, know, O gentle sir, being alone in this forest, I should not speak to you, remembering the practices of our sex.

BORI CE: 03-250-004

जानामि च त्वां सुरथस्य पुत्रं; यं कोटिकाश्येति विदुर्मनुष्याः
तस्मादहं शैब्य तथैव तुभ्य;माख्यामि बन्धून्प्रति तन्निबोध

MN DUTT: 02-266-004

जानामि च त्वां सुरथस्य पुत्रं यं कोटिकास्येति विदुर्मनुष्याः
माख्यामि बन्धून् प्रथितं कुलं च

M. N. Dutt: I have learnt you to be the son of Suratha whom people know as Kotikasya; so O Shaivya, I shall tell you of my relations and illustrious race.

BORI CE: 03-250-005

अपत्यमस्मि द्रुपदस्य राज्ञः; कृष्णेति मां शैब्य विदुर्मनुष्याः
साहं वृणे पञ्च जनान्पतित्वे; ये खाण्डवप्रस्थगताः श्रुतास्ते

MN DUTT: 02-266-005

अपत्यमस्मि द्रुपदस्य राज्ञः कृष्णेति मां शैब्य विदुर्मनुष्याः
साहं वृणे पञ्च जनान् पतित्वे ये खाण्डवप्रस्थगताः श्रुतास्ते

M. N. Dutt: I am the daughter of the king Drupada, O Shaivya, people know me as Krishna; I have elected five men as my husbands of whom you may have heard while they were living in Khandavaprastha.

BORI CE: 03-250-006

युधिष्ठिरो भीमसेनार्जुनौ च; माद्र्याश्च पुत्रौ पुरुषप्रवीरौ
ते मां निवेश्येह दिशश्चतस्रो; विभज्य पार्था मृगयां प्रयाताः

MN DUTT: 02-266-006

युधिष्ठिरो भीमसेनार्जुनौ च माझ्याश्च पुत्रौ पुरुषप्रवीरौ
ते मां निवेश्येह दिशश्चतस्रो विभज्य पार्था मृगयां प्रयाताः

M. N. Dutt: Those foremost of men, Yudhishthira, Bhimasena, Arjuna and the two sons of Madri, leaving me hear and having assigned four quarters, have gone out on hunting.

BORI CE: 03-250-007

प्राचीं राजा दक्षिणां भीमसेनो; जयः प्रतीचीं यमजावुदीचीम्
मन्ये तु तेषां रथसत्तमानां; कालोऽभितः प्राप्त इहोपयातुम्

MN DUTT: 02-266-007

प्राची राजा दक्षिणां भीमसेनो जयः प्रतीची यमजावुदीचीम्
मन्ये त तेषां रथसत्तमानां कालोऽभितः प्राप्त इहोपयातुम्

M. N. Dutt: The king has gone to the east, Bhimasena towards the south, Arjuna to the west and the twin brothers towards the north. Me-thinks, the time of the arrival of those leading carwarriors, has come.

BORI CE: 03-250-008

संमानिता यास्यथ तैर्यथेष्टं; विमुच्य वाहानवगाहयध्वम्
प्रियातिथिर्धर्मसुतो महात्मा; प्रीतो भविष्यत्यभिवीक्ष्य युष्मान्

MN DUTT: 02-266-008

सम्मानिता यास्यथ तैर्यथेष्टं विमुच्य वाहानवरोहयध्वम्
प्रियातिथिर्धर्मसुतो महात्मा प्रोतो भविष्यत्यभिवीक्ष्य युष्मान्

M. N. Dutt: Do you get down and dismiss your carriage so that yet may go after receiving a befitting welcome from them. The high-souled son of Dharma is fond of guests and will, in sooth, be glad to see you.

BORI CE: 03-250-009

एतावदुक्त्वा द्रुपदात्मजा सा; शैब्यात्मजं चन्द्रमुखी प्रतीता
विवेश तां पर्णकुटीं प्रशस्तां; संचिन्त्य तेषामतिथिस्वधर्मम्

MN DUTT: 02-266-009

एतावदुक्त्वा दुपदात्मजा सा शैव्यात्मजं चन्द्रमुखी प्रतीता
विवेश तां पर्णशालां प्रशस्तां संचिन्त्य तेषामतिथित्वमर्थे

M. N. Dutt: Having thus addressed Shaivya's son, the daughter of Draupadi, with a face beautiful as the moon, remembering well the hospitable tendency of her husband, entered her spacious cottage.

Home | About | Back to Book 03 Contents | ← Chapter 249 | Chapter 251 →