Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 280

BORI CE: 03-280-001

मार्कण्डेय उवाच
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन
प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप

MN DUTT: 02-296-001

मार्कण्डेय उवाच ततः काले बहुतिथे व्यतिक्रान्ते कदाचन
प्राप्तः स कालो मर्तव्यं यत्र स्तयवता नृप

M. N. Dutt: Markandeya aid : After the lapse of a long while, O king, the time for Satyavana's death at last arrived.

BORI CE: 03-280-002

गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते
तद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः

MN DUTT: 02-296-002

गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते
यद् वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः

M. N. Dutt: Savitri counted each days it passed away, (for) the words of Narada were always present in her mind.

BORI CE: 03-280-003

चतुर्थेऽहनि मर्तव्यमिति संचिन्त्य भामिनी
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताभवत्

MN DUTT: 02-296-003

चतुर्थेऽहनि मर्तव्यमिति संचिन्त्य भाविनी
व्रतः त्रिरात्रमुद्दिश्य दिवारानं स्थिताभवत्

M. N. Dutt: Having ascertained (by calculation) that her husband's death would take place on the fourth day (thence), that observant of the Triratra vow, fasted day and night.

BORI CE: 03-280-004

तं श्रुत्वा नियमं दुःखं वध्वा दुःखान्वितो नृपः
उत्थाय वाक्यं सावित्रीमब्रवीत्परिसान्त्वयन्

MN DUTT: 02-296-004

तं श्रुत्वा नियमं तस्या भृशं दुःखान्वितो नृपः
उत्थाय वाक्यं सावित्रीमब्रवीत् परिसान्त्वयन्

M. N. Dutt: Aware of her vow, the king (Dyumatsena) became very sorry and rising up consoled Savitri with these words.

BORI CE: 03-280-005

अतितीव्रोऽयमारम्भस्त्वयारब्धो नृपात्मजे
तिसृणां वसतीनां हि स्थानं परमदुष्करम्

MN DUTT: 02-296-005

द्युमत्सेन उवाच अतितीव्रोऽयमारम्भस्त्वयाऽऽरब्धो नृपात्मजे
तिसृणां वससीतनां हि स्थानं परमदुश्चरम्

M. N. Dutt: Dyumatsena said : Princess, the vow you have taken is very difficult to observe, for, it is extremely hard to fast continuously for three nights.

BORI CE: 03-280-006

सावित्र्युवाच
न कार्यस्तात संतापः पारयिष्याम्यहं व्रतम्
व्यवसायकृतं हीदं व्यवसायश्च कारणम्

MN DUTT: 02-296-006

सावित्र्युवाच न कार्यस्तात संताप: पारयिष्याम्यहं व्रतम्
व्यवसायकृतं हीदं व्यवसायश्च कारणम्

M. N. Dutt: Savitri said: O sire, you need not be sorry. I will be able to complete the vow. I have undertaken this vow with a firm resolve; and determination is the (sole) cause of success (in every undertaking).

BORI CE: 03-280-007

द्युमत्सेन उवाच
व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथंचन
पारयस्वेति वचनं युक्तमस्मद्विधो वदेत्

MN DUTT: 02-296-007

धुमत्सेन उवाच व्रतं भिन्धीति वक्तुं त्वां नास्मि शक्तः कथञ्चन
पारयस्येति वचनं युक्तमस्मद्विधो वदेत्

M. N. Dutt: Dyumatsena said : I can, by no means tell you to give up your vow. Men like us should rather encourage you to complete it.

BORI CE: 03-280-008

मार्कण्डेय उवाच
एवमुक्त्वा द्युमत्सेनो विरराम महामनाः
तिष्ठन्ती चापि सावित्री काष्ठभूतेव लक्ष्यते

MN DUTT: 02-296-008

मार्कण्डेय उवाच एवमुक्त्वा धुमत्सेनो विरराम महामनाः
तिष्ठन्ती चैव सावित्री काष्ठभूतेव लक्ष्यते

M. N. Dutt: Markandeya said : Saying this, the high-minded Dyumatsena ceased; and Savitri thus remaining (without food) looked like a wooden doll.

BORI CE: 03-280-009

श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ
दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत

MN DUTT: 02-296-009

श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ
दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत

M. N. Dutt: O best of the Bharatas, thinking that her husband would die tomorrow, Savitri, stricken with grief and observing fasts, passed the night in great sorrow.

BORI CE: 03-280-010

अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम्
युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकीः क्रियाः

MN DUTT: 02-296-010

अद्य तद् दिवसं चेति हुत्वा दीप्तं हुताशनम्
युगमात्रोदिते सूर्ये कृत्वा पौर्वाहिणकी: क्रियाः

M. N. Dutt: Then, when the sun rose a couple of hands (on the horizon), Savitri performed her morning devotions and offered oblation to the blazing fire.

BORI CE: 03-280-011

ततः सर्वान्द्विजान्वृद्धाञ्श्वश्रूं श्वशुरमेव च
अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता

MN DUTT: 02-296-011

ततः सर्वान् द्विजान् वृद्धान् श्व श्वशुरमेव च
अभिवाद्यानुपूर्येण प्राञ्जलिर्नियता स्थिता

M. N. Dutt: She then bowed down to all the aged Brahmanas, her father-in-law and mother-inlaw, one after the other and stood humbly before them with joined hands.

BORI CE: 03-280-012

अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः
ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः

MN DUTT: 02-296-012

अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः
ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः

M. N. Dutt: And all the ascetics living in the hermitage pronounced, for the welfare of Savitri, the benediction that she might never be a widow.

BORI CE: 03-280-013

एवमस्त्विति सावित्री ध्यानयोगपरायणा
मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनाम्

MN DUTT: 02-296-013

एवमस्त्विति सावित्री ध्यानयोगपरायणा
मनसा ता गिरः सर्वा प्रत्यगृह्णात् तपस्विनाम्

M. N. Dutt: Savitri, who was buried in contemplation, saying in her mind “be it so" bowed down to the words of the ascetics,

BORI CE: 03-280-014

तं कालं च मुहूर्तं च प्रतीक्षन्ती नृपात्मजा
यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता

MN DUTT: 02-296-014

तं कालं तं मुहूर्तं च प्रतीक्षन्ती नृपात्मजा
यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता

M. N. Dutt: And with a heavy heart, the princess, pondering on the words of Narada (anxiously) awaited the hour and the moment of her husband's death).

BORI CE: 03-280-015

ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम्
एकान्तस्थामिदं वाक्यं प्रीत्या भरतसत्तम

MN DUTT: 02-296-015

ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम्
एकान्तमास्थितां वाक्यं प्रीत्या भरतसत्तम

M. N. Dutt: Then, O best of the Bharatas, her father-in-law and mother-in-law gladly told the king's daughter who was seated alone, these words.

BORI CE: 03-280-016

श्वशुरावूचतुः
व्रतो यथोपदिष्टोऽयं यथावत्पारितस्त्वया
आहारकालः संप्राप्तः क्रियतां यदनन्तरम्

MN DUTT: 02-296-016

श्वशुरावूचतुः व्रतं यथोपदिष्टं तु तथा तत् पारितं त्वया
आहारकालः सम्प्राप्तः क्रियतां यदनन्तरम्

M. N. Dutt: The Father-in-law said : You have performed the vow as directed. It is now the time to eat. Do what you think proper.

BORI CE: 03-280-017

सावित्र्युवाच
अस्तं गते मयादित्ये भोक्तव्यं कृतकामया
एष मे हृदि संकल्पः समयश्च कृतो मया

MN DUTT: 02-296-017

सावित्र्युवाच अस्तं गते मयाऽऽदित्ये भोक्तव्यं कृतकामया
एष मे हृदि संकल्प: समयश्च कृतो मया

M. N. Dutt: Savitri said : Having observed the desired vow I appointed the time when the sun would go down for my meals. (Even now) this is the determination of my heart.

BORI CE: 03-280-018

मार्कण्डेय उवाच
एवं संभाषमाणायाः सावित्र्या भोजनं प्रति
स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम्

MN DUTT: 02-296-018

मार्कण्डेय उवाच एवं सम्भाषणाणायाः सावित्र्या भोजनं प्रति
स्कन्धे परशुमादाय सत्यवान् प्रस्थितो वनम्

M. N. Dutt: Markandeya said : When Savitri was saying this about her meals. Satyavana, taking his hatchet on his shoulders, left for the woods.

BORI CE: 03-280-019

सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि
सह त्वयागमिष्यामि न हि त्वां हातुमुत्सहे

MN DUTT: 02-296-019

सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि
सह त्वया गमिष्यामि न हि त्वां हातुमुत्सहे

M. N. Dutt: (Thereupon) Savitri said to her husband "you should not go alone. I will go with you. I do not feel inclined to be separated from you.

BORI CE: 03-280-020

सत्यवानुवाच
वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि
व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि

MN DUTT: 02-296-020

सत्यावानुवाच वनं न गतपूर्वं ते दुःखः पन्थाश्च भाविनि
व्रोतपवासक्षामा च कथं पद्भ्यां गमिष्यसि

M. N. Dutt: Satyavana said: Dearest, you have never visited the woods before. The path is very rugged (Moreover), lean and weak as you have been by the observance of fasts and vow how will you be able to walk?

BORI CE: 03-280-021

सावित्र्युवाच
उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः
गमने च कृतोत्साहां प्रतिषेद्धुं न मार्हसि

MN DUTT: 02-296-021

सावित्र्युवाच उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः
गमने च कृतोत्साहां प्रतिषेढुं न मार्हसि

M. N. Dutt: Savitri said : Neither do I feel exhaustion nor lassitude on account of the fast. (Moreover) I am very eager to go. Do not (therefore) prevent me.

BORI CE: 03-280-022

सत्यवानुवाच
यदि ते गमनोत्साहः करिष्यामि तव प्रियम्
मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम्

MN DUTT: 02-296-022

सत्यवानुवाच यदि ते गमनोत्साहः करिष्यामि तव प्रियम्
मम त्वामन्त्रय गुरून् न मां दोषः स्पृशेदयम्

M. N. Dutt: Satyavana said: Since you are so eager to go, I will fulfill your desire. (But) take leave of my parents (first) so that no blame can be attached to me.

BORI CE: 03-280-023

मार्कण्डेय उवाच
साभिगम्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता
अयं गच्छति मे भर्ता फलाहारो महावनम्

MN DUTT: 02-296-023

मार्कण्डेय उवाच साभिवाद्याब्रवीच्छ्वधू श्वशुरं च महाव्रता
अयं गच्छति मे भर्ता फलाहारो महावनम्

M. N. Dutt: Markandeya said : (Then) bowing down to her mother-in-law and father-in-law, she of great vows said (to them) "my husband is going to the great forest for gathering fruits.

BORI CE: 03-280-024

इच्छेयमभ्यनुज्ञातुमार्यया श्वशुरेण च
अनेन सह निर्गन्तुं न हि मे विरहः क्षमः

MN DUTT: 02-296-024

इच्छेयमभ्यनुज्ञाता आर्यया श्वशुरेण ह
अनेन सह निर्गन्तुं न मेऽद्य विरहः क्षमः

M. N. Dutt: It is my desire that your worshipful self and my father-in-law will (kindly) permit me to accompany him. I cannot bear to be separated (from him) this day.

BORI CE: 03-280-025

गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव
न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम्

MN DUTT: 02-296-025

गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव
न निवार्यो निवार्यः स्यादन्यथा प्रस्थितो वनम्

M. N. Dutt: As your son is going to the forest for the sacrificial fire and for his superiors, you ought not to prevent him. Had it been for any other (business) he should have been prevented.

BORI CE: 03-280-026

संवत्सरः किंचिदूनो न निष्क्रान्ताहमाश्रमात्
वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे

MN DUTT: 02-296-026

संवत्सरः किंचिदूनो न निष्क्रान्ताहमाश्रमात्
वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे

M. N. Dutt: I have not walked out for a little less than a year. Great indeed is my desire to witness the woods.

BORI CE: 03-280-027

द्युमत्सेन उवाच
यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम
नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम्

MN DUTT: 02-296-027

द्युमत्सेन उवाच यतः प्रभृति सावित्री पित्रा दत्ता स्नुषा मम
नानयाभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम्

M. N. Dutt: Dyumatsena said : From the very time that Savitri was made my daughter-in-law by her father, I do not remember her to have ever made any request to me.

BORI CE: 03-280-028

तदेषा लभतां कामं यथाभिलषितं वधूः
अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि

MN DUTT: 02-296-028

तदेषा लभतां कामं यथाभिलषितं वधूः
अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि

M. N. Dutt: So, let what my daughter-in-law desires be fulfilled. Daughter, act in such a manner that Satyavana does not neglect his business on the way.

BORI CE: 03-280-029

मार्कण्डेय उवाच
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी
सह भर्त्रा हसन्तीव हृदयेन विदूयता

MN DUTT: 02-296-029

मार्कण्डेय उवाच उभाब्यामभ्यनुज्ञाता सा जगाम यशस्विनी
सह भ; हसन्तीव हृदयेन विदूयता

M. N. Dutt: Thus permitted by both, the renowned (Savitri) with a smiling (countenance) though with a sorrowful heart accompanied her husband (to the woods).

BORI CE: 03-280-030

सा वनानि विचित्राणि रमणीयानि सर्वशः
मयूररवघुष्टानि ददर्श विपुलेक्षणा

MN DUTT: 02-296-030

सा वनानि विचित्राणि रमणीयानि सर्वशः
मयूरगणजुष्टानि ददर्श विपुलेक्षणा

M. N. Dutt: And that large-eyed lady beheld, on all sides romantic and charming forests frequented by swarms of peacocks.

BORI CE: 03-280-031

नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान्
सत्यवानाह पश्येति सावित्रीं मधुराक्षरम्

MN DUTT: 02-296-031

नदीः पुण्यवहाश्चैव पुष्पितांश्च नगोत्तमान्
सत्यवानाह पश्येति सावित्री मधुरं वचः

M. N. Dutt: And Satyavana said these sweet words to Savitri "behold these streams of sacred waters and these excellent blossoming trees.”

BORI CE: 03-280-032

निरीक्षमाणा भर्तारं सर्वावस्थमनिन्दिता
मृतमेव हि तं मेने काले मुनिवचः स्मरन्

MN DUTT: 02-296-032

निरीक्षमाणा भर्तारं स्रवावस्थमनिन्दिता
मृतमेव हि भर्तारं काले मुनिवचः स्मरन्

M. N. Dutt: That blameless girl, however, began to watch all the movements of her husband; but remembering what the sage (Narada) had said, she considered him as already dead.

BORI CE: 03-280-033

अनुवर्तती तु भर्तारं जगाम मृदुगामिनी
द्विधेव हृदयं कृत्वा तं च कालमवेक्षती

MN DUTT: 02-296-033

अनुव्रजन्ती भर्तारं जगाम मृदुगामिनी
द्विधेष हृदयं कृत्वा तं च कालमवेक्षती

M. N. Dutt: With her heart divided into two parts, she (with one of these) replying to her husband and (with the other) awaiting the (fatal) hour, followed him slowly.

Home | About | Back to Book 03 Contents | ← Chapter 279 | Chapter 281 →