Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 265

BORI CE: 03-265-001

मार्कण्डेय उवाच
ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम्
मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम्

BORI CE: 03-265-002

राक्षसीभिरुपास्यन्तीं समासीनां शिलातले
रावणः कामबाणार्तो ददर्शोपससर्प च

BORI CE: 03-265-003

देवदानवगन्धर्वयक्षकिंपुरुषैर्युधि
अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः

MN DUTT: 02-281-001

मार्कण्डेय उवाच ततस्तां भर्तृशोकार्ता दीनां मलिनवाससम्
मणिशेषाभ्यलङ्कारां रुदतीं च पतिव्रताम्
राक्षसीभिरुपास्यन्ती समासीनां शिलातले
रावणः कामबाणातॊ ददर्शोपससर्प च
देवदानवगन्धर्वयक्षकिम्पुरुषैर्युधि
अजितोऽशोकवनिकां ययौ कन्दर्पपीडितः

M. N. Dutt: Markandeya said : Then, Ravana, smarting under the shafts of Cupid, saw Sita-afflicted with sorrow for her husband, melancholy, wearing an unclean garb, having a jewel only for her ornament, lamenting (profusely), devoted to her husband, waited upon by the Rakshasa females and seated on a stone and approached her and he, whom the gods, the demons, the Gandharvas, the Yakshas and the Kimpurushas could never conquer in battle, inflamed with lust, repaired to the Ashoka gardens.

BORI CE: 03-265-004

दिव्याम्बरधरः श्रीमान्सुमृष्टमणिकुण्डलः
विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान्

MN DUTT: 02-281-002

दिव्याम्बरधरः श्रीमान् सुमृष्टमणिकुण्डलः
विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान्

M. N. Dutt: Attired in a celestials garment, wearing a handsome appearance, adorned with jewelled ear-rings, decked with a beautiful garland and a crown and looking as (handsome as) the very embodiment of Spring.

BORI CE: 03-265-005

स कल्पवृक्षसदृशो यत्नादपि विभूषितः
श्मशानचैत्यद्रुमवद्भूषितोऽपि भयंकरः

MN DUTT: 02-281-003

न कल्पवृक्षसदृशो यत्नादपि विभूषितः
श्मशानचैत्यगुमवद् भूषितोऽपि भयंकरः

M. N. Dutt: Being dressed carefully he looked as (beautiful as) the Kalpa tree. But with all his rich dress he appeared as terrible as a banian tree in the midst of a cremation ground.

BORI CE: 03-265-006

स तस्यास्तनुमध्यायाः समीपे रजनीचरः
ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः

MN DUTT: 02-281-004

स तस्यास्तनुमध्यायाः समीपे रजनीचरः
ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः

M. N. Dutt: That night-ranger, approaching the slenderwaisted lady, looked like (the grim) planet Saturn before (the beautiful) Rohini.

BORI CE: 03-265-007

स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः
इदमित्यब्रवीद्बालां त्रस्तां रौहीमिवाबलाम्

MN DUTT: 02-281-005

स तामामन्त्र्य सुश्रोणी पुष्पकेतुशराहतः
इदमित्यब्रवीद् वाक्यं त्रस्तां रोहीमिवाबलाम्

M. N. Dutt: Having greeted that lady of beautiful hips, terrified like a helpless doe, he (Ravana) smarting under the shafts of that god having the flower for his emblem, addressed her thus,

BORI CE: 03-265-008

सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः
प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते

MN DUTT: 02-281-006

सीते पर्याप्तमेतावत् कृतो भर्तुरनुग्रहः
प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते

M. N. Dutt: "Sita, you have favoured too much your husband up to this time. O lady of slender form, be now favourably disposed towards me. Let your person be well-dressed.

BORI CE: 03-265-009

भजस्व मां वरारोहे महार्हाभरणाम्बरा
भव मे सर्वनारीणामुत्तमा वरवर्णिनि

MN DUTT: 02-281-007

भजस्व मां वरारोहे महार्हाभरणाम्बरा
भव मे सर्वनारीणामुत्तमा वरवर्णिनी

M. N. Dutt: O excellent lady, live under my protection and O fair, complexioned damsel, adorned with rich ornaments and dresses be the first lady among all the females (of my harem).

BORI CE: 03-265-010

सन्ति मे देवकन्याश्च राजर्षीणां तथाङ्गनाः
सन्ति दानवकन्याश्च दैत्यानां चापि योषितः

MN DUTT: 02-281-008

सन्ति मे देवकन्याश्च गन्धर्वाणां च योषितः
सन्ति दानवकन्याश्च दैत्यानां चापि योषितः

M. N. Dutt: Many daughters of the celestials and the Gandharvas are in my household and I possess several daughters of the Danavas and the Daityas.

BORI CE: 03-265-011

चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः
द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम्

MN DUTT: 02-281-009

चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः
द्विस्तावत् पुरुषादानां रक्षसां भीमकर्मणाम्

M. N. Dutt: as One hundred and forty millions Pishachas, twice many man-eating Rakshasas of terrible deed execute my commands.

BORI CE: 03-265-012

ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः
केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः

MN DUTT: 02-281-010

ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः
केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः

M. N. Dutt: And thrice as many Yakshas carry out my orders. Some only are under the sway of my brother (Kubera) the lord of wealth.

BORI CE: 03-265-013

गन्धर्वाप्सरसो भद्रे मामापानगतं सदा
उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम

MN DUTT: 02-281-011

गन्धर्वाप्सरसो भद्रे मामापानगतं सदा
उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम

M. N. Dutt: O gentle lady gifted with fair thighs, the Gandharvas and the Apsaras attend upon me in my drinking hall as they do my brother.

BORI CE: 03-265-014

पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः
पञ्चमो लोकपालानामिति मे प्रथितं यशः

MN DUTT: 02-281-012

पुत्रोऽहमपि विप्रर्षेः साक्षाद् विश्रवसो मुनेः
पञ्चमो लोकपालानामिति मे प्रथितं यशः

M. N. Dutt: (Again) I am the son to that Brahmanic sage, the Muni Vishrava and am celebrated under the name of the fifth Lokapala (regent of the universe).

BORI CE: 03-265-015

दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च
यथैव त्रिदशेशस्य तथैव मम भामिनि

MN DUTT: 02-281-013

दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च
यथैव त्रिदशेशस्य तथैव मम भाविनि

M. N. Dutt: O lady, I have as plenty of eatables, foods and drinks as the lord of the celestials himself.

BORI CE: 03-265-016

क्षीयतां दुष्कृतं कर्म वनवासकृतं तव
भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा

MN DUTT: 02-281-014

क्षीयतां दुष्कृतं कर्म वनवासकृतं तव
भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा

M. N. Dutt: Let all your troubles of a forest life be over. O fair-hipped damsel, be my consort as Mandodari herself.

BORI CE: 03-265-017

इत्युक्ता तेन वैदेही परिवृत्य शुभानना
तृणमन्तरतः कृत्वा तमुवाच निशाचरम्

MN DUTT: 02-281-015

इत्युक्ता तेन वैदेही परिवृत्य शुभानना
तृणमन्तरतः कृत्वा तमुवाच निशाचरम्

M. N. Dutt: Thus spoken to, the princes of Videha endued with a beautiful face, turning away (from Ravana) and considering him as something more insignificant than a straw thus replied to him.

BORI CE: 03-265-018

अशिवेनातिवामोरूरजस्रं नेत्रवारिणा
स्तनावपतितौ बाला सहितावभिवर्षती
उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता

BORI CE: 03-265-019

असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर
विषादयुक्तमेतत्ते मया श्रुतमभाग्यया

BORI CE: 03-265-020

तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम्
परदारास्म्यलभ्या च सततं च पतिव्रता

BORI CE: 03-265-021

न चैवोपयिकी भार्या मानुषी कृपणा तव
विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि

MN DUTT: 02-281-016

अशिवेनातिवामोरूरजलं नेत्रवारिणा
स्तनावपतितौ बाला संहतावभिवर्षती
उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता
असकृद् वदतो वाक्यमीदृशं राक्षसेश्वर
विषादयुक्तमेतत् ते मया श्रुतमभाग्यया
तद् भद्रसुख भद्रं ते मानसं विनिवर्त्यताम्

MN DUTT: 02-281-017

परदारासयलभ्या च सततं च पतिव्रता
न चैवोपयिकी भार्या मानुषी कृपणा तव

MN DUTT: 02-281-018

विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि
प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव

M. N. Dutt: And that fair-hipped lady, the princess of Videha to whom her husband was as her god, drenching her solid breasts with copious flow of inauspicious tears which she incessantly shed, spoke these words to that mean wretch. “O lord of the Rakshasas, unfortunate as I am, I have been compelled to listen to such painful words repeatedly uttered by you. May you be blessed, you who take so much delight in sensual pleasure. Withdraw your mind (from me). Being the wife of another and always attached to my husband I am not to be won over (by you). And this helpless woman cannot be a suitable wife to you. What pleasure will you derive from violating an unwilling woman? Your father is equal to the lord of (all) creatures, a Brahmana and begotten of Brahma.

BORI CE: 03-265-022

प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव
न च पालयसे धर्मं लोकपालसमः कथम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-265-023

भ्रातरं राजराजानं महेश्वरसखं प्रभुम्
धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे

MN DUTT: 02-281-019

न च पालयसे धर्मं लोकपालसमः कथम्
भ्रातरं राजराजानं महेश्वरसखं प्रभुम्
धनेश्वरं व्यपदिशन् कथं त्विह न लज्जसे

M. N. Dutt: Being equal to a Lokapala why have you no regard for virtue! Dishonouring that king, your adorable brother, the lord of wealth and friend of Maheshvara how it is that you do not feel shame"?

BORI CE: 03-265-024

इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ
शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा

MN DUTT: 02-281-020

इत्युक्त्वा प्रारुदत् सीता कम्पयन्ती पयोधरौ
शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा

M. N. Dutt: Saying (all) this, that lady of delicate limbs Sita, with her breasts and neck trembling (in emotion) and covering her face with her clothes, began to weep profusely.

BORI CE: 03-265-025

तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता
ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि

MN DUTT: 02-281-021

तस्या रुदत्या भाविन्या दीर्धा वेणी सुसंयता
ददृशे स्वसिता स्रिग्धा काली व्यालीव मूर्धनि

M. N. Dutt: And while that fair lady was weeping, her long, well-woven, black and glossy, braid hanging down from her head looked like a black snake.

BORI CE: 03-265-026

तच्छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम्
प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः

BORI CE: 03-265-027

काममङ्गानि मे सीते दुनोतु मकरध्वजः
न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम्

MN DUTT: 02-281-022

श्रुत्वा तद् रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम्
प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद् वचः
काममङ्गानि मे सीते दुनोतु मकरध्वजः
न त्वामकामां सुश्रोणी समेष्ये चारुहासिनीम्

M. N. Dutt: Hearing those cruel words spoken by Sita, Ravana, of malicious intelligence, although thus rejected (by Sita) spoke to her these words again. "O Sita, let that god having the Makara for his emblem consume me. But O fair-hipped lady of sweet smiles, I will, by no means enjoy you against your will.

BORI CE: 03-265-028

किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम्
आहारभूतमस्माकं राममेवानुरुध्यसे

MN DUTT: 02-281-023

किं नु शक्यं मया कर्तुं यत् त्वमद्यापि मानुषम्
आहारभूतमस्माकं राममेवानुरुध्यसे

M. N. Dutt: What am I able to do since you even to this day cherish Rama, who is but a man (and therefore) our food"

BORI CE: 03-265-029

इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसगणेश्वरः
तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम्

MN DUTT: 02-281-024

इत्युक्त्वा तामनिन्द्यागी स राक्षसमहेश्वरः
तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम्

M. N. Dutt: Thus addressing that lady of faultless proportions, the lord of the Rakshasas vanished at that very spot and went whether he liked.

BORI CE: 03-265-030

राक्षसीभिः परिवृता वैदेही शोककर्शिता
सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा

MN DUTT: 02-281-025

राक्षसीभिः परिवृता वैदेही शोककर्शिता
सेव्यमाना त्रिजटया तत्रैव न्यवसत् तदा

M. N. Dutt: And the princess of Videha weighed down with grief continued to dwell there, surrounded by Rakshasa women and kindly treated by Trijata.

Home | About | Back to Book 03 Contents | ← Chapter 264 | Chapter 266 →