Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 274

BORI CE: 03-274-001

मार्कण्डेय उवाच
ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते
निर्ययौ रथमास्थाय हेमरत्नविभूषितम्

MN DUTT: 02-290-001

मार्कण्डेय उवाच ततः क्रुद्धो दशग्रीवः प्रिये पुढे निपातिते
निर्ययौ रथमास्थाय हेमरत्नविभूषितम्

M. N. Dutt: Markandeya said : Then, angry at the death of his dear son, the ten-necked, ascending his car, studded with gems and gold set out (for the field of battle).

BORI CE: 03-274-002

संवृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः
अभिदुद्राव रामं स पोथयन्हरियूथपान्

MN DUTT: 02-290-002

स वृतो राक्षसैोरैर्विविधायुधपाणिभिः
अभिदुद्राव रामं स योधयन् हरियूथपान्

M. N. Dutt: Surrounded by dreadful Rakshasas holding in their hands various weapons, he fighting with the monkey-chiefs rushed upon Rama.

BORI CE: 03-274-003

तमाद्रवन्तं संक्रुद्धं मैन्दनीलनलाङ्गदाः
हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन्

MN DUTT: 02-290-003

तमाद्रवन्तं संक्रुद्धं मैन्दनीलनलाङ्गदाः
हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन्

M. N. Dutt: As he (Ravana) was furiously advancing, Mainda, Nala, Nila, Angada, Hanuman and Jambavan together with their forces surrounded him.

BORI CE: 03-274-004

ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः
द्रुमैर्विध्वंसयां चक्रुर्दशग्रीवस्य पश्यतः

MN DUTT: 02-290-004

ते दशग्रीवसैन्यं तदृक्षावनरपुङ्गवाः
दुमैविध्वंसयांचक्रुर्दशग्रीवस्य पश्यतः

M. N. Dutt: Those foremost of bears and monkeys destroyed, with trees, the forces of the tennecked in his (very) presence.

BORI CE: 03-274-005

ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः
मायावी व्यदधान्मायां रावणो राक्षसेश्वरः

MN DUTT: 02-290-005

ततः स सैन्यमालोक्य वध्यमानमरातिभिः
मायावी चासृजन्मायां रावणो राक्षसाधिपः

M. N. Dutt: Then, seeing that his troops were being destroyed by the enemy, Ravana, the king of the Rakshasas began to create illusions with which he was gifted.

BORI CE: 03-274-006

तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः
राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः

MN DUTT: 02-290-006

तस्य देहविनिष्क्रान्ताः शतशोऽथ सहस्रशः
राक्षसाः प्रत्यदृश्यन्त शरशक्त्वृष्टिपाणयः

M. N. Dutt: (Thereupon) hundreds and thousands of Rakshasas, armed with arrows, lances and double-edged swords, issuing out of his body appeared (on the scene).

BORI CE: 03-274-007

तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान्
अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः

MN DUTT: 02-290-007

तान् रामो जघ्निवान् सर्वान् दिव्येनास्त्रेण राक्षसान्
अथ भूयोऽपि मायां स व्यदधाद् राक्षसाधिपः

M. N. Dutt: (But) Rama destroyed all those Rakshasas with celestials weapons. There at the lord of the Rakshasas created (new) illusions again.

BORI CE: 03-274-008

कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत
अभिदुद्राव रामं च लक्ष्मणं च दशाननः

MN DUTT: 02-290-008

कृत्वा रामस्य रूपाणि लक्ष्मणस्य च भारत
अभिदुद्राव रामं च लक्ष्मणं च दशाननः

M. N. Dutt: (And) O Bharata, the ten-headed creating several Rakshasas wearing the shape of Rama and Lakshmana, rushed upon them.

BORI CE: 03-274-009

ततस्ते राममर्छन्तो लक्ष्मणं च क्षपाचराः
अभिपेतुस्तदा राजन्प्रगृहीतोच्चकार्मुकाः

MN DUTT: 02-290-009

ततस्ते राममार्छन्तो लक्ष्मणं च क्षपाचराः
अभिपेतुस्तदा रामं प्रगृहीतशरासनाः

M. N. Dutt: Then those night-rangers adverse to Rama and Lakshmana, armed with bows rushed against Rama.

BORI CE: 03-274-010

तां दृष्ट्वा राक्षसेन्द्रस्य मायामिक्ष्वाकुनन्दनः
उवाच रामं सौमित्रिरसंभ्रान्तो बृहद्वचः

MN DUTT: 02-290-010

तां दृष्ट्वा राक्षसेन्द्रस्य मायाभिक्ष्वाकुनन्दनः
उवाच रामं सौमित्रिरसम्भ्रान्तो बृहद् वचः

M. N. Dutt: (Then) the dauntless son of Sumitra, the descendant of Ikshvaku said to Rama these heroic words.

BORI CE: 03-274-011

जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान्
जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान्

MN DUTT: 02-290-011

जहीमान् राक्षसान् पापानात्मनः प्रतिरूपकान्
जधान रामस्तांश्चान्यानात्मनः प्रतिरूपकान्

M. N. Dutt: "Kill those wicked-souled Rakshasas wearing your shape.” (Thereupon) Rama destroyed those Rakshasas resembling him in shape and (various) others also.

BORI CE: 03-274-012

ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा
उपतस्थे रणे रामं मातलिः शक्रसारथिः

MN DUTT: 02-290-012

ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा
उपतस्थे रणे रामं मातलिः शक्रसारथिः

M. N. Dutt: Then, Matali, the charioteer of Shakra, came to Rama with a car, of sun-like splendour and yoked with tawny-coloured horses.

BORI CE: 03-274-013

मातलिरुवाच
अयं हर्यश्वयुग्जैत्रो मघोनः स्यन्दनोत्तमः
अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान्
शतशः पुरुषव्याघ्र रथोदारेण जघ्निवान्

MN DUTT: 02-290-013

मातलिरुवाच अयं हर्यश्वयुग जैत्रो मघोनः स्पन्दनोत्तमः
अनेन शक्रः काकुत्स्थ समरे दैत्यदानवान्
शतशः पुरुषव्याघ्र रथोदारेण जजिवान्
तदनेन नरव्याघ्र मया यत्तेन संयुगे
स्पन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः

M. N. Dutt: Matali said: "This excellent and victorious car yoked with this team of tawny horses belongs to Maghavana (Indra). O descendant of Kakustha, O foremost of men, riding on this splendid car Shakra slew in battle numerous Daityas and Danavas. Therefore, O most valiant of men, ascending this car guided by me, do you soon kill Ravana in battle. Do not make any delay."

BORI CE: 03-274-014

तदनेन नरव्याघ्र मया यत्तेन संयुगे
स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-274-015

इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः
मायेयं राक्षसस्येति तमुवाच विभीषणः

MN DUTT: 02-290-014

इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः
मायैषा राक्षसस्येति तमुवाच विभीषणः
नेयं माया नरव्याघ्र रावणस्य दुरात्मनः

M. N. Dutt: Thus addressed, the descendant of Raghu, suspecting that this might be another illusion produced by the Rakshasas, doubted the truthful words of Matali. Vibhishana then said to him “O foremost of men, this is no illusion of the wicked-souled Ravana.

BORI CE: 03-274-016

नेयं माया नरव्याघ्र रावणस्य दुरात्मनः
तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-290-015

तदातिष्ठ रथं शीघ्रमिममैन्द्रं महायुते
ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम्

M. N. Dutt: O highly-resplendent one, therefore do you soon ascend this car of Indra." Thereupon the descendant of Kakustha gladly saying to Vibhishana “be it so,"

BORI CE: 03-274-017

ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम्
रथेनाभिपपाताशु दशग्रीवं रुषान्वितः

BORI CE: 03-274-018

हाहाकृतानि भूतानि रावणे समभिद्रुते
सिंहनादाः सपटहा दिवि दिव्याश्च नानदन्

MN DUTT: 02-290-015

तदातिष्ठ रथं शीघ्रमिममैन्द्रं महायुते
ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम्

MN DUTT: 02-290-016

रथेनाभिपपाताथ दशग्रीवं रुषान्वितः
हाहाकृतानि भूतानि रावणे समभिद्रुते

MN DUTT: 02-290-017

सिंहनादाः सपटहा दिवि दिव्यास्तथानदन्
दशकन्धरराजसून्वोस्तथा युद्धमभून्महत्

M. N. Dutt: O highly-resplendent one, therefore do you soon ascend this car of Indra." Thereupon the descendant of Kakustha gladly saying to Vibhishana “be it so," And riding on that car rushed in great wrath against the ten-necked. (And) when Ravana flew (towards Rama) all the creatures began to wail loudly. And in the heavens the celestials sent forth roars like lions and sounded large drums. Then there took place a terrible encounter between the ten-necked and the prince (Rama).

Corresponding verse not found in BORI CE

MN DUTT: 02-290-018

अलब्धोपममन्यत्र तयोरेव तथाभवत्
स रामाय महाघोरं विससर्ज निशाचरः

M. N. Dutt: And that (fight) between them is without its parallel elsewhere. The night-ranger hurled at Rama an awfully-terrible.

BORI CE: 03-274-019

स रामाय महाघोरं विससर्ज निशाचरः
शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डमिवोद्यतम्

BORI CE: 03-274-020

तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः
तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत्

BORI CE: 03-274-021

ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्शरान्
सहस्रायुतशो रामे शस्त्राणि विविधानि च

BORI CE: 03-274-022

ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान्
शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः

MN DUTT: 02-290-018

अलब्धोपममन्यत्र तयोरेव तथाभवत्
स रामाय महाघोरं विससर्ज निशाचरः

MN DUTT: 02-290-019

शूलमिन्द्राशनिप्रख्यं ब्रह्मदण्डभिवोद्यतम्
तच्छूलं सत्वरं रामश्चिच्छेद निशितैः शरैः

MN DUTT: 02-290-020

तद् दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत्
ततः क्रुद्धः ससर्जाशु दशग्रीवः शिताञ्छरान्
सहस्रायुतशो रामे शस्त्राणि विविधानि च
ततो भुशुण्डीः शूलानि मुसलानि परश्वधान्
शक्तीश्च विविधाकाराः शतमीश्च शितान् क्षुरान्

M. N. Dutt: And that (fight) between them is without its parallel elsewhere. The night-ranger hurled at Rama an awfully-terrible. Javelin like the thunder-bolt of Indra and resembling the upraised Brahmdanda. (But) Rama quickly cut off that javelin with sharpened darts. Seeing that terrible feat Ravana was seized with dismay. (But) the ten-necked (soon) became wrathful and discharged at Rama thousands and tens of thousands of sharp arrows and numerous other weapons, (such as) maces, battle-axes, various kinds of darts, Shataghnis and sharp arrows.

BORI CE: 03-274-023

तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः
भयात्प्रदुद्रुवुः सर्वे वानराः सर्वतोदिशम्

MN DUTT: 02-290-021

तां मायां विकृतां दृष्ट्वा दशग्रीवस्य रक्षसः
भयात् प्रदुदुवः सर्वे वानराः सर्वतोदिशम्

M. N. Dutt: Seeing the terrible illusions spread by the ten-necked Rakshasa, the monkeys got alarmed and ran away in all directions.

BORI CE: 03-274-024

ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम्
तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह

BORI CE: 03-274-025

तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम्
जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः

BORI CE: 03-274-026

अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः
ब्रह्मास्त्रोदीरणाच्छत्रोर्देवगन्धर्वकिंनराः

MN DUTT: 02-290-022

ततः सुपत्रं सुमुखं हेमपुल शरोत्तमम्
तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह
तं बाणवर्यं रामेण ब्रह्मास्त्रेणानुमन्त्रितम्
जहषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः
अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः
ब्रह्मास्त्रोदीरणाच्छनोर्देवदानवकिन्नराः

M. N. Dutt: Thereupon, the descendant. of Kakustha, taking from his quiver an excellent arrow arrow adorned with beautiful feathers, golden wings and a beautiful face adjusted it to the Brahma weapon. When Rama inspired that arrow with the Mantras peculiar to the weapon of Brahma. All the celestials and the Gandharvas with Indra at their head were highly delighted. The gods, the Danavas and the Kinnaras, seeing the display of that Brahma weapon began to consider that a little only of their Rakshasa enemy's life was left to him.

BORI CE: 03-274-027

ततः ससर्ज तं रामः शरमप्रतिमौजसम्
रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम्

MN DUTT: 02-290-023

ततः ससर्ज तं रामः शरमप्रतिमौजसम्
रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम्

M. N. Dutt: Rama then discharged that of unrivalled splendour, dreadful, resembling the upraised Brahmadanda and destined to slay Ravana.

BORI CE: 03-274-028

स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः
प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः

MN DUTT: 02-290-024

मुक्तमात्रेण रामेण दूराकृष्टेन भारत
स तेन राक्षसश्रेष्ठः सरथः साश्चसारथिः
प्रजज्वाल महाज्वालेनाग्निनाभिपरिप्लुतः

M. N. Dutt: And O Bharata, soon as Rama discharged it by drawing to a great length (his bowstring), the lord of the Rakshasas together with his horses and charioteer, enveloped in a great and blazing fire was burnt up.

BORI CE: 03-274-029

ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः
निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा

MN DUTT: 02-290-025

ततः प्रहृष्टास्त्रिदशाः सहगन्धर्वचारणाः
निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा

M. N. Dutt: Then the celestials accompanied by the Gandharvas and the Charanas, beholding Ravana slain by Rama. of untiring exertions were highly delighted.

BORI CE: 03-274-030

तत्यजुस्तं महाभागं पञ्च भूतानि रावणम्
भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा

MN DUTT: 02-290-026

तत्यजुस्तं महाभागं पञ्च भूतानि रावणम्
भ्रंशितः सर्वलोकेभ्यः स हि ब्रह्मास्त्रतेजसा

M. N. Dutt: Then the five elements (i.e., earth water, air, fire and space) forsook Ravana; and he was deprived all of the worlds by the energy of the Brahma weapon.

BORI CE: 03-274-031

शरीरधातवो ह्यस्य मांसं रुधिरमेव च
नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत

MN DUTT: 02-290-027

शरीरधातवो ह्यस्य मांसं रुधिरमेव च
नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत

M. N. Dutt: The ingredients of his body together with his flesh and blood were all so totally consumed by the Brahma weapon that the ashes even could not be seen.

Home | About | Back to Book 03 Contents | ← Chapter 273 | Chapter 275 →