Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 275

BORI CE: 03-275-001

मार्कण्डेय उवाच
स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम्
बभूव हृष्टः ससुहृद्रामः सौमित्रिणा सह

MN DUTT: 02-291-001

मार्कण्डेय उवाच स हत्वा रावणं क्षुद्रं राक्षसेन्द्रं सुरद्विषम्
बभूव हृष्टः ससुहृद् रामः सौमित्रिणा सह

M. N. Dutt: Markandeya said : Having killed the mean-minded Ravana, the lord of the Rakshasas and the enemy of the gods, great indeed was the joy of Rama and the son of Sumitra.

BORI CE: 03-275-002

ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः
आशीर्भिर्जययुक्ताभिरानर्चुस्तं महाभुजम्

MN DUTT: 02-291-002

ततो हते दशग्रीवे देवाः सर्षिपुरोगमाः
आशीर्भिर्जययुक्ताभिरानचुस्तं महाभुजम्

M. N. Dutt: The ten-necked being slain, the celestials with the Rishis at their head eulogised the mighty-armed one by uttering blessings indicative of victory,

BORI CE: 03-275-003

रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः
गन्धर्वाः पुष्पवर्षैश्च वाग्भिश्च त्रिदशालयाः

MN DUTT: 02-291-003

रामं कमलपत्राक्षं तुष्टुवुः सर्वदेवताः
गन्धर्वाः पुष्पवर्षेच वाग्भिश्च त्रिदशालयाः

M. N. Dutt: All the gods together with the Gandharvas and the inhabitants of the celestials regions delighted Rama gifted with eyes resembling lotus-petals by (chanting) hymns (in his praise) and showering flowers (over his head).

BORI CE: 03-275-004

पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम्
तन्महोत्सवसंकाशमासीदाकाशमच्युत

MN DUTT: 02-291-004

पूजयित्वा यथा रामं प्रतिजग्मुर्यथागतम्
तन्महोत्सवसंकाशमासीदाकाशमच्युत

M. N. Dutt: Having thus worshipped Rama, they returned to their respective abodes. And O being of everlasting fame, it then appeared as if a great carnival was being held in the firmament.

BORI CE: 03-275-005

ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः
विभीषणाय प्रददौ प्रभुः परपुरंजयः

MN DUTT: 02-291-005

ततो हत्वा दशग्रीवं लङ्कां रामो महायशाः
विभीषणाय प्रददौ प्रभुः परपुरञ्जयः

M. N. Dutt: Then the highly-renowned lord Rama, the destroyer of his enemy's cities, having slain Ravana, gave Lanka to Vibhishana.

BORI CE: 03-275-006

ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम्
अविन्ध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ

MN DUTT: 02-291-006

ततः सीतां पुरस्कृत्य विभीषणपुरस्कृताम्
अविध्यो नाम सुप्रज्ञो वृद्धामात्यो विनिर्ययौ

M. N. Dutt: Then Avindhya, the wise and old adviser of Ravana, preceded by Sita who was herself preceded by Vibhishana, set out from Lanka.

BORI CE: 03-275-007

उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितम्
प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति

MN DUTT: 02-291-007

उवाच च महात्मानं काकुत्स्थं दैन्यमास्थितः
प्रतीच्छ देवीं सद्वृत्तां महात्मञ्जानकीमिति

M. N. Dutt: And he (Avindhya) with great humility said to the high-souled descendant of Kakustha, “O high-souled one, accept this divine lady, the daughter of Janaka, of spotless character."

BORI CE: 03-275-008

एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात्
बाष्पेणापिहितां सीतां ददर्शेक्ष्वाकुनन्दनः

MN DUTT: 02-291-008

एतच्छ्रुत्वा वचस्तस्मादवतीर्य रथोत्तमात्
बाष्पेणापिहितां सीतां ददशेक्ष्वाकुनन्दनः

M. N. Dutt: Hearing these words, Rama, the descendant of Kakustha got down from that excellent car and saw Sita weeping profusely.

BORI CE: 03-275-009

तां दृष्ट्वा चारुसर्वाङ्गीं यानस्थां शोककर्शिताम्
मलोपचितसर्वाङ्गीं जटिलां कृष्णवाससम्

MN DUTT: 02-291-009

तां दृष्ट्वा चारुसर्वाङ्गी यानस्थां शोककर्शिताम् मलोपचितसर्वाङ्गी जटिलां कृष्णवाससम्

M. N. Dutt: And beholding her of faultless proportions, seated in the vehicle weighed down with grief, covered all over with dirt, having matted locks and wearing a dirty cloth.

BORI CE: 03-275-010

उवाच रामो वैदेहीं परामर्शविशङ्कितः
गच्छ वैदेहि मुक्ता त्वं यत्कार्यं तन्मया कृतम्

MN DUTT: 02-291-010

उवाच रामो वैदेही परामर्शविशङ्कितः
गच्छ वैदेहि मुक्ता त्वं यत् कार्यं तन्मया कृतम्

M. N. Dutt: Rama, suspecting the loss of her virtue, addressed the daughter of the king of Mithila thus, "O Princess of Videha, go (wheresoever you like)! You are now liberated (from your captivity). I have done my duty.

BORI CE: 03-275-011

मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि
जरां व्रजेथा इति मे निहतोऽसौ निशाचरः

MN DUTT: 02-291-011

मामासाद्य पतिं भद्रे न त्वं राक्षसवेश्मनि
जरां व्रजेथा इति मे निहतोऽसौ निशाचरः

M. N. Dutt: O gentle creatures, I have killed that nightranger thinking that myself being your husband you should not grow old in the abode of the Rakshasa.

BORI CE: 03-275-012

कथं ह्यस्मद्विधो जातु जानन्धर्मविनिश्चयम्
परहस्तगतां नारीं मुहूर्तमपि धारयेत्

MN DUTT: 02-291-012

कथं ह्यस्मद्विधो जातु जानन् धर्मविनिश्चयम्
परहस्तगतां नारी मुहूर्तमपि धारयेत्

M. N. Dutt: How can men like us, well acquainted with moral duty, accept for even a moment, a woman carried off by another?

BORI CE: 03-275-013

सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि
नोत्सहे परिभोगाय श्वावलीढं हविर्यथा

MN DUTT: 02-291-013

सुवृत्तामसुवृत्तां वाप्यहं त्वामद्य मैथिलि
नोत्सहे परिभोगाय श्वावलीढं हविर्यथा

M. N. Dutt: O daughter of the king of Mithila, whether you are of pure or impure character, I dare not enjoy you, who are now like sanctified butter lapped by a dog?"

BORI CE: 03-275-014

ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः
पपात देवी व्यथिता निकृत्ता कदली यथा

MN DUTT: 02-291-014

ततः सा सहसा बाला तच्छ्रुत्वा दारुणं वचः
पपात देवी व्यथिता निकृत्ता कदली यथा

M. N. Dutt: That divine lady, hearing these cruel words (of Rama) was sorely afflicted with grief and suddenly fell down (to the ground) like a plantain tree torn up by the roots.

BORI CE: 03-275-015

यो ह्यस्या हर्षसंभूतो मुखरागस्तदाभवत्
क्षणेन स पुनर्भ्रष्टो निःश्वासादिव दर्पणे

MN DUTT: 02-291-015

योऽप्यस्या हर्षसम्भूतो मुखरागस्तदाभवत्
क्षणेन स पुनर्नष्टो निःश्वास इव दर्पणे

M. N. Dutt: And the lively colour of her face sprung from her delight (at seeing Rama) as quickly disappeared as breath on a mirror.

BORI CE: 03-275-016

ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम्
गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः

MN DUTT: 02-291-016

ततस्ते हरयः सर्वे तच्छ्रुत्वा रामभाषितम्
गतासुकल्पा निश्चेष्टा बभूवुः सहलक्ष्मणाः

M. N. Dutt: Then, hearing these words of Rama all the monk ys together with Lakshmana became motionless as death itself.

BORI CE: 03-275-017

ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः
पितामहो जगत्स्रष्टा दर्शयामास राघवम्

MN DUTT: 02-291-017

ततो देवो विशुद्धात्मा विमानेन चतुर्मुखः
पायोनिर्जगत्स्रष्टा दर्शयामास राघवम्

M. N. Dutt: Then the pure-souled and the four-faced god (Brahma) the creator of the universe, who sprang from a lotus (on the nave of Vishnu), appeared before the descendant of Raghu on a chariot.

BORI CE: 03-275-018

शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च
यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः

MN DUTT: 02-291-018

शक्रश्चाग्निश्च वायुश्च यमो वरुण एव च
यक्षाधिपश्च भगवांस्तथा सप्तर्षयोऽमलाः

M. N. Dutt: (Then) Shakra, Agni, Vayu, Yama, Varuna, the divine lord of the Yakshas, the seven holy sages (whom Brahma created first of all).

BORI CE: 03-275-019

राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान्
विमानेन महार्हेण हंसयुक्तेन भास्वता

MN DUTT: 02-291-019

राजा दशरथश्चैव दिव्यभास्वरमूर्तिमान्
विमानेन महाहेण हंसयुक्तेन भास्वता

M. N. Dutt: And king Dasharatha also in his celestials appearance and robes and mounted on a highly-resplendent and bright car (appeared on the scene).

BORI CE: 03-275-020

ततोऽन्तरिक्षं तत्सर्वं देवगन्धर्वसंकुलम्
शुशुभे तारकाचित्रं शरदीव नभस्तलम्

MN DUTT: 02-291-020

ततोऽन्तरिक्षं तत् सर्वं देवगन्धर्वसंकुलम्
शुशुभे तारकाचित्रं शरदीव नभस्तलम्

M. N. Dutt: Then the firmament crowded with the gods and the Gandharvas shone like the autumnal sky studded with stars.

BORI CE: 03-275-021

तत उत्थाय वैदेहि तेषां मध्ये यशस्विनी
उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम्

MN DUTT: 02-291-021

तत उत्थाय वैदेही तेषां मध्ये यशस्विनी
उवाच वाक्यं कल्याणी रामं पृथुलवक्षसम्

M. N. Dutt: Then rising in the midst of them, the blessed and renowned princess of Videha spoke these words to the broad-chested Rama.

BORI CE: 03-275-022

राजपुत्र न ते कोपं करोमि विदिता हि मे
गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम

MN DUTT: 02-291-022

राजपुत्र न ते दोषं करोमि विदिता हि ते
गतिः स्त्रीणां नराणां च शृणु चेदं वचो मम

M. N. Dutt: "O prince, I do not blame you; (for) you are conversant with the ways of men and women. (Yet) listen to these my words.

BORI CE: 03-275-023

अन्तश्चरति भूतानां मातरिश्वा सदागतिः
स मे विमुञ्चतु प्राणान्यदि पापं चराम्यहम्

MN DUTT: 02-291-023

अन्तश्चरति भूतानां मातरिश्वा सदागतिः
स मे विमुञ्चतु प्राणान् यदि पापं चराम्यहम्

M. N. Dutt: The air which is always in motion, moves within (the hearts of) all the creatures. If I have sinned, let it forsake my life.

BORI CE: 03-275-024

अग्निरापस्तथाकाशं पृथिवी वायुरेव च
विमुञ्चन्तु मम प्राणान्यदि पापं चराम्यहम्

MN DUTT: 02-291-024

अग्निरापस्तथाऽऽकाशं पृथिवी वायुरेव च
विमुञ्चन्तु मम प्राणान् यदि पापं चराम्यहम्

M. N. Dutt: And not only let air, but let fire, water, space and earth forsake my life if I have erred.

Corresponding verse not found in BORI CE

MN DUTT: 02-291-025

यथाहं त्वदृते वीर नान्यं स्वप्नेऽप्यचिन्तयम्
तथा मे देवनिर्दिष्टस्त्वमेव हि पतिर्भव

M. N. Dutt: As, O hero, I have thought of no other person than you even in my dreams, so you only be my husband as ordained by the gods."

BORI CE: 03-275-025

ततोऽन्तरिक्षे वागासीत्सर्वा विश्रावयन्दिशः
पुण्या संहर्षणी तेषां वानराणां महात्मनाम्

MN DUTT: 02-291-026

ततोऽन्तरिक्षे वागासीत् सुभगा लोकसाक्षिणी
पुण्या संहर्षणी तेषां वानराणां महात्मनाम्

M. N. Dutt: Then a sacred and auspicious voice, joyful to the high-souled monkeys, was heard in the firmament which made the whole universe bear testimony to it.

BORI CE: 03-275-026

वायुरुवाच
भो भो राघव सत्यं वै वायुरस्मि सदागतिः
अपापा मैथिली राजन्संगच्छ सह भार्यया

MN DUTT: 02-291-027

वायुरुवाच भो भो राघव सत्यं वै वायुरस्मि सदागतिः
अपापा मैथिली राजन् संगच्छ सह भार्यया

M. N. Dutt: Vayu said: O descendant of Raghu, (what Sita has said) is true. I am the wind (god) and ever in motion. O king, the princess of Mithila is pure. Be united with your wife.

BORI CE: 03-275-027

अग्निरुवाच
अहमन्तःशरीरस्थो भूतानां रघुनन्दन
सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति

MN DUTT: 02-291-028

अग्निरुवाच अहमन्तःशरीरस्थो भूतानां रघुनन्दन
सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति

M. N. Dutt: Agni said: O scion of Raghu's race, I am in the body of every creature. O descendant of Kakustha, the princess of Videha is thoroughly guiltless.

BORI CE: 03-275-028

वरुण उवाच
रसा वै मत्प्रसूता हि भूतदेहेषु राघव
अहं वै त्वां प्रब्रवीमि मैथिली प्रतिगृह्यताम्

MN DUTT: 02-291-029

वरुण उवाच रसा वै मतप्रसूता हि भूतदेहेषु राघव
अहं वै त्रां प्रब्रवीमि मैथिली प्रतिगृह्यताम्

M. N. Dutt: Varuna said: O descendant of Raghu, the humours in animal bodies owe their existence to me. (Therefore) I ask you to accept the princess of Mithila.

BORI CE: 03-275-029

ब्रह्मोवाच
पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मिणि
साधो सद्वृत्तमार्गस्थे शृणु चेदं वचो मम

MN DUTT: 02-291-030

ब्रह्मोवाच पुत्र नैतदिहाश्चर्यं त्वयि राजर्षिधर्मणि
साधो सद्वृत्त काकुत्स्थ शृणु चेदं वचो मम

M. N. Dutt: Brahma said: O descendant of Kakustha, O son of good character, this (behaviour) is not surprising on your part, (because) you are honest and know the duties of the royal sages: (Now) hear these my words.

BORI CE: 03-275-030

शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम्
यक्षाणां दानवानां च महर्षीणां च पातितः

MN DUTT: 02-291-031

शत्रुरेष त्वया वीर देवगन्धर्वभोगिनाम्
यक्षाणां दानवानां च महर्षीणां च पातितः
३.

M. N. Dutt: O hero, this enemy of the gods, the Gandharvas, the Uragas, the Yakshas, the Danavas and the Maharshis has been destroyed by yol.

BORI CE: 03-275-031

अवध्यः सर्वभूतानां मत्प्रसादात्पुराभवत्
कस्माच्चित्कारणात्पापः कंचित्कालमुपेक्षितः

MN DUTT: 02-291-032

अवध्यः सर्वभूतानां मत्प्रसादात् पुराभवत्
कस्माच्चित् कारणात् पापः कञ्चित् कालमुपेक्षितः

M. N. Dutt: Formerly, he was made, through my favour, indestructible of all the creatures. And for some reason I spared that sinful wretch for sometime.

BORI CE: 03-275-032

वधार्थमात्मनस्तेन हृता सीता दुरात्मना
नलकूबरशापेन रक्षा चास्याः कृता मया

MN DUTT: 02-291-033

वधार्थमात्मनस्तेन हृता सीता दुरात्मना
नलकूबरशापेन रक्षा चास्याः कृता मया

M. N. Dutt: It was for his own destruction that Sita was carried off by that wicked-souled (wretch). (But) I protected her (from being violated) through Nalakubera's curse.

BORI CE: 03-275-033

यदि ह्यकामामासेवेत्स्त्रियमन्यामपि ध्रुवम्
शतधास्य फलेद्देह इत्युक्तः सोऽभवत्पुरा

MN DUTT: 02-291-034

यदि ह्यकामा सेवेत स्त्रियमन्यामपि ध्रुवम्
शतधास्य फलेन्मूर्धा इत्युक्तः सोऽभवत् पुरा

M. N. Dutt: For, he (Ravana) was formerly cursed by that person (Nalakubera) to the effect that if he would enjoy any woman against her will, his head should surely be split into a hundred fragments.

BORI CE: 03-275-034

नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते
कृतं त्वया महत्कार्यं देवानाममरप्रभ

MN DUTT: 02-291-035

नात्र शङ्का त्वया कार्या प्रतीच्छेमां महाद्युते
कृतं त्वया महत् कार्यं देवानाममरप्रभ

M. N. Dutt: O highly-resplendent one, O creature of divine effulgence, you need not entertain any doubt on this point. You have, (indeed) done a great service to the gods (by slaying Ravana).

BORI CE: 03-275-035

दशरथ उवाच
प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मि ते
अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम

MN DUTT: 02-291-036

दशरथ उवाच प्रीतोऽस्मि वत्स भद्रं ते पिता दशरथोऽस्मिते
अनुजानामि राज्यं च प्रशाधि पुरुषोत्तम

M. N. Dutt: Dasharatha said: My son, I am pleased with you. May you be blessed. I am your father Dasharatha. O foremost of men, I command you to govern your kingdom.

BORI CE: 03-275-036

राम उवाच
अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम
गमिष्यामि पुरीं रम्यामयोध्यां शासनात्तव

MN DUTT: 02-291-037

राम उवाच अभिवादये त्वां राजेन्द्र यदि त्वं जनको मम
गमिष्यामि पुरीं रम्यामयोध्यां शासनात् तव

M. N. Dutt: Rama said : O king of kings, if you are my father I bow down to you. I will repair to the beautiful city of Ayodhya at your command.

BORI CE: 03-275-037

मार्कण्डेय उवाच
तमुवाच पिता भूयः प्रहृष्टो मनुजाधिप
गच्छायोध्यां प्रशाधि त्वं राम रक्तान्तलोचन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-291-038

मार्कण्डेय उवाच तमुवाच पिता गच्छायोध्यां प्रशाधीति रामं रक्तान्तलोचनम्
सम्पूर्णानीह वर्षाणि चतुर्दश महाद्युते

M. N. Dutt: Markandeya said : O best of the Bharatas, well pleased with Rama, the corners of whose eyes were red, his father again said to him "O highly resplendent one, now that the fourteen years (of your exile) are complete, repair to Ayodhya and reign there."

BORI CE: 03-275-038

ततो देवान्नमस्कृत्य सुहृद्भिरभिनन्दितः
महेन्द्र इव पौलोम्या भार्यया स समेयिवान्

MN DUTT: 02-291-039

ततो देवान् नमस्कृत्य सुहृद्भिरभिनन्दितः
महेन्द्र इव पौलोम्या भार्यया स समेयिवान्

M. N. Dutt: Then, bowing down to the gods and congratulated by his friends, he was united with his wife like Mahendra with the daughter Pauloma.

BORI CE: 03-275-039

ततो वरं ददौ तस्मै अविन्ध्याय परंतपः
त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम्

MN DUTT: 02-291-040

ततो वरं ददौ तस्मै ह्यविध्याय परंतपः
त्रिजटां चार्थमानाभ्यां योजयामास राक्षसीम्
भूयः प्रहृष्टो भरतर्षभ

M. N. Dutt: That tormentor of foes then conferred a boon on Avindhya. He then honoured and gave riches to the Rakshasa woman Trijata.

BORI CE: 03-275-040

तमुवाच ततो ब्रह्मा देवैः शक्रमुखैर्वृतः
कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान्

MN DUTT: 02-291-041

तमुवाच ततो ब्रह्मा देवैः शक्रपुरोगमैः
कौसल्यामातरिष्टांस्ते वरानद्य ददानि कान्

M. N. Dutt: Then Brahma together with (all) the celestials headed by Shakra said to him, “O son of Kausalya, what desirable boons shall we bestow on you today"?

BORI CE: 03-275-041

वव्रे रामः स्थितिं धर्मे शत्रुभिश्चापराजयम्
राक्षसैर्निहतानां च वानराणां समुद्भवम्

MN DUTT: 02-291-042

वने रामः स्थितिं धर्मे शत्रुभिश्चापराजयम्
राक्षसैनिहतानां च वानराणां समुद्भवम्

M. N. Dutt: (Thereupon) Rama asked for these boons viz., devotion to virtue, victory over his enemies and the revival of those monkeys killed by the Rakshasas.

BORI CE: 03-275-042

ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा
समुत्तस्थुर्महाराज वानरा लब्धचेतसः

MN DUTT: 02-291-043

ततस्ते ब्रह्मणा प्रोक्ते तथेति वचने तदा
समुत्तस्थुर्महाराज वानरा लब्धचेतसः

M. N. Dutt: And when Brahma had said "be it so," O mighty monarch, the monkeys brought back to life, rose up.

BORI CE: 03-275-043

सीता चापि महाभागा वरं हनुमते ददौ
रामकीर्त्या समं पुत्र जीवितं ते भविष्यति

MN DUTT: 02-291-044

सीता चापि महाभागा वरं हनुमते ददौ
रामकीर्त्या समं पुत्र जीवितं ते भविष्यति

M. N. Dutt: And the highly fortunate Sita also, conferred on Hanuman this boon, saying “My son, you will live as long as Rama's achievements.

BORI CE: 03-275-044

दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा
उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन

MN DUTT: 02-291-045

दिव्यास्त्वामुपभोगाश्च मत्प्रसादकृताः सदा
उपस्थास्यन्ति हनुमन्निति स्म हरिलोचन

M. N. Dutt: And through my favour, O yellow-eyed Hanuman, celestials dishes and drinks will over be within your reach.

BORI CE: 03-275-045

ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम्
अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः

MN DUTT: 02-291-046

ततस्ते प्रेक्षमाणानां तेषामक्लिष्टकर्मणाम्
अन्तर्धानं ययुर्देवाः सर्वे शक्रपुरोगमाः

M. N. Dutt: Then in the very sight of those heroes of untiring achievements, all the gods with Shakra at their head vanished away.

BORI CE: 03-275-046

दृष्ट्वा तु रामं जानक्या समेतं शक्रसारथिः
उवाच परमप्रीतः सुहृन्मध्य इदं वचः

BORI CE: 03-275-047

देवगन्धर्वयक्षाणां मानुषासुरभोगिनाम्
अपनीतं त्वया दुःखमिदं सत्यपराक्रम

MN DUTT: 02-291-047

दृष्ट्वा रामं तु जानक्या संगतं शक्रसारथिः
उवाच परमप्रीतः सुहृन्मध्य इदं वचः
वगन्धर्वयक्षाणां मानुषासुरभोगिनाम्
अपनीतं त्वया दुःखमिदं सत्यपराक्रम

M. N. Dutt: Then the charioteer of Shakra seeing Rama united with the daughter of Janaka was well pleased and addressed him, in the midst of friends, these words. “O truly-powerful one, as you have done away with this distress of the gods, the Gandharvas, the Yakshas, the mortals, the Asuras and the serpents.

BORI CE: 03-275-048

सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः
कथयिष्यन्ति लोकास्त्वां यावद्भूमिर्धरिष्यति

MN DUTT: 02-291-048

सदेवासुरगन्धर्वा यक्षराक्षसपन्नगाः
कथयिष्यन्ति लोकास्त्वां यावद् भूमिर्धरिष्यति

M. N. Dutt: Therefore always the Asuras, Gandharvas, Yakshas, Rakshasas and the Punagas and all the world will speak (well) of you so long as the world will exist.

BORI CE: 03-275-049

इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम्
संपूज्यापाक्रमत्तेन रथेनादित्यवर्चसा

MN DUTT: 02-291-049

इत्येवमुक्त्वानुज्ञाप्य रामं शस्त्रभृतां वरम्
सम्पूज्यापाक्रमत् तेन रथेनादित्यवर्चसा

M. N. Dutt: Saying these words to Rama, the foremost of the wielders of weapons and taking leave of and paying his respects to him (matali) set out (for the celestials regions) on that car of sunlike splendour.

BORI CE: 03-275-050

ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह
सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः

BORI CE: 03-275-051

विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः
संततार पुनस्तेन सेतुना मकरालयम्

BORI CE: 03-275-052

पुष्पकेण विमानेन खेचरेण विराजता
कामगेन यथा मुख्यैरमात्यैः संवृतो वशी

MN DUTT: 02-291-050

ततः सीतां पुरस्कृत्य रामः सौमित्रिणा सह
सुग्रीवप्रमुखैश्चैव सहितः सर्ववानरैः
विधाय रक्षां लङ्कायां विभीषणपुरस्कृतः
संततार पुनस्तेन सेतुना मकरालयम्
पुष्पकेण विमानेन खेचरेण विराजता
कामगेन यथामुख्यैरमात्यैः संवृतो वशी

M. N. Dutt: Then Rama with Sita in this front and accompanied by the son of Sumitra and by all the monkeys with Sugriva at their head and preceded by Vibhishana and taking steps for the protection of Lanka and one that selfcontained (Rama) surrounded by his chief advisers in order of precedence rode on that sky-ranging car Pushpaka, moving anywhere at will re-crossed the abode of the Makaras (i.e. the ocean) by means of the same bridge.

BORI CE: 03-275-053

ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः
तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः

MN DUTT: 02-291-051

ततस्तीरे समुद्रस्य यत्र शिश्ये स पार्थिवः
तत्रैवोवास धर्मात्मा सहितः सर्ववानरैः

M. N. Dutt: Then that virtuous lord of the earth together with all the monkeys took up his (temporary) quarter son that portion of the sea-shore where had lain down before (on a bed of Kusha grass to invoke the aid of the ocean).

BORI CE: 03-275-054

अथैनान्राघवः काले समानीयाभिपूज्य च
विसर्जयामास तदा रत्नैः संतोष्य सर्वशः

MN DUTT: 02-291-052

अथैनान् राघवः काले समानीयाभिपूजय च
विसर्जयामास तदा रत्नैः संतोष्य सर्वशः

M. N. Dutt: Then the descendant of Raghu bringing all those (monkeys) together at the due time worshipped them all. He then dismissed them all after having satisfied them with gifts of gems.

BORI CE: 03-275-055

गतेषु वानरेन्द्रेषु गोपुच्छर्क्षेषु तेषु च
सुग्रीवसहितो रामः किष्किन्धां पुनरागमत्

MN DUTT: 02-291-053

गतेषु वानरेन्द्रेषु गोपुच्छर्केषु तेषु च
सुग्रीवसहितो रामः किष्किन्धां पुनरागमत्

M. N. Dutt: Those foremost of monkeys, the apes with tails like cows and the bears having departed, Rama reentered Kishkindha with Sugriva.

BORI CE: 03-275-056

विभीषणेनानुगतः सुग्रीवसहितस्तदा
पुष्पकेण विमानेन वैदेह्या दर्शयन्वनम्

BORI CE: 03-275-057

किष्किन्धां तु समासाद्य रामः प्रहरतां वरः
अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत्

MN DUTT: 02-291-054

विभीषणेनानुगतः सुग्रीवसहितस्तदा
पुष्पकेण विमानेन वैदेह्या दर्शयन् वनम्
किष्किन्धांत समासाद्य रामः प्रहरतां ववः
अङ्गदं कृतकर्माणं यौवराज्येऽभ्यषेचयत्

M. N. Dutt: (And on his way from the sea-shore to Kishkindha) Rama in company with Vibhishana and Sugriva, riding on the car Pushpaka showed the princess of Videha all the woods. Having reached Kishkindha, Rama, the most efficient of all smiters, made the successful Angada prince-regent.

BORI CE: 03-275-058

ततस्तैरेव सहितो रामः सौमित्रिणा सह
यथागतेन मार्गेण प्रययौ स्वपुरं प्रति

MN DUTT: 02-291-055

ततस्तैरेव सहितो रामः सौमित्रिणा सह
यथागतेन मार्गेण प्रययौ स्वपुरं प्रति

M. N. Dutt: (He) then, together with all these and accompanied by the son of Sumitra, set out for his capital by the same route by which he had come.

BORI CE: 03-275-059

अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः
भरताय हनूमन्तं दूतं प्रस्थापयत्तदा

MN DUTT: 02-291-056

अयोध्यां स समासाद्य पुरीं राष्ट्रपतिस्ततः
भरताय हनूमन्तं दूतं प्रास्थापयत् तदा

M. N. Dutt: Having reached Ayodhya the king sent Hanuman as his messenger to Bharata.

BORI CE: 03-275-060

लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य च
वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत्

MN DUTT: 02-291-057

लक्षयित्वेङ्गितं सर्वं प्रियं तस्मै निवेद्य वै
वायुपुत्रे पुनः प्राप्ते नन्दिग्राममुपागमत्

M. N. Dutt: (Hanuman) then communicated to him the happy news on having observed his external signs and (gestures). And the son of the windgod having come back, (Rama himself) went to Nandigrama.

BORI CE: 03-275-061

स तत्र मलदिग्धाङ्गं भरतं चीरवाससम्
अग्रतः पादुके कृत्वा ददर्शासीनमासने

MN DUTT: 02-291-058

स तत्र मलदिग्धाङ्गं भरतं चीरवाससम्
अचतः पादुके कृत्वा ददर्शासीनमासने

M. N. Dutt: He there saw Bharata covered with dirt, attired in barks of trees and seated on the throne with (Rama's) shoes before him.

BORI CE: 03-275-062

समेत्य भरतेनाथ शत्रुघ्नेन च वीर्यवान्
राघवः सहसौमित्रिर्मुमुदे भरतर्षभ

MN DUTT: 02-291-059

संगतो भरतेनाथ शत्रुघ्नेन च वीर्यवान्
राघवः सहसौमित्रिर्मुमुदे भरतर्षभ

M. N. Dutt: Then, O best of the Bharatas, the mighty descendant of Raghu together with the son of Sumitra experienced a great delight on being joined with Bharata and Shatrughna.

BORI CE: 03-275-063

तथा भरतशत्रुघ्नौ समेतौ गुरुणा तदा
वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः

MN DUTT: 02-291-060

ततो भरतशत्रुघ्नौ समेतौ गुरुणा तदा
वैदेह्या दर्शनेनोभौ प्रहर्षं समवापतुः

M. N. Dutt: And Bharata and Shatrughna too being united with their eldest brother and beholding the princess of Mithila rejoiced exceedingly.

BORI CE: 03-275-064

तस्मै तद्भरतो राज्यमागतायाभिसत्कृतम्
न्यासं निर्यातयामास युक्तः परमया मुदा

MN DUTT: 02-291-061

तस्मै तद् भरतो राज्यमागतायातिसत्कृतम्
न्यासं निर्यातयामास युक्तः परमया मुदा

M. N. Dutt: Having paid his respects to Rama who had returned (from exile) Bharata with great pleasure made over the kingdom, to him, which he governed as a trustee (for Rama).

BORI CE: 03-275-065

ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि
वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम्

MN DUTT: 02-291-062

ततस्तं वैष्णवे शूरं नक्षत्रेऽभिमतेऽहनि
वसिष्ठो वामदेवश्च सहितावभ्यषिञ्चताम्

M. N. Dutt: Then Vasishtha together with Vamadeva installed that hero, at the eighth muhurta (a muhurta is equal to two dandas that is 4 minutes), of day under the constellation Shravana.

BORI CE: 03-275-066

सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम्
विभीषणं च पौलस्त्यमन्वजानाद्गृहान्प्रति

MN DUTT: 02-291-063

सोऽभिषिक्तः कपिश्रेष्ठं सुग्रीवं ससुहृज्जनम्
विभीषणं च पौलस्त्यमन्वजानाद् गृहान् प्रति

M. N. Dutt: Being installed (on the throne) Rama gave his permission to that foremost of monkeys, Sugriva together with his friends and also to Vibhishana, the son of Pulastya to return to their homes.

BORI CE: 03-275-067

अभ्यर्च्य विविधै रत्नैः प्रीतियुक्तौ मुदा युतौ
समाधायेतिकर्तव्यं दुःखेन विससर्ज ह

MN DUTT: 02-291-064

अभ्यर्च्य विविधैर्भोगैः प्रीतियुक्तौ मुदा युतौ
समाधायेतिकर्तव्यं दुःखेन विससर्ज ह

M. N. Dutt: Having entertained those two (friends) Sugriva and Vibhishana who were well pleased and exceedingly glad, with various sorts of foods and drinks and having done his duty suitable to the occasion he dismissed them with a heavy heart.

BORI CE: 03-275-068

पुष्पकं च विमानं तत्पूजयित्वा स राघवः
प्रादाद्वैश्रवणायैव प्रीत्या स रघुनन्दनः

MN DUTT: 02-291-065

पुष्पकं च विमानं तत् पूजयित्वा स राघवः
प्रादाद् वैश्रवणायैव प्रीत्या स रघुनन्दनः

M. N. Dutt: And having worshipped the car Pushpaka, the descendant of Raghu, gladly gave it back to Kubera.

BORI CE: 03-275-069

ततो देवर्षिसहितः सरितं गोमतीमनु
दशाश्वमेधानाजह्रे जारूथ्यान्स निरर्गलान्

MN DUTT: 02-291-066

ततो देवर्षिसहितः सरितं गोमतीमनु
दशाश्वमेधानाजढे जारूथ्यान् स निरर्गलान्

M. N. Dutt: Then assisted by that divine sage (Vasishtha) he safely celebrated ten horse sacrifices on the banks of the (river) Gomati by offering to the Brahmanas presents thrice (as much as usual).

Home | About | Back to Book 03 Contents | ← Chapter 274 | Chapter 276 →