Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 264

BORI CE: 03-264-001

मार्कण्डेय उवाच
ततोऽविदूरे नलिनीं प्रभूतकमलोत्पलाम्
सीताहरणदुःखार्तः पम्पां रामः समासदत्

MN DUTT: 02-280-001

मार्कण्डेय उवाच ततोऽविदूरे नलिनी प्रभूतकमलोत्पलाम्
सीताहरणदुःखार्तः पम्पां रामः समासदत्

M. N. Dutt: Markandeya said : Then, Rama, distracted with grief at the abduction of Sita, got to the Lake Pampa situated at a short distance and full of several kinds of lotuses.

BORI CE: 03-264-002

मारुतेन सुशीतेन सुखेनामृतगन्धिना
सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम्

MN DUTT: 02-280-002

मारुतेन सुशीतेन सुखेनामृतगन्धिना
सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम्

M. N. Dutt: In that forest fanned by cool and pleasant breezes charged with the ordour of ambrosia, the thoughts of his dear wife crept into the mind of Rama.

BORI CE: 03-264-003

विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन्
कामबाणाभिसंतप्तः सौमित्रिस्तमथाब्रवीत्

MN DUTT: 02-280-003

विललाप स राजेन्द्रस्तत्र कान्तामनुस्मरन्
कामबाणाभिसंतप्तः सौमित्रिस्तमथाब्रवीत्

M. N. Dutt: O king of kings, smitten with Cupid's arrows by thinking of his beloved spouse he lamented (profusely). Then the son of Sumitra thus spoke to him.

BORI CE: 03-264-004

न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद
आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम्

MN DUTT: 02-280-004

न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद
आत्मवन्तमिव व्याधिः पुरुषं वृद्धशीलिनम्

M. N. Dutt: “O respector of those that deserve honour, this state of your mind is as unworthy of you, as diseases in a self-contained old man of regular habits.

BORI CE: 03-264-005

प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय

MN DUTT: 02-280-005

प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय

M. N. Dutt: You have received intelligence concerning Ravana and the princess of Videha. (Now try to) liberate her by exertion and wisdom.

BORI CE: 03-264-006

अभिगच्छाव सुग्रीवं शैलस्थं हरिपुंगवम्
मयि शिष्ये च भृत्ये च सहाये च समाश्वस

MN DUTT: 02-280-006

अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम्
मयि शिष्ये च भृत्ये च सहाये च समाश्वस

M. N. Dutt: Let us go to Sugriva, the foremost of monkeys who dwells in (yonder) mountain. Cheer yourself up since I, your disciple servant and assistant, am near."

BORI CE: 03-264-007

एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः
उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत्

MN DUTT: 02-280-007

एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः
उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत्

M. N. Dutt: By these and various other words of the same significance spoken by Lakshmana, the descendant of Raghu recovered his natural calmness and became mindful of his business.

BORI CE: 03-264-008

निषेव्य वारि पम्पायास्तर्पयित्वा पितॄनपि
प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ

MN DUTT: 02-280-008

निषेव्य वारि पम्पायास्तर्पयित्वा पितृनपि
प्रतस्थतुरुभौ वीरौ भ्रातरौ रामलक्ष्मणौ

M. N. Dutt: And both those heroic brothers Rama and Lakshmana bathing in the waters of the Pampa and offering oblations to their ancestors left (for Rishyamukha).

BORI CE: 03-264-009

तावृश्यमूकमभ्येत्य बहुमूलफलं गिरिम्
गिर्यग्रे वानरान्पञ्च वीरौ ददृशतुस्तदा

MN DUTT: 02-280-009

तावृष्यमूकमभ्येत्य बहुमूलफलद्रुमम्
गिर्यचे वानरान् पञ्च वीरौ ददृशतुस्तदा

M. N. Dutt: Then, having reached the (mountain) Rishyamukha full of various roots, fruits and trees, those heroes saw at the summit of the mountain five monkeys.

BORI CE: 03-264-010

सुग्रीवः प्रेषयामास सचिवं वानरं तयोः
बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम्

MN DUTT: 02-280-010

सुग्रीवः प्रेषयामास सचिवं वानरं तयोः
बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम्

M. N. Dutt: Sugriva, (then), sent, his minister, the intelligent monkey Hanuman huge as mountain, to (receive them).

BORI CE: 03-264-011

तेन संभाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः
सख्यं वानरराजेन चक्रे रामस्ततो नृप

MN DUTT: 02-280-011

तेन सम्भाध्य पूर्वं तौ सुग्रीवमभिजग्मतुः
सख्यं वानरराजेन चक्रे रामस्तदा नृप

M. N. Dutt: Having first conversed with him, they both came to Sugriva. O king, Rama then contracted a friendship with the monkey-king.

BORI CE: 03-264-012

तद्वासो दर्शयामासुस्तस्य कार्ये निवेदिते
वानराणां तु यत्सीता ह्रियमाणाभ्यवासृजत्

MN DUTT: 02-280-012

तद् वासो दर्शयामासुस्तस्य कार्ये निवेदिते
वानराणां तु यत् सीता ह्रियमाणा व्यपासृजत्

M. N. Dutt: When Rama had unfolded his intentions to him, he (Sugriva) showed to him the piece of cloth dropped among the monkeys by Şita while being carried off (by Ravana).

BORI CE: 03-264-013

तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम्
पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत्

MN DUTT: 02-280-013

तत् प्रत्ययकरं लस्वा सुग्रीवं प्लवगाधिपम्
पृथिव्यां वानरैश्वर्ये स्वयं रामोऽभ्यषेचयत्

M. N. Dutt: Having obtained this token, Rama installed Sugriva the monkey-king, in sovereignty over all the monkeys on earth. a

BORI CE: 03-264-014

प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम्
सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप

MN DUTT: 02-280-014

प्रतिजज्ञे च काकुत्स्थः समरे वालिनो वधम्
सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप

M. N. Dutt: (And) the descendant of Kakustha promised to kill Bali in battle; and O king, Sugriva also pledged himself to liberate Sita.

BORI CE: 03-264-015

इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम्
अभ्येत्य सर्वे किष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः

MN DUTT: 02-280-015

इत्युक्त्वा समयं कृत्वा विश्वास्य च परस्परम्
अभ्येत्य सर्वे किष्किन्धा तस्थुर्युद्धाभिकाक्षिणः
१५

M. N. Dutt: Having come to this (mutual) understanding, reposing confidence in each other, they all arrived at Kishkindha and desirous of battle remained prepared (for counter with Bali).

BORI CE: 03-264-016

सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः
नास्य तन्ममृषे वाली तं तारा प्रत्यषेधयत्

MN DUTT: 02-280-016

सुग्रीवः प्राप्य किष्किन्धां ननादौघनिभस्वनः
नास्य तन्ममृषे वाली तारा तं प्रत्यषेधयत्

M. N. Dutt: Having reached Kishkindha, Sugriva sent forth a yell like the roar of a torrent. Bali could not brook that; but Tara (his wife) stood in his way, saying

BORI CE: 03-264-017

यथा नदति सुग्रीवो बलवानेष वानरः
मन्ये चाश्रयवान्प्राप्तो न त्वं निर्गन्तुमर्हसि

MN DUTT: 02-280-017

यथा नदति सुग्रीवो बलवानेष वानरः
मन्ये चाश्रयवान् प्राप्तो न त्वं निष्क्रान्तुमर्हसि

M. N. Dutt: "From the manner in which this powerful monkey Sugriva is roaring, I think he has received assistance. (Therefore) do not go out."

BORI CE: 03-264-018

हेममाली ततो वाली तारां ताराधिपाननाम्
प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः

MN DUTT: 02-280-018

हेममाली ततो वाली तारां ताराधिपाननाम्
प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः

M. N. Dutt: Thereupon, (her) husband, the eloquent Bali, the monkey-king who wore a golden garland replied to Tara endued with a face resplendent as the moon, the lord of the stars.

BORI CE: 03-264-019

सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता
केनापाश्रयवान्प्राप्तो ममैष भ्रातृगन्धिकः

MN DUTT: 02-280-019

सर्वभूतरुतज्ञा त्वं पश्य बुद्ध्या समन्विता
केन चाश्रयवान् प्राप्तो ममैष भ्रातृगन्धिकः

M. N. Dutt: “You are acquainted with the voice of all creatures; (therefore) by the exercise of your intelligence ascertain, whose assistance, this being who bears the relation of brother to me, has obtained.

BORI CE: 03-264-020

चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा
पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर

MN DUTT: 02-280-020

चिन्तयित्वा मुहूर्तं तु तारा ताराधिप्रभा
पतिमित्यब्रवीत् प्राज्ञा शृणु सर्वं कपीश्वर

M. N. Dutt: The wise Tara, resplendent as the lord of the stars, reflecting a moment thus replied to her husband. “O lord of the monkeys, listen to all this.

BORI CE: 03-264-021

हृतदारो महासत्त्वो रामो दशरथात्मजः
तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः

MN DUTT: 02-280-021

हृतदारो महासत्त्वो रामो दशरथात्मजः
तुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः

M. N. Dutt: That bowman, Rama, the highly energetic son of Dasharatha, whose wife has been carried off (by Ravana) has formed an offensive and a defensive alliance with Sugriva.

BORI CE: 03-264-022

भ्राता चास्य महाबाहुः सौमित्रिरपराजितः
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये

MN DUTT: 02-280-022

भ्राता चास्य महाबाहुः सौमित्रिरपराजितः
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये

M. N. Dutt: His brother, the intellectual Lakshmana of mighty arms, the ever-victorious son of Sumitra, stands by him for the furtherance of Sugriva's aims.

BORI CE: 03-264-023

मैन्दश्च द्विविदश्चैव हनूमांश्चानिलात्मजः
जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः

MN DUTT: 02-280-023

मैन्दा द्विविदश्चापि हनूमांश्चानिलात्मजः
जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः

M. N. Dutt: (Moreover), Mainda, Dvivida, Hanuman, the son of the wind god and Jambuvana, the king of the bears, all these counsellors of Sugriva stand up for him.

BORI CE: 03-264-024

सर्व एते महात्मानो बुद्धिमन्तो महाबलाः
अलं तव विनाशाय रामवीर्यव्यपाश्रयात्

MN DUTT: 02-280-024

सर्व एते महात्मानो बुद्धिमन्तो महाबलाः
अलं तव विनाशाय रामवीर्यबलाश्रयात्

M. N. Dutt: All these are endued with magnanimity, intellect and great strength; and being backed up by the strength of Rama are surely able to kill you."

BORI CE: 03-264-025

तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः
पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम्

MN DUTT: 02-280-025

तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः
पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम्

M. N. Dutt: (But) the lord of the monkeys, discarding her beneficial words, was filled with jealousy and suspected that her heart was inclined towards Sugriva.

BORI CE: 03-264-026

तारां परुषमुक्त्वा स निर्जगाम गुहामुखात्
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत

MN DUTT: 02-280-026

तारां परुषमुक्त्वा तु निर्जगाम गुहामुखात्
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोऽभ्यभाषत

M. N. Dutt: Having spoken harshly to Tara he (Bali) issued out of his cave and coming up to Sugriva who the Malyavan (mountain) addressed him thus,

BORI CE: 03-264-027

असकृत्त्वं मया मूढ निर्जितो जीवितप्रियः
मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः

MN DUTT: 02-280-027

असकृत् त्वं मया पूर्वं निर्जितो जीवितप्रियः
मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः

M. N. Dutt: "You who are (very) fond of life, were equently defeated by me before; (but) considering the relationship you bear to me, I allowed you to escape (without taking your life).Then, why are you rushing into death so soon?" was near

BORI CE: 03-264-028

इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद्वचः
प्राप्तकालममित्रघ्नो रामं संबोधयन्निव

MN DUTT: 02-280-028

इत्युक्तः प्राह सुग्रीवो भ्रातरं हेतुमद् वचः
प्राप्तकालममित्रघ्नो रामं सम्बोधयन्निव

M. N. Dutt: Thus addressed (by Bali), Sugriva, the slayer of his foes, as if addressing Rama himself, spoke to his brother these significant words, (well) suited to the occasion.

BORI CE: 03-264-029

हृतदारस्य मे राजन्हृतराज्यस्य च त्वया
किं नु जीवितसामर्थ्यमिति विद्धि समागतम्

MN DUTT: 02-280-029

हतराज्यस्य में राजन् हृतदारस्य च त्वया
किं मे जीवितसामर्थ्यमिति विद्धि समागतम्

M. N. Dutt: "O monarch, deprived of my wife as well as of my kingdom by you, what need is there for my life? Know that it is for this (i.e. death) that I have sought you."

BORI CE: 03-264-030

एवमुक्त्वा बहुविधं ततस्तौ संनिपेततुः
समरे वालिसुग्रीवौ शालतालशिलायुधौ

MN DUTT: 02-280-030

एवमुक्त्वा बहुविधं ततस्तौ संनिपेततुः
समरे वालिसुग्रीवौ शालतालशिलायुधौ

M. N. Dutt: Addressing each other in these and various other words in the same strain, both Bali and Sugriva were engaged in battle with Shalas, Talas and stones, which served the purpose of arrows.

BORI CE: 03-264-031

उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः
उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः

MN DUTT: 02-280-031

उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः
उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः

M. N. Dutt: Both smote each other and both struck down each other on the ground; both moved about with wonderful (dexterity) and both dealt blows (at each other).

BORI CE: 03-264-032

उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ
शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ

MN DUTT: 02-280-032

उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ
शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ

M. N. Dutt: Both those warriors torn with each others) nails and teeth were besmeared with blood and shone like two blooming Kinshuka flowers.

BORI CE: 03-264-033

न विशेषस्तयोर्युद्धे तदा कश्चन दृश्यते
सुग्रीवस्य तदा मालां हनूमान्कण्ठ आसजत्

MN DUTT: 02-280-033

न विशेषस्तयोर्युद्धे यदा कश्चन् दृश्यते
सुग्रीवस्य तदा मालां हनुमान् कण्ठ आसजत्

M. N. Dutt: (On account of their similarity appearance) no difference (in aspect) could be discovered between those fighters. Hanuman then placed a garland round the neck of Sugriva.

BORI CE: 03-264-034

स मालया तदा वीरः शुशुभे कण्ठसक्तया
श्रीमानिव महाशैलो मलयो मेघमालया

MN DUTT: 02-280-034

स मालया तदा वीरः शुशुभे कण्ठसक्तया
श्रीमानिव महाशैलो मलयो मेघमालया

M. N. Dutt: Thereupon that hero adorned with that garland on his neck shone like the beautiful and mighty Malaya mountain encircled with the clouds. in

BORI CE: 03-264-035

कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः
विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्ष्यवत्

MN DUTT: 02-280-035

कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः
विचकर्ष धनुः श्रेष्ठं वालिमुद्दिश्य लक्ष्यवत्

M. N. Dutt: Recognizing Sugriva by that mark, the mighty bowman Rama drew his excellent bow aiming at Bali as his mark.

BORI CE: 03-264-036

विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ
वितत्रास तदा वाली शरेणाभिहतो हृदि

MN DUTT: 02-280-036

विस्फारस्तस्य धनुषो यन्त्रस्येव तदा बभौ
वितत्रास तदा वाली शरेणाभिहतोरसि

M. N. Dutt: The twang of his bow was like (the roar of) an engine. And pierced through the heart by the arrow Bali became alarmed.

BORI CE: 03-264-037

स भिन्नमर्माभिहतो वक्त्राच्छोणितमुद्वमन्
ददर्शावस्थितं राममारात्सौमित्रिणा सह

MN DUTT: 02-280-037

स भिन्नहदयो वाली वक्राच्छोणितमुद्वमन्
ददर्शावस्थितं रामं ततः सौमित्रिणा सह

M. N. Dutt: With his heart riven (by Rama's arrow) Bali began to vomit blood through his mouth and then he saw Rama standing (before him) together with the son of Sumitra.

BORI CE: 03-264-038

गर्हयित्वा स काकुत्स्थं पपात भुवि मूर्छितः
तारा ददर्श तं भूमौ तारापतिमिव च्युतम्

MN DUTT: 02-280-038

गर्हयित्वा स काकुत्स्थं पपात भुवि मुर्छितः
तारा ददर्श तं भूमौ तारापतिसमौजसम्

M. N. Dutt: Rebuking the descendant of Kakustha, (for taking his life without cause) he fell down senseless on the ground. Tara then beheld him (Bali) of moon-like splendour, lying (slain) on the earth.

BORI CE: 03-264-039

हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत
तां च तारापतिमुखीं तारां निपतितेश्वराम्

MN DUTT: 02-280-039

हते वालिनि सुग्रीवः किष्किन्धा प्रत्यपद्यता तां च तारापतिमुखीं तारां निपतितेश्वराम्

M. N. Dutt: Bali being thus slain, Sugriva obtained possession of Kishkindha and (the hand of) the widowed Tara also endued with a face lovely as the lord of the stars.

BORI CE: 03-264-040

रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे
निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः

MN DUTT: 02-280-040

रामस्तु चतुरो मासान् पृष्ठे माल्यवत: शुभे
निवासमकरोद् धीमान् सुग्रीवेणाभ्युपस्थितः

M. N. Dutt: And the intelligent Rama too, worshipped by Sugriva, in every way, lived on the auspicious plateau of the mountain Malyavan for four months.

BORI CE: 03-264-041

रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः
सीतां निवेशयामास भवने नन्दनोपमे
अशोकवनिकाभ्याशे तापसाश्रमसंनिभे

MN DUTT: 02-280-041

रावणोऽपि पुरीं गत्वा लङ्कां कामबलात्कृतः
सीतां निवेशयामास भवने नन्दनोपमे

M. N. Dutt: (On the other hand) the lustful Ravana too, having repaired to his capital Lanka, placed Sita in a retreat (beautiful) like the Nandana (gardens).

Corresponding verse not found in BORI CE

MN DUTT: 02-280-042

अशोकवनिकाभ्याशे तापसाश्रमसंनिभे
भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी

M. N. Dutt: Situate within the Ashoka garden, resembling an asylum of ascetics. (And there) with her body reduced to a skeleton thinking of her husband and wearing the garb of ascetics.

BORI CE: 03-264-042

भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी
उपवासतपःशीला तत्र सा पृथुलेक्षणा
उवास दुःखवसतीः फलमूलकृताशना

MN DUTT: 02-280-043

उपवासतप:शीला तत्रास पृथुलेक्षणा
उवास दुःखवसतिं फलमूलकृताशना

M. N. Dutt: And engaged in austerities and observing fasts, that large-eyed lady began to dwell sorrowfully subsisting on fruits and roots.

BORI CE: 03-264-043

दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः
प्रासासिशूलपरशुमुद्गरालातधारिणीः

MN DUTT: 02-280-044

दिदेश राक्षसीस्तत्र रक्षणे राक्षसाधिपः
सासिलशूलपरशुमुद्गरालातधारिणीः

M. N. Dutt: In order to guard her, the lord of the Rakshasas appointed Rakshasa women holding (in their hands) barbed darts, swords, maces, axes, clubs and flaming brands.

BORI CE: 03-264-044

द्व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिह्विकाम्
त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम्

MN DUTT: 02-280-045

व्यक्षीं त्र्यक्षीं ललाटाक्षीं दीर्घजिह्वामजिबिकाम्
त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम्

M. N. Dutt: And some (of them) had two and some three eyes, (some) had their eyes on the forehead, (some) were possessed of long tongues and some none, (some) had three breasts (some) one leg, (some) three braids of matted hair and (some) only one eye.

BORI CE: 03-264-045

एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः
परिवार्यासते सीतां दिवारात्रमतन्द्रिताः

MN DUTT: 02-280-046

एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्द्धजाः
परिवार्यासते सीतां दिवारानमतन्द्रिताः

M. N. Dutt: These and other (Rakshasas) females with flaming eyes and hair stiff as that of a camel, surrounded Sita very watchfully day and night.

BORI CE: 03-264-046

तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वनाः
तर्जयन्ति सदा रौद्राः परुषव्यञ्जनाक्षराः

MN DUTT: 02-280-047

तास्तु तामायतापाङ्गी पिशाच्यो दारुणस्वराः
तर्जयन्ति सदा रौद्राः परुषव्यञ्जनस्वराः

M. N. Dutt: And those terrible-looking Pishachi women of dreadful voice always spoke that large-eyed lady in harsh words (such as),

BORI CE: 03-264-047

खादाम पाटयामैनां तिलशः प्रविभज्य ताम्
येयं भर्तारमस्माकमवमन्येह जीवति

MN DUTT: 02-280-048

खादाम पाटयामैनां तिलश: प्रविभज्य ताम्
येयं भर्तारमस्माकमवमन्येह जीवति

M. N. Dutt: "Let us devour her; mangle her and tear her to pieces, who is living here despising our lord."

BORI CE: 03-264-048

इत्येवं परिभर्त्सन्तीस्त्रास्यमाना पुनः पुनः
भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः

MN DUTT: 02-280-049

इत्येवं परिभर्त्सन्तीस्त्रास्यमाना पुनः पुनः
भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः

M. N. Dutt: Thus repeatedly threatened and censured, Sita, afflicted with grief for her husband, replied to them with a deep sigh.

BORI CE: 03-264-049

आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते
विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम्

MN DUTT: 02-280-050

आर्याः खादत मां शीघ्रं न मे लोभोऽस्ति जीविते
विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम्

M. N. Dutt: "Worshipful ladies, eat me up soon. I have no need of life without the lotus-eyed (Rama) of curly and blue hair.

BORI CE: 03-264-050

अप्येवाहं निराहारा जीवितप्रियवर्जिता
शोषयिष्यामि गात्राणि व्याली तालगता यथा

MN DUTT: 02-280-051

अप्येवाहं निराहारा जीवितप्रियवर्जिता
शोषयिष्यामि गात्राणि व्याली तालगता यथा

M. N. Dutt: Separated from my beloved, so dear to my life I will rather live without food and waste away my frame like a she-serpent living near a Tala tree.

BORI CE: 03-264-051

न त्वन्यमभिगच्छेयं पुमांसं राघवादृते
इति जानीत सत्यं मे क्रियतां यदनन्तरम्

MN DUTT: 02-280-052

न त्वन्यमभिगच्छेयं पुमांसं राघवादृते
इति जानीत सत्यं मे क्रियतां यदनन्तरम्

M. N. Dutt: Than live with any other person except the descendant of Raghu. Know this to be my firm resolve; and now do, whatever you like, with me.”

BORI CE: 03-264-052

तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः
आख्यातुं राक्षसेन्द्राय जग्मुस्तत्सर्वमादितः

MN DUTT: 02-280-053

तस्यास्तद् वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः
आख्यातुं राक्षसेन्द्राय जग्मुस्तत् सर्वमादृताः

M. N. Dutt: The Rakshasa women, of harsh voice, hearing those words of hers, went to the king of the Rakshasas in order to tell him all that were spoken by her (Sita).

BORI CE: 03-264-053

गतासु तासु सर्वासु त्रिजटा नाम राक्षसी
सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी

MN DUTT: 02-280-054

गतासु तासु सर्वासु त्रिजटा नाम राक्षसी
सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी

M. N. Dutt: They all having gone (to Ravana), a pious Rakshasa woman Trijata by name, who spoke sweet words, (thus) consoled the princess of Videha.

BORI CE: 03-264-054

सीते वक्ष्यामि ते किंचिद्विश्वासं कुरु मे सखि
भयं ते व्येतु वामोरु शृणु चेदं वचो मम

MN DUTT: 02-280-055

सीते वक्ष्यामि ते किंचिद् विश्वासं कुरु मे सखि
भयं त्वं त्यज वामोरु शृणु चेदं वचो मम

M. N. Dutt: “Sita, I shall tell you something. O friend, believe me. O lady of fair hips, drive away your fears and hear these my words.

BORI CE: 03-264-055

अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुंगवः
स रामस्य हितान्वेषी त्वदर्थे हि स मावदत्

MN DUTT: 02-280-056

अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः
स रामस्य हितान्वेषी त्वदर्थे हि स मावदत्

M. N. Dutt: There is an old and intelligent Rakshasas chief named Avindhya. He seeks Rama's welfare and for your sake has told me (these words).

BORI CE: 03-264-056

सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च
भर्ता ते कुशली रामो लक्ष्मणानुगतो बली

MN DUTT: 02-280-057

सीता मद्वचनाद् वाच्या समाश्वास्य प्रसाद्य च
भर्ता ते कुशली रामो लक्ष्मणानुगतो बली

M. N. Dutt: "Having reassured and consoled Sita, address her in these my words (that I tell you now), saying, your husband, the heroic Rama, followed by Lakshmana, is all right.

BORI CE: 03-264-057

सख्यं वानरराजेन शक्रप्रतिमतेजसा
कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः

MN DUTT: 02-280-058

सख्यं वानरराजेन शक्रप्रतिमतेजसा
कृतवान् राघवः श्रीमांस्त्वदर्थे च समुद्यतः

M. N. Dutt: The illustrious descendant of Raghu has contracted friendship with the king of the monkeys, as powerful as Shakra himself and is ready for your deliverance.

BORI CE: 03-264-058

मा च तेऽस्तु भयं भीरु रावणाल्लोकगर्हितात्
नलकूबरशापेन रक्षिता ह्यस्यनिन्दिते

MN DUTT: 02-280-059

मा च तेऽस्तु भयं भीरु रावणाल्लोकगहितात्
नलकूबरशापेन रक्षिता ह्यसि नन्दिनि

M. N. Dutt: O timid lady, you have no fear from Ravana who is cursed by all the world, (because) O daughter, you are protected by Nalakubera's imprecation.

BORI CE: 03-264-059

शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन्
न शक्तो विवशां नारीमुपैतुमजितेन्द्रियः

MN DUTT: 02-280-060

शप्तो ह्येष पुरा पापो वधू रम्भां परामृशन्
न शक्नोत्यवशां नारीमुपैतुमजितेन्द्रियः

M. N. Dutt: Formerly this sinful wretch was cursed for having committed rape on his (own) daughterin-law, Rambha. (Therefore) this lustful being is not capable of forcibly violating any woman.

BORI CE: 03-264-060

क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः
सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति

MN DUTT: 02-280-061

क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः
सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति

M. N. Dutt: Your intelligent husband accompanied by the son of Sumitra and protected by Sugriva will soon arrive (here) and deliver you hence.

BORI CE: 03-264-061

स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः
विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः

MN DUTT: 02-280-062

स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः
विनाशायास्य दुर्बुद्धेः पौलस्त्यकुलघातिनः

M. N. Dutt: I have dreamed an awfully-terrible dream of evil omen, indicative of the destruction of this evil-minded destroyer of the race of Pulastya.

BORI CE: 03-264-062

दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः
स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः

MN DUTT: 02-280-063

दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः
स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः

M. N. Dutt: This night-ranger is terribly wicked-minded and is prone to mean deeds and on account of his innate bad nature he terrifies all (creatures).

BORI CE: 03-264-063

स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः
मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै

MN DUTT: 02-280-064

स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः
मया विनाशलिङ्गानि स्वप्ने दृष्टानि तस्य वै

M. N. Dutt: He challenges all the gods having lost his sense through Fate. I have in my dream seen all the indications of his destruction.

BORI CE: 03-264-064

तैलाभिषिक्तो विकचो मज्जन्पङ्के दशाननः
असकृत्खरयुक्ते तु रथे नृत्यन्निव स्थितः

MN DUTT: 02-280-065

तैलाभिषिक्तो विकचो मज्जन् पङ्के दशाननः
असकृत् खरयुक्ते तु रथे नृत्यन्निव स्थितः

M. N. Dutt: (I have in my dream seen) the ten-headed monster dancing repeatedly in a car drawn by assess with his head shaven and his body saturated with oil and besmeared with mud.

BORI CE: 03-264-065

कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः
कृष्यन्ते दक्षिणामाशां रक्तमाल्यानुलेपनाः

MN DUTT: 02-280-066

कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः
गच्छन्ति दक्षिणामाशां रक्तमाल्यानुलेपनाः

M. N. Dutt: (I have also seen) Kumbhakarna and others stark naked, besmeared with blood and with their heads shaven, taking to the southern direction.

BORI CE: 03-264-066

श्वेतातपत्रः सोष्णीषः शुक्लमाल्यविभूषणः
श्वेतपर्वतमारूढ एक एव विभीषणः

MN DUTT: 02-280-067

श्वेतातपत्रः सोष्णीषः शुक्लमाल्यानुलेपनः
श्वेतपर्वतमारूढ एक एव विभीषणः

M. N. Dutt: I have beheld only Vibhishana with a white umbrella (over his head) and a turban and graced with white garlands and unguents ascending the mountain Shveta.

BORI CE: 03-264-067

सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः
श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात्

MN DUTT: 02-280-068

सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः
श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात्

M. N. Dutt: And I saw his four counsellors adorned with white garlands and unguents on the mountain Shveta. These only will be saved from this terrible calamity.

BORI CE: 03-264-068

रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा
यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः

MN DUTT: 02-280-069

रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा
यशसा पृथिवीं कृत्स्ना पूरयिष्यति ते पतिः

M. N. Dutt: The earth with all its oceans will be covered with Rama's weapons, and your husband will fill the whole world with his renown.

BORI CE: 03-264-069

अस्थिसंचयमारूढो भुञ्जानो मधुपायसम्
लक्ष्मणश्च मया दृष्टो निरीक्षन्सर्वतो दिशः

MN DUTT: 02-280-070

अस्थिसंचयमारूढो भुञ्जानो मधुपायसम्
लक्ष्मणश्च मया दृष्टो दिधक्षुः सर्वतो दिशम्

M. N. Dutt: I have (in my dream) beheld Lakshmana burning all the points (with his arrows) and eating rice mixed with honey and boiled with milk mounted on a heap of bones.

BORI CE: 03-264-070

रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता
असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम्

MN DUTT: 02-280-071

रुदती रुधिरार्द्राङ्गी व्याघ्रण परिरक्षिता
असकृत् त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम्

M. N. Dutt: And I have seen you also lamenting, covered all over with blood and protected by a tiger, repeatedly run towards the southern direction.

BORI CE: 03-264-071

हर्षमेष्यसि वैदेहि क्षिप्रं भर्तृसमन्विता
राघवेण सह भ्रात्रा सीते त्वमचिरादिव

MN DUTT: 02-280-072

हर्षमेष्यसि वैदेहि क्षिप्रं भ; समन्विता
राघवेण सह भ्रात्रा सीते त्वमचिरादिव

M. N. Dutt: O princess of Videha, O Sita, being reunited with your husband, the descendant of Raghu, followed by Lakshmana, you will soon experience happiness.”

BORI CE: 03-264-072

इति सा मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः
बभूवाशावती बाला पुनर्भर्तृसमागमे

MN DUTT: 02-280-073

इत्येतन्मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः
बभूवाशावती बाला पुनर्भर्तृसमागमे

M. N. Dutt: And that damsel gifted with eyes beautiful as those of a fawn, hearing these words of Trijata became hopeful of her reunion with her husband.

BORI CE: 03-264-073

यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः
ददृशुस्तां त्रिजटया सहासीनां यथा पुरा

MN DUTT: 02-280-074

यावदभ्यागता रौद्राः पिशाच्यस्ताः सुदारुणाः
ददृशुस्तां त्रिजटया सहासीनां यथा पुरा

M. N. Dutt: And when those terrible-looking and cruel Pishacha women returned, they saw Sita seated with Trijata as before.

Home | About | Back to Book 03 Contents | ← Chapter 263 | Chapter 265 →