Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 276

BORI CE: 03-276-001

मार्कण्डेय उवाच
एवमेतन्महाबाहो रामेणामिततेजसा
प्राप्तं व्यसनमत्युग्रं वनवासकृतं पुरा

MN DUTT: 02-292-001

मार्कण्डेय उवाच एवमेतन्महाबाहो रामेणामिततेजसा
प्राप्तं व्यसनमत्युचं वनवासकृतं पुरा

M. N. Dutt: Markandeya said: O mighty-armed one, thus, in days of old Rama of unrivalled energy had experienced such a terrible disaster owing to his being exiled in the forests.

BORI CE: 03-276-002

मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परंतप
बाहुवीर्याश्रये मार्गे वर्तसे दीप्तनिर्णये

MN DUTT: 02-292-002

मा शुचः पुरुषव्याघ्र क्षत्रियोऽसि परंतप
बाहुवीर्याश्रिते मार्गे वर्तसे दीप्तनिर्णये

M. N. Dutt: O most valiant of men, do not (therefore) lament (over your misfortune); for, O tormentor of foes, you are a Kshatriya. You are journeying along the path which calls forth the prowess of arms and which is calculated to lead to sure success.

BORI CE: 03-276-003

न हि ते वृजिनं किंचिद्दृश्यते परमण्वपि
अस्मिन्मार्गे विषीदेयुः सेन्द्रा अपि सुरासुराः

MN DUTT: 02-292-003

न हि ते वृजिनं किंचिद् वर्तते परमण्वपि
अस्मिन् मार्गे निषीदेयुः सेन्द्रा अपि सुरासुराः

M. N. Dutt: (By following this path) you have not incurred even an atom of sin. The gods together with Indra and the Asuras have (sometimes) to adopt this path.

BORI CE: 03-276-004

संहत्य निहतो वृत्रो मरुद्भिर्वज्रपाणिना
नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी

MN DUTT: 02-292-004

संहत्य निहतो वृत्रो मरुद्भिर्वलापाणिना
नमुचिश्चैव दुर्धर्षो दीर्घजिह्वा च राक्षसी

M. N. Dutt: (It was by adopting this path) that the wielder of the thunderbolt (Indra) together with the Marutas slew Vritra, the invincible Namuchi and the Rakshasa female Dirghajivha.

BORI CE: 03-276-005

सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः
किं नु तस्याजितं संख्ये भ्राता यस्य धनंजयः

MN DUTT: 02-292-005

सहायवति सर्वार्थाः संतिष्ठन्तीह सर्वशः
किं नु तस्याजितं संख्ये यस्य भ्राता धनंजयः

M. N. Dutt: In this world, he, that is backed up, has all his desires gratified. What is there that cannot be overcome by him in battle whose brother is Dhananjaya?

BORI CE: 03-276-006

अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः
युवानौ च महेष्वासौ यमौ माद्रवतीसुतौ
एभिः सहायैः कस्मात्त्वं विषीदसि परंतप

MN DUTT: 02-292-006

अयं च बलिनां श्रेष्ठो भीमो भीमपराक्रमः
युवानौ च महेष्वासौ वीरौ माद्रवतीसुतौ

M. N. Dutt: This Bhima of terrible prowess is the strongest of the strong; and the two youthful and heroic sons of Madravati are mighty bowmen.

Corresponding verse not found in BORI CE

MN DUTT: 02-292-007

एभिः सहायैः कस्मात् त्वं विषीदसि परंतप
य इमे वलिाणः सेनां जयेयुः समरुद्गणाम्

M. N. Dutt: Why, then, O tormentor of foes, do you grieve, since you have such supporters, as are capable of vanquishing the forces of the wielder of the thunderbolt together with the Marutas?

BORI CE: 03-276-007

य इमे वज्रिणः सेनां जयेयुः समरुद्गणाम्
त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः
विजेष्यसि रणे सर्वानमित्रान्भरतर्षभ

MN DUTT: 02-292-008

त्वमप्येभिर्महेष्वासैः सहायैर्देवरूपिभिः
विजेष्यसे रणे सर्वानमित्रान् भरतर्षभ

M. N. Dutt: O best of the Bharatas, with these mighty bowmen of celestials appearance you will surely conquer in battle all your enemies.

BORI CE: 03-276-008

इतश्च त्वमिमां पश्य सैन्धवेन दुरात्मना
बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-276-009

आनीतां द्रौपदीं कृष्णां कृत्वा कर्म सुदुष्करम्
जयद्रथं च राजानं विजितं वशमागतम्

MN DUTT: 02-292-009

इतश्च त्वमिमां पश्य सैन्धवेन बलिना वीर्यमत्तेन हृतामेभिर्महात्मभिः
आनीतां द्रौपदी कृष्णां कृत्वा कर्म सुदुष्करम्
जयद्रथं च राजानं विजितं वशमागतम्

M. N. Dutt: Just see, these high-minded (brothers of yours) after achieving terrible feats (of arms) have rescued this daughter of Drupada carried off by the evil-minded Saindhava puffed up with pride and power. (And they) have also vanquished and reduced to subjection king Jayadratha.

BORI CE: 03-276-010

असहायेन रामेण वैदेही पुनराहृता
हत्वा संख्ये दशग्रीवं राक्षसं भीमविक्रमम्

MN DUTT: 02-292-010

असहायेन रामेण वैदेही पुनराहता
हत्वा संख्ये दशग्रीवं राक्षसं भीमविक्रमम्

M. N. Dutt: Again, the princess of Videha was rescued by Rama with almost no allies after having slain in battle the terribly-powerful ten-necked.

BORI CE: 03-276-011

यस्य शाखामृगा मित्रा ऋक्षाः कालमुखास्तथा
जात्यन्तरगता राजन्नेतद्बुद्ध्यानुचिन्तय

MN DUTT: 02-292-011

दुरात्मना
यस्य शाखामृगा मित्राण्यक्षाः कालमुखास्तथा
जात्यन्तरगता राजन्नेतद् बुद्ध्यानुचिन्तय

M. N. Dutt: Consider this, O king, by (the exercise of your) intelligence, that his (Rama's) only allies were the bears and the monkeys born in other orders of creation.

BORI CE: 03-276-012

तस्मात्त्वं कुरुशार्दूल मा शुचो भरतर्षभ
त्वद्विधा हि महात्मानो न शोचन्ति परंतप

MN DUTT: 02-292-012

तस्मात् स त्वं कुरुश्रेष्ठ मा शुचो भरतर्षभ
त्वद्विधा हि महात्मानो न शोचन्ति परंतप

M. N. Dutt: Therefore, O best of the Kurus, O most exalted of the Bharata, do not grieve over all this. O tormentor of foes, high-minded men like you never give way to sorrow.

BORI CE: 03-276-013

वैशंपायन उवाच
एवमाश्वासितो राजा मार्कण्डेयेन धीमता
त्यक्त्वा दुःखमदीनात्मा पुनरेवेदमब्रवीत्

MN DUTT: 02-292-013

वैशम्पायन उवाच एवमाश्वासितो राजा मार्कण्डेयेन धीमता
त्यक्त्वा दुःखमदीनात्मा पुनरप्येनमब्रवीत्

M. N. Dutt: Vaishampayana said : Thus consoled by the intelligent Markandeya, the large-hearted king giving up his sorrow again spoke to Markandeya.

Home | About | Back to Book 03 Contents | ← Chapter 275 | Chapter 277 →