Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 255

BORI CE: 03-255-001

वैशंपायन उवाच
संतिष्ठत प्रहरत तूर्णं विपरिधावत
इति स्म सैन्धवो राजा चोदयामास तान्नृपान्

MN DUTT: 02-271-001

वैशम्पायन उवाच संतिष्ठत प्रहरत तूर्णं विपरिधावत
इति स्म सैन्धवो राजा चोदयामास तान् नृपान्

M. N. Dutt: Vaishampayana said: In the interval, the king of Sindhu was commanding the princes saying, “Halt, strike, march quick."

BORI CE: 03-255-002

ततो घोरतरः शब्दो रणे समभवत्तदा
भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान्

MN DUTT: 02-271-002

ततो घोरतमः शब्दो रणे समभवत् तदा
भीमार्जुनयमान् दृष्ट्वा सैन्यानां सयुधिष्ठिरान्

M. N. Dutt: Then there arose a dreadful noise in the encounter when the soldiers saw, Bhima, Arjuna and the twin brothers with Yudhishthira.

BORI CE: 03-255-003

शिबिसिन्धुत्रिगर्तानां विषादश्चाप्यजायत
तान्दृष्ट्वा पुरुषव्याघ्रान्व्याघ्रानिव बलोत्कटान्

MN DUTT: 02-271-003

शिबिसौवीरसिन्धूनां विषादश्चाप्यजायत
तान् दृष्ट्वा पुरुषव्याघ्रान् व्याघ्रानिव बलोत्कटान्

M. N. Dutt: Seeing those powerful heroes like dreadful tigers the heroes of Shibi, Sauvira and Sindhu tribes lost heart.

BORI CE: 03-255-004

हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम्
प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम्

MN DUTT: 02-271-004

हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम्
प्रगृह्याभ्यद्रवद् भीम: सैन्धवं कालचोदितम्

M. N. Dutt: Then armed with a mace made entirely of Shaikya iron and coated with gold, Bhimasena rushed towards the Saindhava king doomed to death.

BORI CE: 03-255-005

तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत्
महता रथवंशेन परिवार्य वृकोदरम्

MN DUTT: 02-271-005

तदन्तरमथावृत्य कोटिकास्योऽभ्यहारयत्
महता रथवंशेन परिवार्य वृकोदरम्

M. N. Dutt: Thereupon quickly encircling Vrikodara with mighty charioteers Kotikasya interposed between and separated the combatants.

BORI CE: 03-255-006

शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः
कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत

MN DUTT: 02-271-006

शक्तितोमरनाराचैर्वीरबाहुप्रचोदितैः
कीर्यमाणोऽपि बहुभिर्न स्म भीमोऽभ्यकम्पत

M. N. Dutt: And although assailed by many clubs and iron shafts hurled at him by the mighty arms of hostile heroes, Bhima did not waver for a moment.

BORI CE: 03-255-007

गजं तु सगजारोहं पदातींश्च चतुर्दश
जघान गदया भीमः सैन्धवध्वजिनीमुखे

MN DUTT: 02-271-007

गजं तु सगजारोहं पदातींश्च चतुर्दश
जघान गदया भीमः सैन्धवध्वजिनीमुखे

M. N. Dutt: But he slew, with mace, an elephant with its driver and fourteen foot-soldiers fighting in front of a Jayadratha's chariot.

BORI CE: 03-255-008

पार्थः पञ्चशताञ्शूरान्पार्वतीयान्महारथान्
परीप्समानः सौवीरं जघान ध्वजिनीमुखे

MN DUTT: 02-271-008

पार्थः पञ्च शतान् शूरान् पर्वतीयान् महारथान्
परीप्समानः सौवीरं जघान ध्वजिनीमुखे

M. N. Dutt: Wishing to seize the Sauvira king, Partha too killed five hundred brave mountaineers fighting in the van of the Sindhu army.

BORI CE: 03-255-009

राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम्
निमेषमात्रेण शतं जघान समरे तदा

MN DUTT: 02-271-009

राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम्
निमेषमात्रेण शतं जघान समरे तदा

M. N. Dutt: In the twinkling of an eye the king himself destroyed, in that encounter, the flowers of the Sauviras.

BORI CE: 03-255-010

ददृशे नकुलस्तत्र रथात्प्रस्कन्द्य खड्गधृक्
शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः

MN DUTT: 02-271-010

ददृशे नकुलस्तत्र स्थात् प्रस्कन्ध खड्गधृक्
शिरांसि पादरक्षाणां बीजवत् प्रवपन् मुहुः

M. N. Dutt: And Nakula was seen there coming down from the chariot, with a sword in hand and scattering in no time the heads of the battalions fighting on the rear like a cultivator sowing seeds.

BORI CE: 03-255-011

सहदेवस्तु संयाय रथेन गजयोधिनः
पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः

MN DUTT: 02-271-011

सहदेवस्तु संयाय रथेन गजयोधिनः
पातयामास नाराचैर्दुमेभ्य इव बर्हिणः

M. N. Dutt: From his chariot, Sahadeva began to cut down with his iron arrows, many heroes fighting on elephants like birds dropped from the branches of a tree.

BORI CE: 03-255-012

ततस्त्रिगर्तः सधनुरवतीर्य महारथात्
गदया चतुरो वाहान्राज्ञस्तस्य तदावधीत्

MN DUTT: 02-271-012

ततस्त्रिगर्तः सधनुरवतीर्य महारथात्
गदया चतुरो वाहान् राज्ञस्तस्य तदावधीत्

M. N. Dutt: Thereupon descending from his huge car Trigarta, with bow in hand, slew the four horses of the king with his mace.

BORI CE: 03-255-013

तमभ्याशगतं राजा पदातिं कुन्तिनन्दनः
अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट्

MN DUTT: 02-271-013

तमभ्याशगतं राजा पदाति कुन्तिनन्दनः
अर्धचन्द्रेण बाणेन विव्याधोरसि धर्मराट्

M. N. Dutt: Seeing the enemy approach so near and fighting on foot the pious king Yudhishthira, the son of Kunti, pierced his breast with a crescent-shaped shaft.

BORI CE: 03-255-014

स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन्
पपाताभिमुखः पार्थं छिन्नमूल इव द्रुमः

MN DUTT: 02-271-014

स भिन्नहृदयो वीरो वक्त्राच्छोणितमुद्वमन्
पपाताभिमुखः पार्थं छिन्नमूल इव दुमः

M. N. Dutt: Thus struck on the breast that hero began to vomit blood and fell down on earth like an uprooted tree by the side of Pritha's son.

BORI CE: 03-255-015

इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट्
हताश्वः सहदेवस्य प्रतिपेदे महारथम्

MN DUTT: 02-271-015

इन्द्रसेनद्वितीयस्तु रथात् प्रस्कन्ध धर्मराट्
हताश्वः सहदेवस्य प्रतिपेदे महारथम्

M. N. Dutt: Having his horse thus slain the pious king, with Indrasena, descended from his chariot and got upon the huge car of Sahadeva.

BORI CE: 03-255-016

नकुलं त्वभिसंधाय क्षेमंकरमहामुखौ
उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम्

MN DUTT: 02-271-016

नकुलं त्वभिसंधाय क्षेमङ्करमहामुखौ
उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम्

M. N. Dutt: Then singling out Nakula, the two heroes Kshemankara and Mahamukha began to hurl at him from both sides with keen-edged arrows.

BORI CE: 03-255-017

तौ शरैरभिवर्षन्तौ जीमूताविव वार्षिकौ
एकैकेन विपाठेन जघ्ने माद्रवतीसुतः

MN DUTT: 02-271-017

तोमरैरभिवर्षन्तौ जीमूताविव वार्षिको
एकैकेन विपाठेन जघ्ने माद्रवतीसुतः

M. N. Dutt: With two arrows however the son of Madri succeeded in killing those two heroes who had been pouring on him a shower of arrows like clouds in rains.

BORI CE: 03-255-018

त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः
रथमाक्षेपयामास गजेन गजयानवित्

MN DUTT: 02-271-018

त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः
रथमाक्षेपयामास गजेन गजयानवित्

M. N. Dutt: Going to the front of Nakula's chariot, Suratha, the king of Trigarta, expert in driving elephants, caused it to be dragged by the elephant of which he mounted.

BORI CE: 03-255-019

नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान्
उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः

MN DUTT: 02-271-019

नकुलस्त्वपभीस्तस्माद् रथाच्चर्मासिपाणिमान्
उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः

M. N. Dutt: Little afraid at this, Nakula jumped out of his car and securing an advantageous position, stood, shield and sword in hand immoveable as a hill.

BORI CE: 03-255-020

सुरथस्तं गजवरं वधाय नकुलस्य तु
प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः

MN DUTT: 02-271-020

सुरथस्तं गजवरं वधाय नकुलस्य तु
प्रेषयामास सक्रोधमत्युच्छ्रितकरं ततः

M. N. Dutt: Thereupon desiring to kill Nakula at once Suratha goaded his huge and infuriated elephant with its trunk upraised (to rush towards him).

BORI CE: 03-255-021

नकुलस्तस्य नागस्य समीपपरिवर्तिनः
सविषाणं भुजं मूले खड्गेन निरकृन्तत

MN DUTT: 02-271-021

नकुलस्तस्य नागस्य समीपपरिवर्तिनः
सविषाणं भुजं मूले खड्न निरकृन्तत

M. N. Dutt: But he with his sword cut off from his head both trunk and tusks when the elephant came near him.

BORI CE: 03-255-022

स विनद्य महानादं गजः कङ्कणभूषणः
पतन्नवाक्शिरा भूमौ हस्त्यारोहानपोथयत्

MN DUTT: 02-271-022

स विनद्य महानादं गजः किङ्किणभूषणः
पतन्नवाक्शिरा भूमौ हस्त्यारोहमपोथयत्

M. N. Dutt: Then emitting a loud noise that elephant, clad with mail, fell headlong upon the ground crushing its riders by its fall.

BORI CE: 03-255-023

स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः
भीमसेनरथं प्राप्य शर्म लेभे महारथः

MN DUTT: 02-271-023

स तत् कर्म महत् कृत्वा शूरो माद्रवतीसुतः
भीमसेनरथं प्राप्य शर्म लेभे महारथः

M. N. Dutt: Performing that great exploit the heroic and mighty car-warrior, son of the Madri, ascending Bhimasen's car, got some rest.

BORI CE: 03-255-024

भीमस्त्वापततो राज्ञः कोटिकाश्यस्य संगरे
सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः

MN DUTT: 02-271-024

भीमस्त्वापततो राज्ञः कोटिकास्यस्य सङ्गरे
सूतस्य नुदतो वाहान् क्षुरेणापाहरच्छिरः

M. N. Dutt: Beholding the prince Kotikasya rush to the battle, Bhima, with a horse shoe shaft, sundered the head of his charioteer.

BORI CE: 03-255-025

न बुबोध हतं सूतं स राजा बाहुशालिना
तस्याश्वा व्यद्रवन्संख्ये हतसूतास्ततस्ततः

MN DUTT: 02-271-025

न बुबोध हतं सूतं स राजा बाहुशालिना
तस्याश्वा व्यद्रवन् संख्ये हतसूतास्ततस्ततः

M. N. Dutt: The king could not perceive that his charioteer had been slain by the mighty-armed (enemy). The horses, no longer restrained by the driver, ran about hither and thither in the battle field.

BORI CE: 03-255-026

विमुखं हतसूतं तं भीमः प्रहरतां वरः
जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः

MN DUTT: 02-271-026

विमुखं हतसूतं तं भीमः प्रहरतां वरः
जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः

M. N. Dutt: The Pandava Bhima, the foremost of heroes, slew, with a bearded arrow, that prince who had lost his chariot and was flying from the battle-field.

BORI CE: 03-255-027

द्वादशानां तु सर्वेषां सौवीराणां धनंजयः
चकर्त निषितैर्भल्लैर्धनूंषि च शिरांसि च

MN DUTT: 02-271-027

द्वादशानां तु सर्वेषां सौवीराणां धनंजयः
चकर्त निशितैर्भल्लैर्धनूंषि च शिरांसि च

M. N. Dutt: With his sharp crescent-shaped shafts Dhananjaya also cut off the heads and bows of all the twelve Sauvira heroes.

BORI CE: 03-255-028

शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि
जघानातिरथः संख्ये बाणगोचरमागतान्

MN DUTT: 02-271-028

शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान् सैन्धवानपि
जघानातिरथः संख्ये बाणगोचरमागतान्

M. N. Dutt: That great warrior slew with shafts in battle, the leader of the Ikshvakus, the army of the Shibis, Trigarta and Saindhava.

BORI CE: 03-255-029

सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना
सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः

MN DUTT: 02-271-029

सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना
सपताकाच मातङ्गाः सध्वजाश्च महारथाः

M. N. Dutt: Many elephants with flags and great cars with standards were to have been destroyed by Savyasachi. seen

BORI CE: 03-255-030

प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति
शरीराण्यशिरस्कानि विदेहानि शिरांसि च

MN DUTT: 02-271-030

प्रच्छाद्य पृथिवीं तस्थुः सर्वमायोधनं प्रति
शरीराण्यशिरस्कानि विदेहानि शिरांसि च

M. N. Dutt: There lay covering the entire field of battle heads without trunks and trunks without heads.

BORI CE: 03-255-031

श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः
अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः

MN DUTT: 02-271-031

श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः
अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः

M. N. Dutt: Dogs, heroes, ravens, crows, falcons, jackals and vultures feasted on the flesh and blood of the heroes killed in the battle-field.

BORI CE: 03-255-032

हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः
विमुच्य कृष्णां संत्रस्तः पलायनपरोऽभवत्

MN DUTT: 02-271-032

हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः
विमुच्य कृष्णां संत्रस्त: पलायनपरोऽभवत्

M. N. Dutt: Beholding his warriors slain, Jayadratha, the king of Sindhu became terrified and anxious to run away leaving Krishna behind.

BORI CE: 03-255-033

स तस्मिन्संकुले सैन्ये द्रौपदीमवतार्य वै
प्राणप्रेप्सुरुपाधावद्वनं येन नराधमः

MN DUTT: 02-271-033

स तस्मिन् संकुले सैन्ये द्रौपदीमवतार्य ताम्
प्राणप्रेप्सुरुपाधावद् वनं येन नराधमः

M. N. Dutt: Getting Draupadi down, the wretch, in the confusion, fled away for life following the same forest path by which he had come.

BORI CE: 03-255-034

द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम्
माद्रीपुत्रेण वीरेण रथमारोपयत्तदा

MN DUTT: 02-271-034

द्रौपदी धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम्
माद्रीपुत्रेण वीरेण रथमारोपयत् तदा

M. N. Dutt: Beholding Draupadi with Dhaumya walking before, the pious king Yudhishthira made her taken up on the car by the heroic Sahadeva, the son of Madri.

BORI CE: 03-255-035

ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे
आदिश्यादिश्य नाराचैराजघान वृकोदरः

MN DUTT: 02-271-035

ततस्तद् विद्रुतं सैन्यमपयाते जयद्रथे
आदिश्यादिश्य नाराचैराजघान वृकोदरः

M. N. Dutt: After Jayadratha had fled away Vrikodara, with Narachas, slew all those soldiers who were running away, marking (each one of them).

BORI CE: 03-255-036

सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम्
वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान्

MN DUTT: 02-271-036

सव्यसाची तु तं दृष्ट्वा पलायन्तं जयद्रथम्
वारयामास निघ्नन्तं भीमं सैन्धवसैनिकान्

M. N. Dutt: Beholding Jayadratha fled, Savyasachi asked Bhima to desist from killing the remnant of the Saindhava army.

BORI CE: 03-255-037

अर्जुन उवाच
यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः
तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम्

MN DUTT: 02-271-037

अर्जुन उवाच यस्यापचारात् प्राप्तोऽयमस्मान् क्लेशो दुरासदः तमस्मिन् समरोद्देशे न पश्यामि जयद्रथम्

M. N. Dutt: Arjuna said: I do not see Jayadratha in the battle-field through whose folly we have met with this misfortune.

BORI CE: 03-255-038

तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः
अनामिषमिदं कर्म कथं वा मन्यते भवान्

MN DUTT: 02-271-038

तमेवान्विष भद्रं ते किं ते योधैर्निपातितः
अनामिषमिदं कर्म कथं वा मन्यते भवान्

M. N. Dutt: Seek him out; may good betide you. What is the use of killing these soldiers? Why are you bent upon this useless business?

BORI CE: 03-255-039

वैशंपायन उवाच
इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता
युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत्

MN DUTT: 02-271-039

वैशम्पायन उवाच इत्युक्तो भीमसेनस्तु गुडाकेशेन धीमता
युधिष्ठिरमभिप्रेक्ष्य वाग्मी वचनमब्रवीत्

M. N. Dutt: Vaishampayana said : Being thus accosted by the intelligent Gudakesha, Bhimasena, skilled in speech, turning to Yudhishthira, said,

BORI CE: 03-255-040

हतप्रवीरा रिपवो भूयिष्ठं विद्रुता दिशः
गृहीत्वा द्रौपदीं राजन्निवर्ततु भवानितः

MN DUTT: 02-271-040

हतप्रवीरा रिपवो भूयिष्ठं विदुता दिशः
गृहीत्वा द्रौपदी राजन् निवर्ततु भवानितः

M. N. Dutt: "Many of the enemy's heroes have been slain; others have fled away to various directions; taking Draupadi with you, O king, return home.

BORI CE: 03-255-041

यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना
प्राप्याश्रमपदं राजन्द्रौपदीं परिसान्त्वय

MN DUTT: 02-271-041

यमाभ्यां सह राजेन्द्र धौम्येन च महात्मना
प्राप्याश्रमपदं राजन् द्रौपदी परिसान्त्वय

M. N. Dutt: O king of kings, O king, reaching hermitage with the twins and the high-souled Dhaumya console Draupadi.

BORI CE: 03-255-042

न हि मे मोक्ष्यते जीवन्मूढः सैन्धवको नृपः
पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः

MN DUTT: 02-271-042

न हि मे मोक्ष्यते जीवन मूढः सैन्धवको नृपः
पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः

M. N. Dutt: I shall not let along the stupid king of Sindhu even if he finds shelter in the nether world or is supported by Indra himself.

BORI CE: 03-255-043

युधिष्ठिर उवाच
न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः
दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम्

MN DUTT: 02-271-043

युधिष्ठिर उवाच न हन्तव्यो महाबाहो दुरात्मापि स सैन्धवः
दुःशलामभिसंस्मृत्य गान्धारीं च यशस्विनीम्

M. N. Dutt: Yudhishthira said: O you of mighty arms, remembering our sister Dushala and the illustrious Gandhari, the wicked-minded Saindhava should not be slain by you.

BORI CE: 03-255-044

वैशंपायन उवाच
तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया
कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ

MN DUTT: 02-271-044

वैशम्पायन उवाच तच्छ्रुत्वा द्रौपदी भीममुवाच व्याकुलेन्द्रिया
कुपिता ह्रीमती प्राज्ञा पती भीमार्जुनावुभौ

M. N. Dutt: Vaishampayana said: Hearing those words Draupadi was excited; that bashful, angry and intelligent (lady) said to her husbands Bhima and Arjuna.

BORI CE: 03-255-045

कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः
सैन्धवापसदः पापो दुर्मतिः कुलपांसनः

MN DUTT: 02-271-045

कर्तव्यं चेत् प्रियं मह्यं वध्यः स पुरुषाधमः
सैन्धवापसदः पापो दुर्मतिः कुलपांसनः

M. N. Dutt: “If you wish to encompass my pleasure, that vile, wretch of a man, the wicked-minded, infamous and despicable king of the Saindhava race should be killed by you.

BORI CE: 03-255-046

भार्याभिहर्ता निर्वैरो यश्च राज्यहरो रिपुः
याचमानोऽपि संग्रामे न स जीवितुमर्हति

MN DUTT: 02-271-046

भार्याभिहर्ता वैरी यो यश्च राज्यहरो रिपुः
याचमानोऽपि संग्रामे न मोक्तव्यः कथंचन

M. N. Dutt: The enemy who carries away one's wife or wrests his kingdom, should by no means be forgiven in battle even if he craves for mercy.”

BORI CE: 03-255-047

इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः
राजा निववृते कृष्णामादाय सपुरोहितः

MN DUTT: 02-271-047

इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः
राजा निववृते कृष्णामादाय सपुरोहितः

M. N. Dutt: Having been thus addressed those two foremost of men went where Saindhava was; taking Draupadi with him, the king alone with his priest returned.

BORI CE: 03-255-048

स प्रविश्याश्रमपदं व्यपविद्धबृसीघटम्
मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह

MN DUTT: 02-271-048

स प्रविश्याश्रमपदमपविद्धबृसीमठम्
मार्कण्डेयादिभिर्विप्रैरनुकीर्णं ददर्श ह

M. N. Dutt: Entering the hermitage he saw it covered with the seats for the ascetics, filled with their disciples and graced with the presence of Markandeya and other Brahmanas.

BORI CE: 03-255-049

द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समागतैः
समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः

MN DUTT: 02-271-049

द्रौपदीमनुशोचद्भिाह्मणैस्तैः समाहितैः
समिमाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः

M. N. Dutt: While those self-controlled Brahmanas where lamenting for Draupadi, the greatly wise (king) with his wife and brothers joined them.

BORI CE: 03-255-050

ते स्म तं मुदिता दृष्ट्वा पुनरभ्यागतं नृपम्
जित्वा तान्सिन्धुसौवीरान्द्रौपदीं चाहृतां पुनः

MN DUTT: 02-271-050

ते स्म तं मुदिता दृष्ट्वा पुन: प्रत्यागतं नृपम्
जित्वा तान् सिन्धु सौवीरान् द्रौपदीं चाहतां पुनः

M. N. Dutt: Beholding the king then return, having vanquished the Sindhu and Sauvira princes and taken Draupadi, they were delighted.

BORI CE: 03-255-051

स तैः परिवृतो राजा तत्रैवोपविवेश ह
प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भामिनी

MN DUTT: 02-271-051

स तैः परिवृतो राजा तत्रैवोपविवेश ह
प्रविवेशाश्रमं कृष्णा यमाभ्यां सह भाविनी

M. N. Dutt: Encircled by them the king sat there and the good Krishna, alone with the twins, entered the hermitage.

BORI CE: 03-255-052

भीमार्जुनावपि श्रुत्वा क्रोशमात्रगतं रिपुम्
स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम्

MN DUTT: 02-271-052

भीमसेनार्जुनौ चापि श्रुत्वा क्रोशगतं रिपुम्
स्वयमश्वांस्तुदन्तौ तौ जवेनैवाभ्यधावताम्

M. N. Dutt: Hearing that the enemy has gone only two miles Bhima and Arjuna spurred their horses to greatest speed in pursuit of him.

BORI CE: 03-255-053

इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः
क्रोशमात्रगतानश्वान्सैन्धवस्य जघान यत्

MN DUTT: 02-271-053

इदमत्यद्भुतं चात्र चकार पुरुषोऽर्जुनः
कोशमात्रगतानश्वान् सैन्धवस्य जघान यत्

M. N. Dutt: The heroic Arjuna performed a wonderful fcat by killing the horses of Saindhava, which were at a distance of two miles.

BORI CE: 03-255-054

स हि दिव्यास्त्रसंपन्नः कृच्छ्रकालेऽप्यसंभ्रमः
अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः

MN DUTT: 02-271-054

स हि दिव्यास्त्रसम्पन्नः कृच्छ्रकालेऽप्यसम्भ्रमः
अकरोद् दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः

M. N. Dutt: Armed with celestials weapons and undaunted by difficulties he performed this difficult work with weapons inspired with Mantras.

BORI CE: 03-255-055

ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ
हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम्

MN DUTT: 02-271-055

ततोऽभ्यधावतां वीरावुभौ भीमधनंजयौ
हताश्वं सैन्धवं भीतमेकं व्याकुलचेतसम्

M. N. Dutt: Then the two heroes Bhima and Arjuna rushed towards the terror-stricken king of Sindhu whose horses had been killed and who was perplexed in mind.

BORI CE: 03-255-056

सैन्धवस्तु हतान्दृष्ट्वा तथाश्वान्स्वान्सुदुःखितः
दृष्ट्वा विक्रमकर्माणि कुर्वाणं च धनंजयम्
पलायनकृतोत्साहः प्राद्रवद्येन वै वनम्

MN DUTT: 02-271-056

सैन्धवस्तु हतान् दृष्ट्वा तथाश्वान् स्वान् सुदुःखितः
अतिविक्रमकर्माणि कुर्वाणं च धनंजयम्

M. N. Dutt: Beholding his own horses slain and Dhananjaya perform such a greatly powerful exploits Saindhava was greatly sorry.

Corresponding verse not found in BORI CE

MN DUTT: 02-271-057

पलायनकृतोत्साहः प्राद्रवद् येन वै वनम्
सैन्धवं त्वभिसम्प्रेक्ष्य पराक्रान्तं पलायने

M. N. Dutt: Determined on flying away he followed the same forest path by which he had come. Beholding Saindhava thus engaged in flying away.

BORI CE: 03-255-057

सैन्धवं त्वभिसंप्रेक्ष्य पराक्रान्तं पलायने
अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत्

MN DUTT: 02-271-057

पलायनकृतोत्साहः प्राद्रवद् येन वै वनम्
सैन्धवं त्वभिसम्प्रेक्ष्य पराक्रान्तं पलायने

MN DUTT: 02-271-058

अनुयाय महाबाहुः फाल्गुनो वाक्यमब्रवीत्
अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात्

M. N. Dutt: Determined on flying away he followed the same forest path by which he had come. Beholding Saindhava thus engaged in flying away. The mighty-armed Falguna, following him, said "with such prowess how could you desire to take away a female by force?

BORI CE: 03-255-058

अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात्
राजपुत्र निवर्तस्व न ते युक्तं पलायनम्
कथं चानुचरान्हित्वा शत्रुमध्ये पलायसे

MN DUTT: 02-271-059

राजपुत्र निवर्तस्व न ते युक्तं पलायनम्
कथं ह्यनुचरान् हित्वा शत्रुमध्ये पलायसे

M. N. Dutt: Desist, O princes it does not behoove you, leaving your followers in the midst of enemies, to take to your heels?

BORI CE: 03-255-059

इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत
तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद्बली
मा वधीरिति पार्थस्तं दयावानभ्यभाषत

MN DUTT: 02-271-060

इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत
तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद् बली
मा वधीरिति पार्थस्तं दयावान् प्रत्यभाषत

M. N. Dutt: (Although) addressed by Partha thus Saindhava did not return. Saying "Wait, wait! the mighty Bhima all on a sudden overtook him. But the merciful Partha said, "Don't kill him."

Home | About | Back to Book 03 Contents | ← Chapter 254 | Chapter 256 →