Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 267

BORI CE: 03-267-001

मार्कण्डेय उवाच
ततस्तत्रैव रामस्य समासीनस्य तैः सह
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात्तदा

MN DUTT: 02-283-001

मार्कण्डेय उवाच ततस्तत्रैव रामस्य समासीनस्य तैः सह
समाजग्मुः कपिश्रेष्ठाः सुग्रीववचनात् तदा

M. N. Dutt: Markandeya said : Then while Rama was seated at that very place with them (the monkeys), the monkeychiefs, at the command of Sugriva, began to assemble there.

BORI CE: 03-267-002

वृतः कोटिसहस्रेण वानराणां तरस्विनाम्
श्वशुरो वालिनः श्रीमान्सुषेणो राममभ्ययात्

MN DUTT: 02-283-002

वृतः कोटिसहस्रेण वानराणां तरस्विनाम्
श्वशुरो वालिनः श्रीमान् सुषेणो राममभ्ययात्

M. N. Dutt: Surrounded by ten billions of powerful monkeys the illustrious father-in-law of Bali, Sushena, came to Rama.

BORI CE: 03-267-003

कोटीशतवृतौ चापि गजो गवय एव च
वानरेन्द्रौ महावीर्यौ पृथक्पृथगदृश्यताम्

MN DUTT: 02-283-003

कोटीशतवृतो वापि गजो गवय एव च
वानरेन्द्रौ महावी? पृथक् पृथगदृश्यताम्

M. N. Dutt: Those two foremost of monkeys, the highlypowerful Gaja and Gavaya, each surrounded by billion (monkeys) made their appearance.

BORI CE: 03-267-004

षष्टिकोटिसहस्राणि प्रकर्षन्प्रत्यदृश्यत
गोलाङ्गूलो महाराज गवाक्षो भीमदर्शनः

MN DUTT: 02-283-004

षष्टिकोटिसहरू णि प्रकर्षन् प्रत्यदृश्यत
गोलाङ्गलो महाराज गवाक्षो भीमदर्शनः

M. N. Dutt: O mighty monarch, the terrible-looking Gavakshya having the tail of a cow, came thither, after having collected six hundred billions (of monkeys). one

BORI CE: 03-267-005

गन्धमादनवासी तु प्रथितो गन्धमादनः
कोटीसहस्रमुग्राणां हरीणां समकर्षत

MN DUTT: 02-283-005

गन्धमादनवासी तु प्रथितो गन्धमादनः
कोटीशतसहस्राणि हरीणां समकर्षत

M. N. Dutt: The celebrated Gandhamadana, the dweller of the mountain Gandhamadana, gathered a hundred thousand crores of monkeys.

BORI CE: 03-267-006

पनसो नाम मेधावी वानरः सुमहाबलः
कोटीर्दश द्वादश च त्रिंशत्पञ्च प्रकर्षति

MN DUTT: 02-283-006

पनसो नाम मेधावी वानरः सुमहाबलः
कोटीर्दश द्वादश च त्रिंशत् पञ्च प्रकर्षति

M. N. Dutt: The intelligent monkey, Panasa by name and endued with a vast strength collected together fifty two hundreds of millions (of monkeys).

BORI CE: 03-267-007

श्रीमान्दधिमुखो नाम हरिवृद्धोऽपि वीर्यवान्
प्रचकर्ष महत्सैन्यं हरीणां भीमतेजसाम्

MN DUTT: 02-283-007

श्रीमान् दधिमुखोनाम हरिवृद्धोऽतिवीर्यवान्
प्रचकर्ष महासैन्यं हरीणां भीमतेजसाम्

M. N. Dutt: The highly-powerful and illustrious old monkey, Dadhimukha by name, gathered a great army of monkeys endued with terrible prowess.

BORI CE: 03-267-008

कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम्
कोटीशतसहस्रेण जाम्बवान्प्रत्यदृश्यत

MN DUTT: 02-283-008

कृष्णानां मुखपुण्ड्राणामृक्षाणां भीमकर्मणाम्
कोटीशतसहस्रेण जाम्बवान् प्रत्यदृष्यत

M. N. Dutt: Jambuvana, accompanied by a hundred thousand crores of black bears of terrible deeds with the Tilaka mark on their faces, made his appearance there.

BORI CE: 03-267-009

एते चान्ये च बहवो हरियूथपयूथपाः
असंख्येया महाराज समीयू रामकारणात्

MN DUTT: 02-283-009

एते चान्ये च बहवो हरियूथपयूथपाः
असंख्येया महाराज समीयू रामकारणात्

M. N. Dutt: O great king, these and countless other monkey-chiefs arrived thither for the sake of Rama.

BORI CE: 03-267-010

शिरीषकुसुमाभानां सिंहानामिव नर्दताम्
श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम्

MN DUTT: 02-283-010

गिरिकूटनिभाङ्गानां सिंहानामिव गर्जताम्
श्रूयते तुमुलः शब्दस्तत्र तत्र प्रधावताम्

M. N. Dutt: A great tumultuous uproar was heard there caused by those monkeys running hither and thither, having bodies huge as mountain-peaks and roaring like lions.

BORI CE: 03-267-011

गिरिकूटनिभाः केचित्केचिन्महिषसंनिभाः
शरदभ्रप्रतीकाशाः पिष्टहिङ्गुलकाननाः

MN DUTT: 02-283-011

गिरिकूटनिभाः केचित् केचिन्महिषसंनिभाः
शरदभ्रप्रतीकाशा: केचिद्धिङ्गलकाननाः

M. N. Dutt: Some resembled mountain-peaks and some buffaloes, some looked like autumnal clouds and some had faces red as vermillion.

BORI CE: 03-267-012

उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः
उद्धुन्वन्तोऽपरे रेणून्समाजग्मुः समन्ततः

MN DUTT: 02-283-012

उत्पतन्तः पतन्तश्च प्लवमानाश्च वानराः
उद्धन्वन्तोऽपरे रेणून् समाजग्मुः समन्ततः

M. N. Dutt: And as the monkeys flocked in from all sides, some fell down, some leaped about and some scattered the dust.

BORI CE: 03-267-013

स वानरमहालोकः पूर्णसागरसंनिभः
निवेशमकरोत्तत्र सुग्रीवानुमते तदा

MN DUTT: 02-283-013

स वानरमहासैन्यः पूर्णसागरसंनिभः
निवेशमकरोत् तत्र सुग्रीवानुमते तदा

M. N. Dutt: Then the mighty monkey-army, looking like a sea full of the brim, took up their quarters there at the command of Sugriva.

BORI CE: 03-267-014

ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते

BORI CE: 03-267-015

तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव
प्रययौ राघवः श्रीमान्सुग्रीवसहितस्तदा

MN DUTT: 02-283-014

ततस्तेषु हरीन्द्रेषु समावृत्तेषु सर्वशः
तिथौ प्रशस्ते नक्षत्रे मुहूर्ते चाभिपूजिते
तेन व्यूढेन सैन्येन लोकानुद्वर्तयन्निव
प्रययौ राघवः श्रीमान् सुग्रीवसहितस्तदा

M. N. Dutt: All the monkey-chiefs having assembled together from all directions, the illustrious descendant of Raghu's together with Sugriva and the (monkey) army drawn up in the battle array began his march (towards Lanka) at an auspicious moment of fair day and under a lucky constellation, as if desirous of destroying all the worlds.

BORI CE: 03-267-016

मुखमासीत्तु सैन्यस्य हनूमान्मारुतात्मजः
जघनं पालयामास सौमित्रिरकुतोभयः

MN DUTT: 02-283-015

मुखमासीत् तु सैन्यस्य हनूमान् मारुतात्मजः
जघनं पालयामास सौमित्रितरकुतोभयः

M. N. Dutt: Hanuman, the son of Pavana marched in the van of the army while its rear was protected by the dauntless son of Sumitra.

BORI CE: 03-267-017

बद्धगोधाङ्गुलित्राणौ राघवौ तत्र रेजतुः
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव

MN DUTT: 02-283-016

बद्धगोधाङ्गुलित्राणौ राघवौ तत्र जग्मतुः
वृतौ हरिमहामात्रैश्चन्द्रसूर्यौ ग्रहैरिव

M. N. Dutt: As they proceeded on, the two descendants of Raghu with their fingers encased in gloves of Godha's skin and surrounded by the monkey-chiefs shone like the sun or the moon (surrounded by) the planets.

BORI CE: 03-267-018

प्रबभौ हरिसैन्यं तच्छालतालशिलायुधम्
सुमहच्छालिभवनं यथा सूर्योदयं प्रति

MN DUTT: 02-283-017

प्रबभौ हरिसैन्यं तत् सालतालशिलायुधम्
सुमहच्छालिभवनं यता सूर्योदयं प्रति

M. N. Dutt: That (vast) monkey-army holding (in their hands) Sala and Tala trees which served the purpose of arrows, looked like an extensive corn-field under the morning son.

BORI CE: 03-267-019

नलनीलाङ्गदक्राथमैन्दद्विविदपालिता
ययौ सुमहती सेना राघवस्यार्थसिद्धये

MN DUTT: 02-283-018

नलनीलाङ्गदक्राथमैन्दद्विविदपालिता
ययौ सुमहती सेना राघवस्यार्थसिद्धये

M. N. Dutt: Protected by Nala, Nila, Angada, Kratha and Mainda that mighty host moved on for accomplishing the object of Rama.

BORI CE: 03-267-020

विधिवत्सुप्रशस्तेषु बहुमूलफलेषु च
प्रभूतमधुमांसेषु वारिमत्सु शिवेषु च

BORI CE: 03-267-021

निवसन्ती निराबाधा तथैव गिरिसानुषु
उपायाद्धरिसेना सा क्षारोदमथ सागरम्

MN DUTT: 02-283-019

विविधेषु प्रशस्तेषु बहुमूलफलेषु च
प्रभूतमधुमूलेषु वारिमत्सु शिवेषु च
निवसन्ती निराबाधा तथैव गिरिसानुषु
उपायाद्धरिसेना सा क्षारोदमथ सागरम्

M. N. Dutt: And encamping unopposed on many extensive and auspicious tracts and valleys abounding with fruits, roots, water, honey and meat, that monkey-army at last came near the briny Sea.

BORI CE: 03-267-022

द्वितीयसागरनिभं तद्बलं बहुलध्वजम्
वेलावनं समासाद्य निवासमकरोत्तदा

MN DUTT: 02-283-020

द्वितीयसागरनिभं तद् बलं बहुलध्वजम्
वेलावनं समासाद्य निवासमकरोत् तदा

M. N. Dutt: And that (vast) army which looked like a second ocean furnished with innumerable standards reached the shores of the sea) and encamped there.

BORI CE: 03-267-023

ततो दाशरथिः श्रीमान्सुग्रीवं प्रत्यभाषत
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः

MN DUTT: 02-283-021

ततो दाशरथिः श्रीमान् सुग्रीवं प्रत्यभाषत
मध्ये वानरमुख्यानां प्राप्तकालमिदं वचः

M. N. Dutt: Then the renowned son of Dasharatha addressed Sugriva who was surrounded by monkey-chiefs these words appropriate to the occasion.

BORI CE: 03-267-024

उपायः को नु भवतां मतः सागरलङ्घने
इयं च महती सेना सागरश्चापि दुस्तरः

MN DUTT: 02-283-022

उपायः को नु भवतां मतः सागरलडने
इयं हि महती सेना सागरचातिदुस्तरः

M. N. Dutt: “This army is vast and the ocean too is very difficult to cross. What steps, therefore, in your opinion, should be taken in order to cross it?

BORI CE: 03-267-025

तत्रान्ये व्याहरन्ति स्म वानराः पटुमानिनः
समर्था लङ्घने सिन्धोर्न तु कृत्स्नस्य वानराः

MN DUTT: 02-283-023

तत्रान्ये व्याहरन्ति स्म वानरा बहुमानिनः
समर्था लङ्घने सिन्धोर्न तु तत् कृत्स्नकारकम्

M. N. Dutt: There at, very many self-conceited monkeys said "we are capable of crossing the sea.” But this could not serve the purpose fully (as all the monkeys were not able to cross the sea).

BORI CE: 03-267-026

केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः
नेति रामश्च तान्सर्वान्सान्त्वयन्प्रत्यभाषत

MN DUTT: 02-283-024

केचिन्नौभिर्व्यवस्यन्ति केचिच्च विविधैः प्लवैः
नेति रामस्तु तान् सर्वान् सान्त्वयन् प्रत्यभाषत

M. N. Dutt: Some proposed to cross by boats and some by various kinds of rafters. But Rama, having consoled them all, said "This will not do.

BORI CE: 03-267-027

शतयोजनविस्तारं न शक्ताः सर्ववानराः
क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः

MN DUTT: 02-283-025

शतयोजनविस्तारं न शक्ताः सर्ववानराः
क्रान्तुं तोयनिधिं वीरा नैषा वो नैष्ठिकी मतिः

M. N. Dutt: O heroes, all the monkeys will not be able to cross the sea which is a hundred yojanas in width. Therefore, your proposal cannot be agreeable to reason.

BORI CE: 03-267-028

नावो न सन्ति सेनाया बह्व्यस्तारयितुं तथा
वणिजामुपघातं च कथमस्मद्विधश्चरेत्

MN DUTT: 02-283-026

नावो न सन्ति सेनाया बयस्तारयितुं तथा
वणिजामुपघातं च कथमस्मद्विधश्चरेत्

M. N. Dutt: (Moreover), there are not plenty of boats of land our troops. Again (the interests of) trade should not suffer at the hands of men like us.

BORI CE: 03-267-029

विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वै परः
प्लवोडुपप्रतारश्च नैवात्र मम रोचते

MN DUTT: 02-283-027

विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेण वै परः
प्लवोडुपप्रतारश्च नैवात्र मम रोचते

M. N. Dutt: Our army is vast. The enemy will the able to destroy it, if it can detect a (single) weak point in it. (Therefore) in my opinion it is not desirable to cross the sea by rafters and boats.

BORI CE: 03-267-030

अहं त्विमं जलनिधिं समारप्स्याम्युपायतः
प्रतिशेष्याम्युपवसन्दर्शयिष्यति मां ततः

MN DUTT: 02-283-028

अहं त्विमं जलनिधि समारप्स्याम्युपायतः
प्रतिशेष्याम्युपवसन् दर्षयिष्यति मां ततः

M. N. Dutt: I will, however, pray to this Lord of waters (to show me) a means (to cross the sea) and by observing fasts will lie down on the shores. He will then surely show me (a means).

BORI CE: 03-267-031

न चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं ततः
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः

MN DUTT: 02-283-029

न चेद् दर्शयिता मार्ग धक्ष्याम्येनमहं ततः
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः

M. N. Dutt: If, however, he does not show me a way (to cross the ocean), I will burn him up with irresistible and mighty weapons surpassing fire itself in fury.”

BORI CE: 03-267-032

इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः
प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे

MN DUTT: 02-283-030

इत्यक्तुवा सह सौमित्रिरुपस्पृश्याथ राघवः
प्रतिशिश्ये जलनिधिं विधिवत् कुशसंस्तरे

M. N. Dutt: Saying this, the descendant of Raghu together with the son of Sumitra performed achamana (i.e. touched water thrice as a purifactory ceremony) and duly laid themselves down on a bed of Kusha grass on the sea-shore.

BORI CE: 03-267-033

सागरस्तु ततः स्वप्ने दर्शयामास राघवम्
देवो नदनदीभर्ता श्रीमान्यादोगणैर्वृतः

MN DUTT: 02-283-031

सागरस्तु ततः स्वप्ने दर्शयामास राघवम्
देवो नदनदीभर्ता श्रीमान् यादोगणैर्वृतः

M. N. Dutt: Then that Lord of all the rivers, the ocean, surrounded by aquatic animals showed himself to the descendant of Raghu in a dream.

BORI CE: 03-267-034

कौसल्यामातरित्येवमाभाष्य मधुरं वचः
इदमित्याह रत्नानामाकरैः शतशो वृतः

MN DUTT: 02-283-032

कौसल्यामातरित्येवमाभाष्य मधुरं वचः
इदमित्याह रत्नानामाकरैः शतशो वृतः

M. N. Dutt: And addressing him in such sweet words as "O son of Kausalya," (the Ocean) surrounded by hundreds of mines of gems thus spoke to Rama).

BORI CE: 03-267-035

ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ
इक्ष्वाकुरस्मि ते ज्ञातिरिति रामस्तमब्रवीत्

MN DUTT: 02-283-033

ब्रूहि किं ते करोम्यत्र साहाय्यं पुरुषर्षभ
ऐक्ष्वाको ह्यस्मि ते ज्ञातिरिति रामस्तमब्रवीत्

M. N. Dutt: "O most valiant of men, tell me what assistance I shall render to you. I belong to the race of Ikshvaku and can therefore claim kinship with you." Rama (then) replied to him.

BORI CE: 03-267-036

मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते
येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम्

MN DUTT: 02-283-034

मार्गमिच्छामि सैन्यस्य दत्तं नदनदीपते
येन गत्वा दशग्रीवं हन्यां पौलस्त्यपांसनम्

M. N. Dutt: "O lord of all the rivers, I desire that you will grant, for my army, a way, marching through which I may kill the ten-headed wretch of Paulastya's race.

BORI CE: 03-267-037

यद्येवं याचतो मार्गं न प्रदास्यति मे भवान्
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः

MN DUTT: 02-283-035

यद्येवं याचतो मार्ग न प्रदास्यति मे भवान्
शरैस्त्वां शोषयिष्यामि दिव्यास्त्रप्रतिमन्त्रितैः

M. N. Dutt: If you do not grant the passage prayed for, I will dry you up with arrows inspired with mantras and shot from celestials weapons."

BORI CE: 03-267-038

इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः
उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः

MN DUTT: 02-283-036

इत्येवं ब्रुवतः श्रुत्वा रामस्य वरुणालयः
उवाच व्यथितो वाक्यमिति बद्धाञ्जलिः स्थितः

M. N. Dutt: Hearing Rama say so, the abode of Varuna (i.e. the Ocean) sorely grieved said these words with joined palms.

BORI CE: 03-267-039

नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव
शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर

MN DUTT: 02-283-037

नेच्छामि प्रतिघातं ते नास्मि विघ्नकरस्तव
शृणु चेदं वचो राम श्रुत्वा कर्तव्यमाचर

M. N. Dutt: "I am neither desirous of throwing any obstacles in your way nor am I inclined to your mischief. O Rama, hear these words and then do what is fit.

BORI CE: 03-267-040

यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया
अन्येऽप्याज्ञापयिष्यन्ति मामेवं धनुषो बलात्

MN DUTT: 02-283-038

यदि दास्यामि ते मार्गं सैन्यस्य व्रजतोऽऽज्ञया
अन्ये व्याज्ञापयिष्यन्ति मामेवं धनुषो बलात्

M. N. Dutt: If, at your command I grant you a passage for the transport of your troops, then others too, from the strength of their bows, will command me to do so.

BORI CE: 03-267-041

अस्ति त्वत्र नलो नाम वानरः शिल्पिसंमतः
त्वष्टुर्देवस्य तनयो बलवान्विश्वकर्मणः

MN DUTT: 02-283-039

अस्ति त्वत्र नलो नाम वानरः शिल्पिसम्मतः
त्वष्टुर्देवस्य तनयो बलवान् विश्वकर्मणः

M. N. Dutt: There is a powerful monkey (in your army) Nala by name, who is a skillful mechanic and the son of the god Tvashtri, the architect of the universe.

BORI CE: 03-267-042

स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति

MN DUTT: 02-283-040

स यत् काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि
सर्वं तद् धारयिष्याभि स ते सेतुर्भविष्यति

M. N. Dutt: And whatsoever he may throw into my waters, whether it be a piece of wood or a straw or a stone, I will support them all and which will be bridge to you."

BORI CE: 03-267-043

इत्युक्त्वान्तर्हिते तस्मिन्रामो नलमुवाच ह
कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम

MN DUTT: 02-283-041

इत्युक्त्वान्तहिते तस्मिन् रामो नलमुवाच ह
कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि मतो मम

M. N. Dutt: Saying this the Ocean vanished. And then Rama said to Nala "build a bridge across the sea. For, in my opinion, you are able to do it."

BORI CE: 03-267-044

तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत्
दशयोजनविस्तारमायतं शतयोजनम्

MN DUTT: 02-283-042

तेनोपायेन काकुत्स्थः सेतुबन्धमकारयत्
दशयोजनविस्तारमायतं शतयोजनम्

M. N. Dutt: The descendant of Kakustha by this means caused a bridge ten yojanas broad and a hundred yojanas long to be erected (over the sea).

BORI CE: 03-267-045

नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि
रामस्याज्ञां पुरस्कृत्य धार्यते गिरिसंनिभः

MN DUTT: 02-283-043

नलसेतुरिति ख्यातो योऽद्यापि प्रथितो भुवि
रामस्याज्ञां पुरस्कृत्य निर्यातो गिरिसंनिभः

M. N. Dutt: And having constructed the bridge which to this day is known on earth by the name of Nala's bridge, Nala (endued with a body) huge a rock came out at the command of Rama.

BORI CE: 03-267-046

तत्रस्थं स तु धर्मात्मा समागच्छद्विभीषणः
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह

MN DUTT: 02-283-044

तत्रस्थं स तु धर्मात्मा सभागच्छद् विभीषणः
भ्राता वै राक्षसेन्द्रस्य चतुर्भिः सचिवैः सह

M. N. Dutt: While Rama there the virtuous Vibhishana, the (youngest) brother of the Rakshasa king accompanied by four advisers came to him.

BORI CE: 03-267-047

प्रतिजग्राह रामस्तं स्वागतेन महामनाः
सुग्रीवस्य तु शङ्काभूत्प्रणिधिः स्यादिति स्म ह

MN DUTT: 02-283-045

प्रतिजग्राह रामस्तं स्वागतेन महामनाः
सुग्रीवस्य तु शङ्काभूत् प्रणिधिः स्यादिति स्म ह

M. N. Dutt: And the magnanimous Rama welcomed him with due honours. But Sugriva had his misgivings, considering that he might be a spy.

BORI CE: 03-267-048

राघवस्तस्य चेष्टाभिः सम्यक्च चरितेङ्गितैः
यदा तत्त्वेन तुष्टोऽभूत्तत एनमपूजयत्

MN DUTT: 02-283-046

राघवः सत्यचेष्टाभिः सम्यक् च चरितेङ्गितैः
यदा तत्त्वेन तुष्टोऽभूत् तत एनमपूजयत्

M. N. Dutt: The descendant of of Raghu, however, observing the sincerity of his exertions and many signs of good conduct (in him) was perfectly satisfied (that he was not a spy) and adored him.

BORI CE: 03-267-049

सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद्विभीषणम्
चक्रे च मन्त्रानुचरं सुहृदं लक्ष्मणस्य च

MN DUTT: 02-283-047

सर्वराक्षसराज्ये चाप्यभ्यषिञ्चद् विभीषणम्
चक्रे च मन्त्रसचिवं सुहृदं लक्ष्मणस्य च

M. N. Dutt: And he installed him in sovereignty over all the Rakshasas and made him his junior adviser and a friend of Lakshmana's. was

BORI CE: 03-267-050

विभीषणमते चैव सोऽत्यक्रामन्महार्णवम्
ससैन्यः सेतुना तेन मासेनैव नराधिप

MN DUTT: 02-283-048

विभीषणमते चैव सोऽत्यकामन्महार्णवम्
ससैन्यः सेतुना तेन मासेनैव नराधिप

M. N. Dutt: O king of men, in accordance with the instructions of Vibhishana, he crossed the sea with his troops by means of the bridge within a month.

BORI CE: 03-267-051

ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः
भेदयामास कपिभिर्महान्ति च बहूनि च

MN DUTT: 02-283-049

ततो गत्वा समासाद्य लङ्कोद्यानान्यनेकशः
भेदयामास कपिभिर्महान्ति च बहूनि च

M. N. Dutt: Then, having reached Lanka, he caused its numerous and extensive gardens to be ravaged by the monkeys.

BORI CE: 03-267-052

तत्रास्तां रावणामात्यौ राक्षसौ शुकसारणौ
चारौ वानररूपेण तौ जग्राह विभीषणः

MN DUTT: 02-283-050

ततस्तौ रावणामात्यौ मन्त्रिणौ शुकसारणौ
चरौ वानररूपेण तौ जग्राह विभीषणः

M. N. Dutt: And Vibhishana arrested two of Ravana's ministers, Shuka and Sarana, who, disguised as monkeys, came there as spies.

BORI CE: 03-267-053

प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत्

MN DUTT: 02-283-051

प्रतिपन्नौ यदा रूपं राक्षसं तौ निशाचरौ
दर्शयित्वा ततः सैन्यं रामः पश्चादवासृजत्

M. N. Dutt: And when those two night-rangers, assumed their real Rakshasa shape, Rama showed them his troops and then dismissed them.

BORI CE: 03-267-054

निवेश्योपवने सैन्यं तच्छूरः प्राज्ञवानरम्
प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम्

MN DUTT: 02-283-052

निवेश्योपवने सैन्यं तत् पुरः प्राज्ञवानरम्
प्रेषयामास दौत्येन रावणस्य ततोऽङ्गदम्

M. N. Dutt: Having placed his army in the pleasuregardens of that city, Rama sent that wise monkey, Angada, as his envoy to Ravana.

Home | About | Back to Book 03 Contents | ← Chapter 266 | Chapter 268 →