Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 270

BORI CE: 03-270-001

मार्कण्डेय उवाच
ततः प्रहस्तः सहसा समभ्येत्य विभीषणम्
गदया ताडयामास विनद्य रणकर्कशः

MN DUTT: 02-286-001

मार्कण्डेय उवाच ततः प्रहस्तः सहसा समभ्येत्य विभीषणम्
गतया ताडयामास विनद्य रणकर्कशः

M. N. Dutt: Markandeya said : Then Prahasta, harsh in battle, rushing against Vibhishana all on a sudden and sending forth a terrible yell, smote him with his mace.

BORI CE: 03-270-002

स तयाभिहतो धीमान्गदया भीमवेगया
नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः

MN DUTT: 02-286-002

स तयाभिहतो धीमान् गदया भीमवेगया
नाकम्पत महाबाहुर्हिमवानिव सुस्थिरः

M. N. Dutt: (But) the intellectual Vibhishana of mighty arms, although struck with that mace (hurled) with a terrible force, did not tremble in the least and stood firm as the Himavana mountains.

BORI CE: 03-270-003

ततः प्रगृह्य विपुलां शतघण्टां विभीषणः
अभिमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति

MN DUTT: 02-286-003

ततः प्रगृह्य विपुलां शतघण्टां विभीषणः
अनुमन्त्र्य महाशक्तिं चिक्षेपास्य शिरः प्रति

M. N. Dutt: Then Vibhishana, taking up a huge and mighty Javelin studded with a hundred bells and inspiring it with the mantras hurled it at the head of Prahasta.

BORI CE: 03-270-004

पतन्त्या स तया वेगाद्राक्षसोऽशनिनादया
हृतोत्तमाङ्गो ददृशे वातरुग्ण इव द्रुमः

MN DUTT: 02-286-004

पतन्त्या स तया वेगाद् राक्षसोऽशनिवेगया
हृतोत्तमाङ्गो ददृशे वातरुग्ण इव दुमः

M. N. Dutt: (And that Javelin) falling with a (great) force like that of the thunderbolt cut off the head of Prahasta, who thereupon looked like a tree broken by the wind.

BORI CE: 03-270-005

तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम्
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्

MN DUTT: 02-286-005

तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम्
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्

M. N. Dutt: Seeing that night-ranger (Prahasta) thus slain in the encounter, Dhumraksha rushed furiously against the monkeys.

BORI CE: 03-270-006

तस्य मेघोपमं सैन्यमापतद्भीमदर्शनम्
दृष्ट्वैव सहसा दीर्णा रणे वानरपुंगवाः

MN DUTT: 02-286-006

तस्य मेघोपमं सैन्यमापतद् भीमदर्शनम्
दृष्ट्वैव सहसा दीर्णा रणे वानरपुङ्गवाः

M. N. Dutt: The monkey-chiefs, on beholding that his terrible-looking soldiers, resembling the clouds, were rushing against them, fled from (the field of) battle.

BORI CE: 03-270-007

ततस्तान्सहसा दीर्णान्दृष्ट्वा वानरपुंगवान्
निर्याय कपिशार्दूलो हनूमान्पर्यवस्थितः

MN DUTT: 02-286-007

ततस्तान् सहसा दीर्णान् दृष्ट्वा वानरपुङ्गवान्
निर्ययौ कपिशार्दूलो हनूमान् मारुतात्मजः

M. N. Dutt: Seeing those foremost of monkeys run away all on a sudden, Hanuman, the brave of monkeys rallied them and stood ready (for battle).

BORI CE: 03-270-008

तं दृष्ट्वावस्थितं संख्ये हरयः पवनात्मजम्
वेगेन महता राजन्संन्यवर्तन्त सर्वशः

MN DUTT: 02-286-008

तं दृष्ट्वावस्थितं संख्ये हरयः पवनात्मजम्
महत्या त्वरया राजन् संन्यवर्तन्त सर्वशः

M. N. Dutt: (And), O king, beholding the son of Pavana remaining on the battlefield, all the monkeys rallied with great haste.

BORI CE: 03-270-009

ततः शब्दो महानासीत्तुमुलो लोमहर्षणः
रामरावणसैन्यानामन्योन्यमभिधावताम्

MN DUTT: 02-286-009

ततः शब्दो महानासीत् तुमुलो लोमहर्षणः
रामरावणसैन्यानामन्योन्यमभिधावताम्

M. N. Dutt: Then there arose a great and tumultuous uproar, causing the hair stand on end, as the soldiers of Rama and Ravana rushed against one another.

BORI CE: 03-270-010

तस्मिन्प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे
धूम्राक्षः कपिसैन्यं तद्द्रावयामास पत्रिभिः

MN DUTT: 02-286-010

तस्मिन् प्रवृत्ते संग्रामे घोरे रुधिरकर्दमे
धूम्राक्षः कपिसैन्यं तद् द्रावयामास पत्रिभः

M. N. Dutt: (And) in that battle which raged hot and furious, making the field muddy with blood, Dhumraksha began to oppress the monkeyarmy with (showers of) arrows.

BORI CE: 03-270-011

तं राक्षसमहामात्रमापतन्तं सपत्नजित्
तरसा प्रतिजग्राह हनूमान्पवनात्मजः

MN DUTT: 02-286-011

तं स रक्षोमहामात्रमापतन्तं सपत्निजत्
प्रतिजग्राह हनुमांस्तरसा पवनात्मजः

M. N. Dutt: Then the son of Pavana, Hanuman, the vanquisher of his foes, quickly seized that leader of the Rakshasas who was advancing (against the monkey host).

BORI CE: 03-270-012

तयोर्युद्धमभूद्घोरं हरिराक्षसवीरयोः
जिगीषतोर्युधान्योन्यमिन्द्रप्रह्लादयोरिव

MN DUTT: 02-286-012

तयोर्युद्धमभूद् घोरं हरिराक्षसवीरयोः
जिगीषतोयुधान्योन्यमिन्द्रप्रह्लादयोरिव

M. N. Dutt: And there took place, between the Rakshasa and the monkey warrior, each desirous of vanquishing the other, as dreadful a battle as that (fought) between Indra and Pralhada (in olden days).

BORI CE: 03-270-013

गदाभिः परिघैश्चैव राक्षसो जघ्निवान्कपिम्
कपिश्च जघ्निवान्रक्षः सस्कन्धविटपैर्द्रुमैः

MN DUTT: 02-286-013

गदाभिः परिघेश्चैव राक्षसो जनिवान् कपिम्
कपिञ्च जनिवान् रक्षः सस्कन्धविटपैर्दुमैः

M. N. Dutt: The Rakshasa smote the monkey with clubs and pikes and the monkey struck the Rakshasas with trees furnished with branches and trunks.

BORI CE: 03-270-014

ततस्तमतिकायेन साश्वं सरथसारथिम्
धूम्राक्षमवधीद्धीमान्हनूमान्मारुतात्मजः

MN DUTT: 02-286-014

ततस्तमतिकोपेन साश्चं सरथसारथिम्
धूम्राक्षमवधीत् क्रुद्धो हनूमान् मारुतात्मजः

M. N. Dutt: Then the angry Hanuman the son of Pavana fired with a mighty rage, destroyed Dhumraksha together with his horses charioteer and car.

BORI CE: 03-270-015

ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम्
हरयो जातविस्रम्भा जघ्नुरभ्येत्य सैनिकान्

MN DUTT: 02-286-015

ततस्तं निहतं दृष्ट्वा धूम्राक्षं राक्षसोत्तमम्
हरयो जातविस्रम्भा जघ्नुरन्ये च सैनिकान्

M. N. Dutt: And seeing that foremost of Rakshasas, Dhumraksha, (thus) killed, the monkeys giving up their fear, slew many other soldiers.

BORI CE: 03-270-016

ते वध्यमाना बलिभिर्हरिभिर्जितकाशिभिः
राक्षसा भग्नसंकल्पा लङ्कामभ्यपतन्भयात्

MN DUTT: 02-286-016

ते वध्यमाना हरिभिर्बलिभिर्जितकाशिभिः
राक्षसा भग्नसंकल्पा लङ्कामभ्यपतन् भयात्

M. N. Dutt: Thus slain by the powerful and victorious monkeys the Rakshasas lost their hearts and fled to Lanka in (great) fear.

BORI CE: 03-270-017

तेऽभिपत्य पुरं भग्ना हतशेषा निशाचराः
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन्

MN DUTT: 02-286-017

तेऽभिपत्य परुं भग्ना हतशेषा निशाचराः
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन्

M. N. Dutt: And the surviving might-wanderers, who fled (from the battle-field), reaching the city, informed king Ravana of all that had happened.

BORI CE: 03-270-018

श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि
धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः

BORI CE: 03-270-019

सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात्
उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः

MN DUTT: 02-286-018

श्रुत्वा तु रावणस्तेभ्यः प्रहस्तं निहतं युधि
धूम्राक्षं च महेष्वासं ससैन्यं वानरर्षभैः
सुदीर्घमिव निःश्वस्य समुत्पत्य वरासनात्
उवाच कुम्भकर्णस्य कर्मकालोऽयमागतः

M. N. Dutt: Hearing from them that the valiant monkeys, had in battle, killed Prahasta and the mighty bowman Dhumraksha together with (all) their forces, Ravana drawing a heavy sigh and rising from his excellent throne said, "The time for Kumbhakarna to act, is come."

BORI CE: 03-270-020

इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः
शयानमतिनिद्रालुं कुम्भकर्णमबोधयत्

MN DUTT: 02-286-019

इत्येवमुक्त्वा विविधैर्वादित्रैः सुमहास्वनैः
शयानमतिनिद्रालुं कुम्भकर्णमबोधयत्

M. N. Dutt: Saying this, he awakened Kumbhakarna by means of various instruments emitting loud sounds, from his deep and prolonged sleep.

BORI CE: 03-270-021

प्रबोध्य महता चैनं यत्नेनागतसाध्वसः
स्वस्थमासीनमव्यग्रं विनिद्रं राक्षसाधिपः
ततोऽब्रवीद्दशग्रीवः कुम्भकर्णं महाबलम्

MN DUTT: 02-286-020

प्रबोध्य महता चैनं यत्नेनागतसाध्वसः
स्वस्थमासीनमव्यचं विनिद्रं राक्षसाधिपः
ततोऽब्रवीद् दशग्रीवः कुम्भकर्णं महाबलम्
धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी

M. N. Dutt: And when Kumbhakarna, who was aroused by great exertions, was comfortably seated, recovered consciousness and self-possession, the terrified lord of the Rakshasas, the tenheaded (Ravana) addressed Kumbhakarna endued with a giant strength thus, "O Kumbhakarna, you are indeed happy who enjoy such a (prolonged) sleep.

BORI CE: 03-270-022

धन्योऽसि यस्य ते निद्रा कुम्भकर्णेयमीदृशी
य इमं दारुणं कालं न जानीषे महाभयम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-270-023

एष तीर्त्वार्णवं रामः सेतुना हरिभिः सह
अवमन्येह नः सर्वान्करोति कदनं महत्

BORI CE: 03-270-024

मया ह्यपहृता भार्या सीता नामास्य जानकी
तां मोक्षयिषुरायातो बद्ध्वा सेतुं महार्णवे

MN DUTT: 02-286-021

य इदं दारुणाकारं न जानीषे महाभयम्
एष तीर्वार्णवं रामः सेतुना हरिभिः सह
अवमन्येह नः सर्वान् करोति कदनं महत्
मया त्वपहृता भार्या सीता नामास्य जानकी

MN DUTT: 02-286-022

तां नेतुं स इहायातो बद्ध्वा सेतुं महार्णवे
तेन चैव प्रहस्तादिमहान् नः स्वजनो हतः

M. N. Dutt: Unaware of this dreadful calamity (we have been visited with). This Rama together with the monkeys having crossed the sea by means of a bridge and disregarding us all is waging a terrible war. I have stealthily abducted his wife, named Sita, the daughter of Janaka. And in order to recover her, he has come here having constructed a bridge over the vast ocean. He has killed Prahasta and many other kinsmen of ours.

BORI CE: 03-270-025

तेन चैव प्रहस्तादिर्महान्नः स्वजनो हतः
तस्य नान्यो निहन्तास्ति त्वदृते शत्रुकर्शन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-270-026

स दंशितोऽभिनिर्याय त्वमद्य बलिनां वर
रामादीन्समरे सर्वाञ्जहि शत्रूनरिंदम

MN DUTT: 02-286-023

तस्य नान्यो निहन्तास्ति त्वामृते शत्रुकर्शन
स दंशितोऽमिनिर्याय त्वमद्य बलिनां वरा

M. N. Dutt: O scourage of your enemies, there is no other person capable of slaying him than you. O bravest of the brave, do you (therefore) march out this day donning your mail and O tormentor of foes, slay in battle all your enemies, Rama and others.

BORI CE: 03-270-027

दूषणावरजौ चैव वज्रवेगप्रमाथिनौ
तौ त्वां बलेन महता सहितावनुयास्यतः

MN DUTT: 02-286-024

दूषणावरजौ चैव वलावेगप्रमाथिनौ
तौ त्वां बलेन महता सहितावनुयास्यतः

M. N. Dutt: The two younger brothers of Dushana, Vajravega and Pramathin, accompanied by a mighty army will follow you."

BORI CE: 03-270-028

इत्युक्त्वा राक्षसपतिः कुम्भकर्णं तरस्विनम्
संदिदेशेतिकर्तव्ये वज्रवेगप्रमाथिनौ

MN DUTT: 02-286-025

इत्युक्त्वा राक्षसपति: कुम्भकर्णं तरस्विनम्
संदिदेशेतिकर्तव्यं वलावेगप्रमाथिनौ

M. N. Dutt: Thus addressing the mighty Kumbhakarna, the lord of the Rakshasas pointed out to Vajravega and Pramathin what they should do.

BORI CE: 03-270-029

तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ
कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात्

MN DUTT: 02-286-026

तथेत्युक्त्वा तु तौ वीरौ रावणं दूषणानुजौ
कुम्भकर्णं पुरस्कृत्य तूर्णं निर्ययतुः पुरात्

M. N. Dutt: And those two heroes, the younger brothers of Dushana saying to Ravana “It shall be so" (i.e. you orders shall be carried out) soon marched out of the city with Kumbhakarna at their head.

Home | About | Back to Book 03 Contents | ← Chapter 269 | Chapter 271 →