Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 281

BORI CE: 03-281-001

मार्कण्डेय उवाच
अथ भार्यासहायः स फलान्यादाय वीर्यवान्
कठिनं पूरयामास ततः काष्ठान्यपाटयत्

MN DUTT: 02-297-001

मार्कण्डेय उवाच अथ भार्यासहायः स फलान्यादाय वीर्यवान्
कठिनं पूरयामास ततः काष्ठान्यपाटयत्

M. N. Dutt: Markandeya said : Accompanied by his wife the powerful Satyavana (first) gathered fruits and filled his bag; he then began to cut down the trees.

BORI CE: 03-281-002

तस्य पाटयतः काष्ठं स्वेदो वै समजायत
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना

MN DUTT: 02-297-002

तस्य पाटयतः काष्ठं स्वेदो वै समजायत
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपिडितः

M. N. Dutt: As he was felling the branches he began to sweat and had an headache in consequence of the labour. Oppressed with toil, he came to his dear wife and said to her thus.

BORI CE: 03-281-003

सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः
व्यायामेन ममानेन जाता शिरसि वेदना

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-281-004

अङ्गानि चैव सावित्रि हृदयं दूयतीव च
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि

BORI CE: 03-281-005

शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम्
तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे

MN DUTT: 02-297-003

सत्यावानुवाच व्यायामेन ममानेन जाता शिरसि वेदना
अङ्गानि चैव सावित्रि हृदयं दूयतीव च
अस्वस्थमिव चात्मानं लक्षये मितभाषिणी
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम्
तत् खप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे

M. N. Dutt: Satyavana said : I have a headache on account of this exercise. And, O Savitri, my limbs and heart are aching. O lady of restrained speech, I feel unwell. It seems (to me) that my head is being pierced by arrows. Therefore, O blessed lady, I feel inclined to sleep; for I am quite unable to stand.

BORI CE: 03-281-006

समासाद्याथ सावित्री भर्तारमुपगूह्य च
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले

MN DUTT: 02-297-004

सा समासाद्य सावित्री भर्तारमुपगम्य च
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले

M. N. Dutt: (Thereupon), Savitri coming up to her husband, sat down on the ground with his head on her lap.

BORI CE: 03-281-007

ततः सा नारदवचो विमृशन्ती तपस्विनी
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह

MN DUTT: 02-297-005

ततः सा नारदवचो विमृशन्ती तपस्विनी
तं मुहूर्त क्षणं बेला दिवसं च युयोज ह

M. N. Dutt: Then that devout lady, remembering the words of Narada, began to calculate the moment, the hour, the time and the day.

BORI CE: 03-281-008

मुहूर्तादिव चापश्यत्पुरुषं पीतवाससम्
बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम्

BORI CE: 03-281-009

श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम्
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च

MN DUTT: 02-297-006

मुहूर्तादेव चापश्यत् पुरुषं रक्तवाससम्
बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम्
श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम्
स्थितं सत्यवतः पार्श्वे निरीक्षन्तं तमेव च

M. N. Dutt: And in a moment she saw a person attired in red garments, wearing a diadem, of an enormous structure, having the splendour of the sun of a dark and yellow complexion, endued with red eyes, with a noose in his hands, dreadful to look at, standing beside Satyavana and gazing at him.

BORI CE: 03-281-010

तं दृष्ट्वा सहसोत्थाय भर्तुर्न्यस्य शनैः शिरः
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपता

MN DUTT: 02-297-007

तं दृष्ट्वा सहसोत्थाय भर्तुर्यस्य शनैः शिरः
कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपती

M. N. Dutt: Beholding him she gently placed her husband's head on the ground. Then rising suddenly she, with a trembling heart and joined palms, said these words in a great sorrow.

BORI CE: 03-281-011

दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम्
कामया ब्रूहि मे देव कस्त्वं किं च चिकीर्षसि

MN DUTT: 02-297-008

सावित्र्युवाच दैवतं त्वाभिजानामि वपुरेतद्ध्यमानुषम्
कामया ब्रूहि देवेश कस्त्वं किं च चिकीर्षसि

M. N. Dutt: Savitri said: From your superhuman appearance I know you to be a god. Kindly tell me, O god of gods, who you are and what is your desire.

BORI CE: 03-281-012

यम उवाच
पतिव्रतासि सावित्रि तथैव च तपोन्विता
अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम्

MN DUTT: 02-297-009

यम उवाच पतिव्रततासि सावित्रि तथैव च तपोऽन्विता
अतस्त्वामबिबाषामि विद्धि मां त्वं शुभे यमम्

M. N. Dutt: Yama said: O Savitri, you are devotedly attached to your husband and are of ascetic virtue. And it for this reason that I address you. Know me, O auspicious girl, to be Yana.

BORI CE: 03-281-013

अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः
नेष्याम्येनमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम्

MN DUTT: 02-297-010

अयं ते सत्यवान भर्ता क्षीणायुः पार्थिवात्मजः
नेष्यामि तमहं बद्ध्वा विद्ध्यतन्मे चिकीर्षितम्

M. N. Dutt: The years of this prince, your husband, being numbered, I will bind (him with this noose) and take him hence. Know this to be my। intention.

Corresponding verse not found in BORI CE

MN DUTT: 02-297-011

सावित्र्युवाच श्रूयते भगवन् दूतास्तवागच्छन्ति मानवान्
नेतुं किल भवान् कस्मादागतोऽसि स्वयं प्रभो

M. N. Dutt: Savitri said: We hear, O god, that your emissaries come to take away men. How is it that your worshipful self has come in person?

BORI CE: 03-281-014

मार्कण्डेय उवाच
इत्युक्त्वा पितृराजस्तां भगवान्स्वं चिकीर्षितम्
यथावत्सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे

MN DUTT: 02-297-012

मार्कण्डेय उवाच इत्युक्तः पितृराजस्तां भगवान् स्वचिकीर्षितम्
यथावत् सर्वमाख्यातुं तत्प्रियार्थं प्रचक्रमे

M. N. Dutt: Markandeya said : Thus addressed by her, the divine lord of the Pitris, in order to please her, began faithfully to relate everything about his intentions.

BORI CE: 03-281-015

अयं हि धर्मसंयुक्तो रूपवान्गुणसागरः
नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः

MN DUTT: 02-297-013

अयं च धर्मसंयुक्तो रूपवान् गुणसागरः
ना) मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः

M. N. Dutt: And he said, I have come here personally considering that my emissaries are not fit to bring such a devotional and handsome person, endued with qualities, vast as a sea."

BORI CE: 03-281-016

ततः सत्यवतः कायात्पाशबद्धं वशं गतम्
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्

MN DUTT: 02-297-014

ततः सत्यवतः कायात् पाशबद्धं वशं गतम्
अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्

M. N. Dutt: Then Yama powerfully drew out of the body of Satyavana a person of the measure of the thumb, bound him with the noose and brought him under control.

BORI CE: 03-281-017

ततः समुद्धृतप्राणं गतश्वासं हतप्रभम्
निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम्

MN DUTT: 02-297-015

ततः समुद्धृतप्राणं गतश्वासं हतप्रभम्
निर्विचेष्टं शरीरं तद् बभूवाप्रियददर्शनम्

M. N. Dutt: The life being taken out, the body deprived of breath, destitute of lustre and devoid of motion, became disagreeable to the eye.

BORI CE: 03-281-018

यमस्तु तं तथा बद्ध्वा प्रयातो दक्षिणामुखः
सावित्री चापि दुःखार्ता यममेवान्वगच्छत
नियमव्रतसंसिद्धा महाभागा पतिव्रता

MN DUTT: 02-297-016

यमस्तु तं ततो बद्ध्वा प्रयातो दक्षिणामुखः
सावित्री चैव दुःखार्ता यममेवान्वगच्छत
नियमव्रतसंसिद्धा महाभागा पतिव्रता

M. N. Dutt: Binding it thus, Yama proceeded towards the south; and weighed down with grief, the exalted Savitri also, devotedly attached to her husband and successful in her vow, followed him.

BORI CE: 03-281-019

यम उवाच
निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम्
कृतं भर्तुस्त्वयानृण्यं यावद्गम्यं गतं त्वया

MN DUTT: 02-297-017

यम उवाच निवर्त गच्छ सावित्री कुरुष्वास्यौर्ध्वदेहिकम्
कृतं भर्तुस्त्वयाऽऽनृण्यं यावद् गम्यं गतं त्वया

M. N. Dutt: Yama said: Go back, O Savitri and perform the last rites of your husband. Your debt to your husband is discharged. You have come as far as is possible (for you) to do.

BORI CE: 03-281-020

सावित्र्युवाच
यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति
मयापि तत्र गन्तव्यमेष धर्मः सनातनः

MN DUTT: 02-297-018

सावित्र्युवाच यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति
मया च तत्र गन्तव्यमेष धर्मः सनातनः

M. N. Dutt: Savitri said: I ought to follow my husband thither where he is being carried to or whither he goes of his own accord. (Because) this is the eternal duty.

BORI CE: 03-281-021

तपसा गुरुवृत्त्या च भर्तुः स्नेहाद्व्रतेन च
तव चैव प्रसादेन न मे प्रतिहता गतिः

MN DUTT: 02-297-019

तपसा गुरुभक्त्या च भर्तुः स्नेहाद् व्रतेन च
तव चैव प्रसादेन न मे प्रतिहता गतिः

M. N. Dutt: There shall be no obstacle to my course on account of my asceticism, my devotion to superiors, my affection for my husband, my observance of vows and your grace.

BORI CE: 03-281-022

प्राहुः सप्तपदं मित्रं बुधास्तत्त्वार्थदर्शिनः
मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु

MN DUTT: 02-297-020

प्राहुः साप्तपदं मैत्रं बुधास्तत्त्वार्थदर्शिनः
मित्रतां च पुरस्कृत्य किञ्चिद् वक्ष्यामि तच्छृणु

M. N. Dutt: It is asserted by the wise, versed in true knowledge, that one contracts a friendship with another by going only seven paces with him. I will tell you something keeping this friendship in view. Pray listen to it.

BORI CE: 03-281-023

नानात्मवन्तस्तु वने चरन्ति; धर्मं च वासं च परिश्रमं च
विज्ञानतो धर्ममुदाहरन्ति; तस्मात्सन्तो धर्ममाहुः प्रधानम्

MN DUTT: 02-297-021

नानात्मवन्तस्तु वने चरन्ति धर्मं च वासं च परिश्रमं च
विज्ञानतो धर्ममुदाहरन्ति तस्मात् सन्तो धर्ममाहुः प्रधानम्

M. N. Dutt: Men, wanting in self-control do not observe (the proper rites and sacrifices) even in the forest. Nor do they go through and discharge the necessary duties of these three modes of life, namely conjugal or domestic life, life of celebacy and study in the house of the preceptor and thirdly a life of the total renunciation of the world. Conjugal life or domesticity leads to true religious merit. It is for this reason that the wise assert that domestic (which leads to righteousness) is the best of all (other modes of life).

BORI CE: 03-281-024

एकस्य धर्मेण सतां मतेन; सर्वे स्म तं मार्गमनुप्रपन्नाः
मा वै द्वितीयं मा तृतीयं च वाञ्छे; तस्मात्सन्तो धर्ममाहुः प्रधानम्

MN DUTT: 02-297-022

एकस्य धर्मेण सतां मतेन सर्वे स्म तं मार्गमनुप्रपन्नाः
मा वै द्वितीयं मा तृतीयं च वाञ्छेत् तस्मात् सन्तो धर्ममाहुः प्रधानम्

M. N. Dutt: By discharging faithfully the necessary duties of this one mode of life (i.e. conjugal life) we have all attained to the path (of righteousness) and therefore we do not covet the second and the third modes of life (i.e. celebacy and renunciation of the world). It is therefore that domesticity with its necessary duties is considered by the wise as the foremost of all (other lives).

BORI CE: 03-281-025

यम उवाच
निवर्त तुष्टोऽस्मि तवानया गिरा; स्वराक्षरव्यञ्जनहेतुयुक्तया
वरं वृणीष्वेह विनास्य जीवितं; ददानि ते सर्वमनिन्दिते वरम्

MN DUTT: 02-297-023

यम उवाच निवर्त तुष्टोऽस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया
वरं वृणीष्वेह विनास्य जीवितं ददानि ते सर्वमनिन्दिते वरम्

M. N. Dutt: Yama said: Do go back. I have been delighted with your words couched in (proper) letters and accents and resting on reason. Do you ask for a boon with the exception of your husband's life. O lady of faultless proportions, I will give any boon (you desire).

BORI CE: 03-281-026

सावित्र्युवाच
च्युतः स्वराज्याद्वनवासमाश्रितो; विनष्टचक्षुः श्वशुरो ममाश्रमे
स लब्धचक्षुर्बलवान्भवेन्नृप;स्तव प्रसादाज्ज्वलनार्कसंनिभः

MN DUTT: 02-297-024

सावित्र्युवाच च्युतः स्वराज्याद् वनवासमाश्रितो विनष्टचक्षुः श्वशुरो ममाश्रमे
स्तव प्रसादाज्ज्दलनार्क संनिभः

M. N. Dutt: Savitri said: My father-in-law has been driven away from this kingdom and has lost his eyes. He now leads a forest life in our hermitage. Let that king, through your grace, be restored to his sight and be as powerful as the sun or fire.

BORI CE: 03-281-027

यम उवाच
ददानि ते सर्वमनिन्दिते वरं; यथा त्वयोक्तं भविता च तत्तथा
तवाध्वना ग्लानिमिवोपलक्षये; निवर्त गच्छस्व न ते श्रमो भवेत्

MN DUTT: 02-297-025

यम उवाच ददानि तेऽहं तमनिन्दिते वरं यथा त्वयोक्तं भविता च तत् तथा
तवाध्वना ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत्

M. N. Dutt: Yama said: O blameless girl, I give you this boon, that, what you have asked of me, will take place. I see you are wearied with your journey. Do not proceed further. Go back. Do not take any more trouble.

BORI CE: 03-281-028

सावित्र्युवाच
कुतः श्रमो भर्तृसमीपतो हि मे; यतो हि भर्ता मम सा गतिर्ध्रुवा
यतः पतिं नेष्यसि तत्र मे गतिः; सुरेश भूयश्च वचो निबोध मे

MN DUTT: 02-297-026

सावित्र्युवाच श्रमः कुतो भर्तृसमीपतो हि मे यतो हि भर्ता मम सा गतिधुवा
यतः पति नेष्यसि तत्र मे गतिः वचो निबोध मे

M. N. Dutt: Savitri said : I do not feel fatigue as I am with my husband. I will surely follow the same path as my husband does. I will surely go thither where you are taking my lord to. O best of the celestials, listen again to what I say.

BORI CE: 03-281-029

सतां सकृत्संगतमीप्सितं परं; ततः परं मित्रमिति प्रचक्षते
न चाफलं सत्पुरुषेण संगतं; ततः सतां संनिवसेत्समागमे

MN DUTT: 02-297-027

सतां सकृत्संगतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते
न चाफलं सत्पुरुषेण सङ्गतं ततः सतां सन्निवसेत् सपागमे

M. N. Dutt: (It is asserted by the wise) that even a single interview with the virtuous is highly desirable. Friendship with them is much more so. Communion with the righteous is never without fruit. So one should always associate with the virtuous.

BORI CE: 03-281-030

यम उवाच
मनोनुकूलं बुधबुद्धिवर्धनं; त्वयाहमुक्तो वचनं हिताश्रयम्
विना पुनः सत्यवतोऽस्य जीवितं; वरं द्वितीयं वरयस्व भामिनि

MN DUTT: 02-297-028

यम उवाच मनोऽनुकूलं बुधबुद्धिवर्धनं त्वया यदुक्तं वचनं हिताश्रयम्
विना पुनः सत्यवतोऽस्य जीवितं वरं द्वितीयं वरयस्व भामिनि

M. N. Dutt: Yama said: The words spoken by you are pregnant with great import. They augment the wisdom of even the learned and are delightful to the mind. Therefore, O damsel, with the exception of Satyavana's life to you ask for a second boon.

BORI CE: 03-281-031

सावित्र्युवाच
हृतं पुरा मे श्वशुरस्य धीमतः; स्वमेव राज्यं स लभेत पार्थिवः
जह्यात्स्वधर्मं न च मे गुरुर्यथा; द्वितीयमेतं वरयामि ते वरम्

MN DUTT: 02-297-029

सावित्र्युवाच हृतं पुरा मे स्वशुरस्य धीमतः स्वमेव राज्यं लभतां स पार्थिवः
जह्यात् स्वधर्मं न च मे गुरुर्यथा द्वितीयमेतद् वरयामि ते वरम्

M. N. Dutt: Savitri said: Let that king, my intellectual father-in-law, regain his kingdom that he lost before. And may that worshipful one never fail to properly discharge his duties. This is the second boon that I pray for.

BORI CE: 03-281-032

यम उवाच
स्वमेव राज्यं प्रतिपत्स्यतेऽचिरा;न्न च स्वधर्मात्परिहास्यते नृपः
कृतेन कामेन मया नृपात्मजे; निवर्त गच्छस्व न ते श्रमो भवेत्

MN DUTT: 02-297-030

यम उवाच न च स्वधर्मात् परिहास्यते नृपः
कृतेन कामेन मया नृपात्मजे निवर्तगच्छस्व न ते श्रमो भवेत्

M. N. Dutt: Yama said: That monarch will be soon restored to his kingdom and be ever firm in his duties Princess, I have now gratified your wish. Do not proceed further; go back; do not allow yourself to be any more weary.

BORI CE: 03-281-033

सावित्र्युवाच
प्रजास्त्वयेमा नियमेन संयता; नियम्य चैता नयसे न कामया
अतो यमत्वं तव देव विश्रुतं; निबोध चेमां गिरमीरितां मया

MN DUTT: 02-297-031

सावित्र्युवाच पतास्त्वयैता नियमेन संयता नियम्य चैता नयसे निकामया
ततो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया

M. N. Dutt: Savitri said: You have controlled all the creatures by your ordinances and you carry them away not according to your caprice but those regulations. Therefore, O god, you are styled Yama (i.e. one who governs by ordinances). Hear (again) these my words.

BORI CE: 03-281-034

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा
अनुग्रहश्च दानं च सतां धर्मः सनातनः

MN DUTT: 02-297-032

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा
अनुग्रहश्च दानं च सतां धर्मः सनातनः

M. N. Dutt: The eternal duty of the righteous is mercy and charity, benevolence and favour towards all creation in thought, word and deed.

BORI CE: 03-281-035

एवंप्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते

MN DUTT: 02-297-033

एवंप्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः
सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते

M. N. Dutt: In this world, it is generally the case that men here are destitute of energy and skill. (But) the righteous show mercy even to their enemies when the latter throw themselves into the protection.

BORI CE: 03-281-036

यम उवाच
पिपासितस्येव यथा भवेत्पय;स्तथा त्वया वाक्यमिदं समीरितम्
विना पुनः सत्यवतोऽस्य जीवितं; वरं वृणीष्वेह शुभे यदिच्छसि

MN DUTT: 02-297-034

यम उवाच स्तथा त्वया वाक्यमिदं समीरितम्
विना पुनः सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि

M. N. Dutt: Yama said: The words uttered by you appear (to me) as delicious as water to a thirsty person. (Therefore), O auspicious girl, do you ask again for any other boon that you like than the life of Satyavana.

BORI CE: 03-281-037

सावित्र्युवाच
ममानपत्यः पृथिवीपतिः पिता; भवेत्पितुः पुत्रशतं ममौरसम्
कुलस्य संतानकरं च यद्भवे;त्तृतीयमेतं वरयामि ते वरम्

MN DUTT: 02-297-035

सावित्र्युवाच ममानपत्यः पृथिवीपतिः पिता भवेत् पितुः पुत्रशतं तथौरसम्
कुलस्य सन्तानकरं च यद् भवेत् तृतीयमेतद् वरयामि ते वरम्

M. N. Dutt: Savitri said: My royal father is childless. Let him have one hundred sons, begotten by him, who will perpetuate his family. This is the third boon that I ask of you.

BORI CE: 03-281-038

यम उवाच
कुलस्य संतानकरं सुवर्चसं; शतं सुतानां पितुरस्तु ते शुभे
कृतेन कामेन नराधिपात्मजे; निवर्त दूरं हि पथस्त्वमागता

MN DUTT: 02-297-036

यम उवाच कुलस्य सन्तानकरं सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे! कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथस्त्वमागता

M. N. Dutt: Yama said: O auspicious girl, your father shall have one hundred highly-energetic sons, the perpetuators of his race. Princess, your desire is now gratified. Do retrace your steps. You have come too far.

BORI CE: 03-281-039

सावित्र्युवाच
न दूरमेतन्मम भर्तृसंनिधौ; मनो हि मे दूरतरं प्रधावति
तथा व्रजन्नेव गिरं समुद्यतां; मयोच्यमानां शृणु भूय एव च

MN DUTT: 02-297-037

सावित्र्युवाच न दूरमेतन्मम भर्तृसंनिधौ मनो हि मे दूरतरं प्रधावति
अथ व्रजन्नेव गिरं समुद्यतां मयोच्यमानां शृणु भूय एव च

M. N. Dutt: Savitri said : It appears no distance to me since I am beside my husband. My mind travels a greater distance. (Now) listen, as you proceed on, to the words that I will presently utter.

BORI CE: 03-281-040

विवस्वतस्त्वं तनयः प्रतापवां;स्ततो हि वैवस्वत उच्यसे बुधैः
शमेन धर्मेण च रञ्जिताः प्रजा;स्ततस्तवेहेश्वर धर्मराजता

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-297-038

स्ततो हि वैवस्वत उच्यसे बुधैः
स्ततस्तवेहेश्वर धर्मराजता

M. N. Dutt: You are the powerful son of Vivasavata and are therefore called by the wise Vaivasvata. You judge all the creatures impartially and rightfully and for this reason, O lord, you are styled the lord of justice.

BORI CE: 03-281-041

आत्मन्यपि न विश्वासस्तावान्भवति सत्सु यः
तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति

MN DUTT: 02-297-039

आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः
तस्मात् सत्सु विशेषेण सर्वः प्रणयमिच्छति

M. N. Dutt: People do not place so inuch reliance on their own selves as on the virtuous. Therefore everybody wishes particularly to cultivate intimacy with the righteous.

BORI CE: 03-281-042

सौहृदात्सर्वभूतानां विश्वासो नाम जायते
तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः

MN DUTT: 02-297-040

सौहृदात् सर्वभूतानां विश्वासो नाम जायते
तस्मात् सत्सु विशेषेण विश्वासं कुरुते जनः

M. N. Dutt: And friendship alone generates the confidence among all creatures. It is therefore that people repose confidence specially in the virtuous.

BORI CE: 03-281-043

यम उवाच
उदाहृतं ते वचनं यदङ्गने; शुभे न तादृक्त्वदृते मया श्रुतम्
अनेन तुष्टोऽस्मि विनास्य जीवितं; वरं चतुर्थं वरयस्व गच्छ च

MN DUTT: 02-297-041

यम उवाच उदाहृतं ते वचनं यदङ्गने शुभे न तादृक् त्वदृते श्रुतं मया
अनेन तुष्टोऽस्मि विनास्य जीवितं वरं चतुर्थं वरयस्व गच्छ च

M. N. Dutt: Yama said: O auspicious and fair damsel. I never before heard such words as you have (just now) spoken from any other person than you. I am pleased with these. Do you ask for a fourth boon with the exception of Satyavana's life and then retrace your steps.

BORI CE: 03-281-044

सावित्र्युवाच
ममात्मजं सत्यवतस्तथौरसं; भवेदुभाभ्यामिह यत्कुलोद्वहम्
शतं सुतानां बलवीर्यशालिना;मिदं चतुर्थं वरयामि ते वरम्

MN DUTT: 02-297-042

सावित्र्युवाच ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत् कुलोद्वहम्
मिदं चतुर्थं वरयामि ते वरम्

M. N. Dutt: Savitri said : Let me have one hundred strong and powerful sons, born of Satyavana's loins and begotten of both of us, who will perpetuate our line. This is the fourth boon I pray for.

BORI CE: 03-281-045

यम उवाच
शतं सुतानां बलवीर्यशालिनां; भविष्यति प्रीतिकरं तवाबले
परिश्रमस्ते न भवेन्नृपात्मजे; निवर्त दूरं हि पथस्त्वमागता

MN DUTT: 02-297-043

यम उवाच शतं सुतानां बलवीर्यशालिनां भविष्यति प्रीतिकरं तवाबले
परिश्रमस्ते न भवेनृपात्मजे निवर्त दूरं हि पथस्त्वमागता

M. N. Dutt: Yama said : Lady, you shall have one hundred strong and powerful sons who will cause your delight. Princess, do not take any further trouble; go back; indeed you have come a great way.

BORI CE: 03-281-046

सावित्र्युवाच
सतां सदा शाश्वती धर्मवृत्तिः; सन्तो न सीदन्ति न च व्यथन्ति
सतां सद्भिर्नाफलः संगमोऽस्ति; सद्भ्यो भयं नानुवर्तन्ति सन्तः

MN DUTT: 02-297-044

सावित्र्युवाच सतां सदा शाश्वतधर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति
सतां सद्धि फलंः सङ्गमोऽस्ति सद्भयो भयं नानुवर्तन्ति सन्तः

M. N. Dutt: Savitri said : The pious are ever unceasingly devoted to religion. They do neither fecl lassitude nor affliction. The intercourse of the pious with the virtuous is (ever) productive of good. And the righteous apprehend no fear from the virtuous.

BORI CE: 03-281-047

सन्तो हि सत्येन नयन्ति सूर्यं; सन्तो भूमिं तपसा धारयन्ति
सन्तो गतिर्भूतभव्यस्य राज;न्सतां मध्ये नावसीदन्ति सन्तः

MN DUTT: 02-297-045

सन्तो हि सत्येन नयन्ति सूर्यं सन्तो भूमिं तपसा धारयन्ति
सन्तो गतिर्भूतभव्यस्य राजन् सतां मध्ये नावसीदन्ति सन्तः

M. N. Dutt: Indeed, the righteous by their truthfulness make the sun move and it is the pious who by asceticism support the earth. O king, it is the righteous that are the cause of the past and the future. And the pious remaining in the midst of the righteous do never feel languor.

BORI CE: 03-281-048

आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम्
सन्तः परार्थं कुर्वाणा नावेक्षन्ते प्रतिक्रियाम्

MN DUTT: 02-297-046

आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम्
सन्तः परार्थं कुर्वाणा नावेक्षन्ति परस्परम्

M. N. Dutt: Knowing that this is the eternal custom of the good and the virtuous, pious people devote themselves to acts of self-sacrifice for others without expecting any return.

BORI CE: 03-281-049

न च प्रसादः सत्पुरुषेषु मोघो; न चाप्यर्थो नश्यति नापि मानः
यस्मादेतन्नियतं सत्सु नित्यं; तस्मात्सन्तो रक्षितारो भवन्ति

MN DUTT: 02-297-047

न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः
यस्मादेतन्नियतं सत्सु नित्यं तस्मात् सन्तो रक्षितारो भवन्ति

M. N. Dutt: Good acts done to the virtuous are never fruitless. Such acts never destroy our honour or interest. Since the righteous are characterised by such (noble) conduct they become protectors (of all creatures).

BORI CE: 03-281-050

यम उवाच
यथा यथा भाषसि धर्मसंहितं; मनोनुकूलं सुपदं महार्थवत्
तथा तथा मे त्वयि भक्तिरुत्तमा; वरं वृणीष्वाप्रतिमं यतव्रते

MN DUTT: 02-297-048

यम उवाच यथा यथा भाषसि धर्मसंहितं मनोऽनुकूलं सुपदं महार्थवत्
तथा तथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं पतिव्रते

M. N. Dutt: Yama said: The more you address me in words pregnant with religious meaning, delightful to the mind, full of sweet phrases and of grave import, the more I am inclined to respect you. O lady, devotedly attached to your husband, crave an incomparable boon.

BORI CE: 03-281-051

सावित्र्युवाच
न तेऽपवर्गः सुकृताद्विनाकृत;स्तथा यथान्येषु वरेषु मानद
वरं वृणे जीवतु सत्यवानयं; यथा मृता ह्येवमहं विना पतिम्

MN DUTT: 02-297-049

सावित्र्युवाच स्तथा यथान्येषु वरेषु मानद
वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं पतिं विना

M. N. Dutt: Savitri said : The boon that you have (just) given me cannot bear fruit (without my union with my husband). Therefore, O bestower of honour, among other boons (that you have already granted me) I crave this boon that Satyavana may be brought back to life. I am as good as dead without my husband.

BORI CE: 03-281-052

न कामये भर्तृविनाकृता सुखं; न कामये भर्तृविनाकृता दिवम्
न कामये भर्तृविनाकृता श्रियं; न भर्तृहीना व्यवसामि जीवितुम्

MN DUTT: 02-297-050

न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम्
न कामये भर्तृविनाकृता श्रियं न भर्तृहीना व्यवसामि जीवितुम्

M. N. Dutt: I do not want happiness bereft of my husband. Without my lord I do not crave heaven itself. Deprived of my husband I do not long for prosperity. And bereft of my husband I am unable to bear life.

BORI CE: 03-281-053

वरातिसर्गः शतपुत्रता मम; त्वयैव दत्तो ह्रियते च मे पतिः
वरं वृणे जीवतु सत्यवानयं; तवैव सत्यं वचनं भविष्यति

MN DUTT: 02-297-051

वरातिसर्ग: शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः
वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति

M. N. Dutt: You have granted me the boon that I shall have one hundred sons and yet you are carrying away my husband. Now I pray for this boon that Satyavana may be alive again and then your words will prove true.

BORI CE: 03-281-054

मार्कण्डेय उवाच
तथेत्युक्त्वा तु तान्पाशान्मुक्त्वा वैवस्वतो यमः
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत्

MN DUTT: 02-297-052

मार्कण्डेय उवाच तथेत्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो यमः
धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत्

M. N. Dutt: Markandeya said : Thereupon, Yama, the son of Vivasvata and the lord of justice saying "be it so" and unloosing his noose, cheerfully spoke to Savitri thus,

BORI CE: 03-281-055

एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि
अरोगस्तव नेयश्च सिद्धार्थश्च भविष्यति

MN DUTT: 02-297-053

एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि
अरोगस्तव नेयश्च सिदार्थः स भविष्यति

M. N. Dutt: "O chaste and gentle lady, I release your husband. You will be able to take him back. He will be free from disease and (ever) successful (in his undertakings).

BORI CE: 03-281-056

चतुर्वर्षशतं चायुस्त्वया सार्धमवाप्स्यति
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति

MN DUTT: 02-297-054

चतुर्वर्षशतायुश्च त्वया सार्धमवाप्स्यति
इष्ट्वा यज्ञैश्च धर्मेण ख्यातिं लोके गमिष्यति

M. N. Dutt: He as well as you will live four hundred years. By his devoutness and by celebrating many sacrifices he will win a great renown in the world.

BORI CE: 03-281-057

त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः
ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः

MN DUTT: 02-297-055

त्वयि पुत्रशतं चैव सत्यवाञ्जनयिष्यति
ते चापि सर्वे राजानः क्षत्रियाः पुत्रपौत्रिणः

M. N. Dutt: And Satyavana will beget on you one hundred sons. And those Kshatriya sons (of you) together with their sons and grandsons will be kings;

BORI CE: 03-281-058

पितुश्च ते पुत्रशतं भविता तव मातरि
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः

MN DUTT: 02-297-056

ख्यातास्त्वन्नामधेयाश्च भविष्यन्तीह शाश्वताः
पितुश्च ते पुत्रशतं भविता तव मातरि
मालव्यां मालवा नाम शाश्वताः पुत्रपौत्रिणः
भ्रातरस्ते भविष्यन्ति क्षत्रियास्त्रिदशोपमाः

M. N. Dutt: And bearing your name will ever be renowned. Your father also will beget a hundred sons on your mother Malavi and those Kshatriya brothers of you resembling the celestials, together with their sons and grandsons will be celebrated under the name of the Malavas."

BORI CE: 03-281-059

एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान्
निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ

MN DUTT: 02-297-057

एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान्
निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ

M. N. Dutt: Having conferred these boons on her and having thus made her retrace her steps, the lord of justice (Yama) returned to his own abode.

BORI CE: 03-281-060

सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च
जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम्

MN DUTT: 02-297-058

सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च
जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम्

M. N. Dutt: Then Savitri having regained her husband, returned to the place where her husband's ashy pale corpse lay.

BORI CE: 03-281-061

सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगूह्य च
उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह

MN DUTT: 02-297-059

सा भूमौ प्रेक्ष्य भर्तारमुपसृत्योपगृह्य च
उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह

M. N. Dutt: Beholding her husband on the ground she approached and took hold of him. She then sat down placing his head on her lap.

BORI CE: 03-281-062

संज्ञां च सत्यवाँल्लब्ध्वा सावित्रीमभ्यभाषत
प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै

MN DUTT: 02-297-060

संज्ञां च स पुनर्लब्ध्वा सावित्रीमभ्यभाषत
प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै

M. N. Dutt: Having regained his consciousness, he looked at her again and again like one returned from a distant clime (after a long time) and (then) endearingly addressed her thus.

BORI CE: 03-281-063

सत्यवानुवाच
सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः
क्व चासौ पुरुषः श्यामो योऽसौ मां संचकर्ष ह

MN DUTT: 02-297-061

सत्यवानुवाच सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः
क्व चासौ पुरुष: श्यामो योऽसौ मां संचकर्ष ह
६५

M. N. Dutt: Satyavana said : Oh, I have slept for a long time. Why did you not awaken me? Where is that darkcomplexioned person who was dragging me away?

BORI CE: 03-281-064

सावित्र्युवाच
सुचिरं बत सुप्तोऽसि ममाङ्के पुरुषर्षभ
गतः स भगवान्देवः प्रजासंयमनो यमः

MN DUTT: 02-297-062

सावित्र्युवाच सुचिरं त्वं प्रसुप्तोऽसि ममाङ्के पुरुषर्षभ
गतः स भगवान् देवः प्रजायसंयमनो यमः

M. N. Dutt: Savitri said: O best of men, you have (indeed) slept long on my lap. That god, the divine Yama, who governs all creatures, has departed.

BORI CE: 03-281-065

विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज
यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम्

MN DUTT: 02-297-063

विश्रान्तोऽसि महाभाग विनिद्रश्च नृपात्मज! यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम्

M. N. Dutt: O blessed one, you are (now) soothed and O prince, you have awakened from sleep. If you are able, rise up. Look, the night is far advanced.

BORI CE: 03-281-066

मार्कण्डेय उवाच
उपलभ्य ततः संज्ञां सुखसुप्त इवोत्थितः
दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान्

MN DUTT: 02-297-064

मार्कण्डेय उवाच उपलभ्य ततः संज्ञां सुखसुप्त इवोत्थितः
दिशः सर्वा वनान्तांश्च निरीक्ष्योवाच सत्यवान्

M. N. Dutt: Markandeya said : Having regained his consciousness, Satyavana got up like one who had enjoyed an undisturbed sleep; and seeing all the sides covered with woods he said:

BORI CE: 03-281-067

फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे
ततः पाटयतः काष्ठं शिरसो मे रुजाभवत्

MN DUTT: 02-297-065

फलाहारोऽस्मि निष्क्रान्तस्त्वया सह सुमध्यमे
ततः पाटयत: काष्ठं शिरसो मे रुजाभवत्

M. N. Dutt: "O slender-waisted damsel, I set out with you for gathering fruits. And when I was hewing down the woods my headached.

BORI CE: 03-281-068

शिरोभितापसंतप्तः स्थातुं चिरमशक्नुवन्
तवोत्सङ्गे प्रसुप्तोऽहमिति सर्वं स्मरे शुभे

MN DUTT: 02-297-066

शिरोऽभितापसंतप्तः स्थातुं चिरमशक्नुवन्
तवोत्सङ्गे प्रसुप्तोऽस्मि इति सर्वं स्मरे शुभे

M. N. Dutt: Sorely distressed with headache I could not stand up long and (therefore) lay down on your lap. O auspicious girl, I remember all this.

BORI CE: 03-281-069

त्वयोपगूढस्य च मे निद्रयापहृतं मनः
ततोऽपश्यं तमो घोरं पुरुषं च महौजसम्

MN DUTT: 02-297-067

त्वयोपगूढस्य च मे निद्रयापहृतं मनः
ततोऽपश्यं तमो घोरं पुरुषं च महौजसम्

M. N. Dutt: Embraced by you, sleep gently came upon me. I then saw it was intensenly dark and also a highly effulgent person.

BORI CE: 03-281-070

तद्यदि त्वं विजानासि किं तद्ब्रूहि सुमध्यमे
स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत्

MN DUTT: 02-297-068

तद् यदि त्वं विजानासि किं तद् ब्रूहि सुमध्यमे
स्वप्नो मे यदि वा दृष्टो यदि वा सत्यमेव तत्

M. N. Dutt: O slender-waisted lady, tell me, if you are aware of all that happened whether what I saw was a dream or a reality."

BORI CE: 03-281-071

तमुवाचाथ सावित्री रजनी व्यवगाहते
श्वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज

MN DUTT: 02-297-069

तमुवाचाथ सावित्री रजनी व्यवगाहते
वस्ते सर्वं यथावृत्तमाख्यास्यामि नृपात्मज

M. N. Dutt: Thereupon Savitri replied to him "prince, the night is deepening tomorrow, I will disciose to you faithfully all that occurred.

BORI CE: 03-281-072

उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत
विगाढा रजनी चेयं निवृत्तश्च दिवाकरः

MN DUTT: 02-297-070

उत्तिष्ठोत्तिष्ठ भद्रं ते पितरौ पश्य सुव्रत
विगाढा रजनी चेयं निवृत्तश्च दिवाकरः

M. N. Dutt: Get up, get up, may you be all hale, O you of good devotion, come and see your parents. The sun has long gone down and the night is deepening.

BORI CE: 03-281-073

नक्तंचराश्चरन्त्येते हृष्टाः क्रूराभिभाषिणः
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने

MN DUTT: 02-297-071

नक्तंचराचरन्त्येते हृष्टाः क्रूराभिभाषिणः
श्रूयन्ते पर्णशब्दाश्च मृगाणां चरतां वने

M. N. Dutt: The night-wandering creatures of harsh voices are joyfully roving about. And the rustling of leaves consequent on the footsteps of beasts are heard.

BORI CE: 03-281-074

एताः शिवा घोरनादा दिशं दक्षिणपश्चिमाम्
आस्थाय विरुवन्त्युग्राः कम्पयन्त्यो मनो मम

MN DUTT: 02-297-072

एता घोरं शिवा नादान दिशं दक्षिणपश्चिमाम्
आस्थाय विरुवन्त्युचाः कम्पयन्त्यो मनो मम

M. N. Dutt: Jackals of frightful appearance stationed in the south and east have set up terrible howls which make my heart tremble.

BORI CE: 03-281-075

सत्यवानुवाच
वनं प्रतिभयाकारं घनेन तमसा वृतम्
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि

MN DUTT: 02-297-073

सत्यवानुवाच वनं प्रतिभयाकारं घनेन तमसाऽऽवृतम्
न विज्ञास्यसि पन्थानं गन्तुं चैव न शक्ष्यसि

M. N. Dutt: Satyavana said : The forest, enveloped with a dense darkness, has worn a dreadful appearance. You will therefore neither be able to discern the paths nor to go.

BORI CE: 03-281-076

सावित्र्युवाच
अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन्
वायुना धम्यमानोऽग्निर्दृश्यतेऽत्र क्वचित्क्वचित्

MN DUTT: 02-297-074

सावित्र्युवाच अस्मिन्नद्य वने दग्धे शुष्कवृक्षः स्थितो ज्वलन्
वायुना धम्यमानोऽत्र दृश्यतेऽग्निः क्वचित् क्वचित्

M. N. Dutt: Savitri said: There is a withered tree in a burning state in this forest which caught fire today. And the flames stirred up by the wind are seen now and then.

BORI CE: 03-281-077

ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः
काष्ठानीमानि सन्तीह जहि संतापमात्मनः

MN DUTT: 02-297-075

ततोऽग्निमानयित्वेह ज्वालयिष्यामि सर्वतः
काष्ठानीमानि सन्तीह जहि सन्तापमात्मनः

M. N. Dutt: Fetching some fire (from that tree) I will kindle a fire all around. There are plenty of logs here. (So) give up your uneasiness.

BORI CE: 03-281-078

यदि नोत्सहसे गन्तुं सरुजं त्वाभिलक्षये
न च ज्ञास्यसि पन्थानं तमसा संवृते वने

MN DUTT: 02-297-076

यदि नोत्सहसे गन्तुं सरुजं त्वां हि लक्षये
न च ज्ञास्यसि पन्थानं तमसा संवृते वने

M. N. Dutt: If you do not venture to go. (I will do all this). I see you are unwell. You will not be able to discern the paths as a dense darkness is hanging over these woods.

BORI CE: 03-281-079

श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव
वसावेह क्षपामेतां रुचितं यदि तेऽनघ

MN DUTT: 02-297-077

श्वः प्रभाते वने दृश्ये यास्यावोऽनुमते तव
वसावेह क्षपामेकां रुचितं यदि तेऽनघ

M. N. Dutt: We shall, with your leave, go tomorrow when the forest will be visible. O sinless one, we shall remain here for the night if you wish.

BORI CE: 03-281-080

सत्यवानुवाच
शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये
मातापितृभ्यामिच्छामि संगमं त्वत्प्रसादजम्

MN DUTT: 02-297-078

सत्यवानुवाच शिरोरुजा निवृत्ता मे स्वस्थान्यङ्गानि लक्षये
मातापितृभ्यामिच्छामि संगमं त्वत्प्रसादजम्

M. N. Dutt: Satyavana said : I have recovered from the headache and my limbs are in a sound condition. I am therefore, through your favour, desirous of seeing my parents.

BORI CE: 03-281-081

न कदाचिद्विकाले हि गतपूर्वो मयाश्रमः
अनागतायां संध्यायां माता मे प्ररुणद्धि माम्

MN DUTT: 02-297-079

न कदाजिद् विकालं हि गतपूर्वो मयाऽऽश्रमः
अनागतायां सन्ध्यायां माता मे प्ररुणद्धि माम्

M. N. Dutt: Never before did I return to the hermitage after the lapse of the proper time. My mother is used to shut me up in the asylum even before the evening sets in.

BORI CE: 03-281-082

दिवापि मयि निष्क्रान्ते संतप्येते गुरू मम
विचिनोति च मां तातः सहैवाश्रमवासिभिः

MN DUTT: 02-297-080

दिवापि मयि निष्क्रान्ते संतष्येते गुरू मम
विचिनोति हि मां तातः सहैवाश्रमवासिभिः

M. N. Dutt: Even if I go out during the day my parents are filled with anxiety. And my father together with all the inhabitants of the hermitages searches for me.

BORI CE: 03-281-083

मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा
उपालब्धः सुबहुशश्चिरेणागच्छसीति ह

MN DUTT: 02-297-081

मात्रा पित्रा च सुभृशं दुःखिताभ्यामहं पुरा
उपालब्धश्च बहुशश्चिरेणागच्छसीति ह

M. N. Dutt: Several times before this my parents afflicted with grief rebuked me saying “you have been long out."

BORI CE: 03-281-084

का त्ववस्था तयोरद्य मदर्थमिति चिन्तये
तयोरदृश्ये मयि च महद्दुःखं भविष्यति

MN DUTT: 02-297-082

का त्ववस्था तयोरद्य मदर्थमिति चिन्तये
तयोरदृश्ये मयि च महद् दुःखं भविष्यति

M. N. Dutt: I am now reflecting as to what a state they will be reduced for my sake. Surely, they will be sorely afflicted on account of my absence.

BORI CE: 03-281-085

पुरा मामूचतुश्चैव रात्रावस्रायमाणकौ
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ

MN DUTT: 02-297-083

पुरा मामूचतुश्चैव रात्रावस्रायमाणको
भृशं सुदुःखितौ वृद्धौ बहुशः प्रीतिसंयुतौ

M. N. Dutt: Sometimes ago, one night, the cheerful old couple, being greatly distressed and weeping profusely said to me repeatedly,

BORI CE: 03-281-086

त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रक
यावद्धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम्

MN DUTT: 02-297-084

त्वया हीनौ न जीवाव मुहूर्तमपि पुत्रका यावद् धरिष्यसे पुत्र तावन्नौ जीवितं ध्रुवम्

M. N. Dutt: “Dear son, bereft of you, we cannot endure life for a single moment. Surely we must not survive you.

BORI CE: 03-281-087

वृद्धयोरन्धयोर्यष्टिस्त्वयि वंशः प्रतिष्ठितः
त्वयि पिण्डश्च कीर्तिश्च संतानं चावयोरिति

MN DUTT: 02-297-085

वृद्धयोरन्धयोदृष्टिस्त्वयि वंशः प्रतिष्ठितः
त्वयि पिण्डश्च कीर्तिश्च संतानं चावयोरिति

M. N. Dutt: You are the only support of these blind ones. The perpetuity of our line, our funeral oblations, our fame, our descendants, (all) depend on you."

BORI CE: 03-281-088

माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः

MN DUTT: 02-297-086

माता वृद्धा पिता वृद्धस्तयोर्यष्टिरहं किल
तौ रात्रौ मामपश्यन्तौ कामवस्थां गमिष्यतः

M. N. Dutt: My father is, old and so also is my mother; and surely I am their only stay. To what a state will they be reduced if they miss me during the night?

BORI CE: 03-281-089

निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम
माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी

MN DUTT: 02-297-087

निद्रायाश्चाभ्यसूयामि यस्या हेतोः पिता मम
माता च संशयं प्राप्ता मत्कृतेऽनपकारिणी

M. N. Dutt: I blame that sleep in consequence of which my harmless parents are in agonising suspense for my sake.

BORI CE: 03-281-090

अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे

MN DUTT: 02-297-088

अहं च संशयं प्राप्तः कृच्छ्रामापदमास्थितः
मातापितृभ्यां हि विना नाहं जीवितुमुत्सहे

M. N. Dutt: And (on account of which) I also placed in this critical position am filled with anxiety. Without my parents I do not care to bear life.

BORI CE: 03-281-091

व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम्

MN DUTT: 02-297-089

व्यक्तमाकुलया बुद्ध्या प्रज्ञाचक्षुः पिता मम
एकैकमस्यां वेलायां पृच्छत्याश्रमवासिनम्

M. N. Dutt: I am sure, that by this time my blind father with his mind torn with grief is inquiring of the dwellers of the hermitages about me.

BORI CE: 03-281-092

नात्मानमनुशोचामि यथाहं पितरं शुभे
भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम्

MN DUTT: 02-297-090

नात्मानमनुशोचामि यथाहं पितरं शुभे
भर्तारं चाप्यनुगतां मातरं परिदुर्बलाम्

M. N. Dutt: I do not, O auspicious girl, grieve so much for myself as for my father and my weak mother (ever) devoted to her husband.

BORI CE: 03-281-093

मत्कृतेन हि तावद्य संतापं परमेष्यतः
जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह
तयोः प्रियं मे कर्तव्यमिति जीवामि चाप्यहम्

MN DUTT: 02-297-091

मत्कृतेन हि तावद्य सन्तापं परमेध्यतः
जीवन्तावनुजीवामि भर्तव्यौ तौ मयेति ह
तयोः प्रियं मे कर्तव्यमिति जानामि चाप्यहम्

M. N. Dutt: Surely, they will experience a deep sorrow for my sake. I know that my life will last so long as theirs, that I should support them and do only such acts as are agreeable to them.

BORI CE: 03-281-094

मार्कण्डेय उवाच
एवमुक्त्वा स धर्मात्मा गुरुवर्ती गुरुप्रियः
उच्छ्रित्य बाहू दुःखार्तः सस्वरं प्ररुरोद ह

MN DUTT: 02-297-092

मार्कण्डेय उवाच एवमुक्त्वा स धर्मात्मा गुरुभक्तो गुरुप्रियः
उच्छ्रित्य बाहू दुःखार्तः सुस्वरं प्ररुरोद ह

M. N. Dutt: Markandeya said : Saying this, that virtuous one devoted to and fond of his parents, raising his arms began to bewail loudly in great sorrow.

BORI CE: 03-281-095

ततोऽब्रवीत्तथा दृष्ट्वा भर्तारं शोककर्शितम्
प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी

BORI CE: 03-281-096

यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि
श्वश्रूश्वशुरभर्तॄणां मम पुण्यास्तु शर्वरी

MN DUTT: 02-297-093

ततोऽब्रवीत् तथा दृष्ट्वा भर्तारं शोककर्शितम्
प्रमृज्याश्रूणि नेत्राभ्यां सावित्री धर्मचारिणी
यदि मेऽस्ति तपस्तप्तं यदि दत्तं हुतं यदि
शुश्रूश्वशुरभर्तृणां मम पुण्यास्तु शर्वरी

M. N. Dutt: Seeing that her husband was oppressed with such a deep sorrow, the virtuous Savitri wiping the tears from his eyes spoke to him thus, “If I have practised asceticism, if I have done charitable acts, if I have offered oblations (to the fire), then, may this night be conducive to the welfare of my father-in-law, mother-in-law and my husband.

BORI CE: 03-281-097

न स्मराम्युक्तपूर्वां वै स्वैरेष्वप्यनृतां गिरम्
तेन सत्येन तावद्य ध्रियेतां श्वशुरौ मम

MN DUTT: 02-297-094

न स्मराम्युक्तपूर्वं वै स्वैरेष्वप्यनृतां गिरम्

M. N. Dutt: I do not remember to have offered a falsehood even in jest. By virtue of that truth may my father-in-law and mother-in-law remain alive this day.

Corresponding verse not found in BORI CE

MN DUTT: 02-297-095

सत्यवानुवाच कामये दर्शनं पित्रोर्याहि सावित्रि मा चिरम्

M. N. Dutt: Satyavana said: impatient to my parents. (Therefore), O Savitri, let us start immediately.

BORI CE: 03-281-098

सत्यवानुवाच
कामये दर्शनं पित्रोर्याहि सावित्रि माचिरम्
पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम्
न जीविष्ये वरारोहे सत्येनात्मानमालभे

MN DUTT: 02-297-096

पुरा मातुः पितुर्वापि यदि पश्यामि विप्रियम्
न जीविष्ये वरारोहे सत्येनात्मानमालभे

M. N. Dutt: If I find my parents overtaken by any calamity, then, O fair girl, I swear by my own self I shall not bear life. I am see

BORI CE: 03-281-099

यदि धर्मे च ते बुद्धिर्मां चेज्जीवन्तमिच्छसि
मम प्रियं वा कर्तव्यं गच्छस्वाश्रममन्तिकात्

MN DUTT: 02-297-097

यदि धर्मे च ते बुद्धिर्मा चेज्जीवन्तमिच्छसि
मम प्रियं वा कर्तव्यं गच्छावाश्रममन्तिकात्

M. N. Dutt: If you are devoted to virtue, if you wish to see me alive, if it is your duty to do what is agreeable to me, (then) let us return to the hermitage (at once).

BORI CE: 03-281-100

मार्कण्डेय उवाच
सावित्री तत उत्थाय केशान्संयम्य भामिनी
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै

MN DUTT: 02-297-098

मार्कण्डेय उवाच सावित्री तत उत्थाय केशान् संयम्य भाविनी
पतिमुत्थापयामास बाहुभ्यां परिगृह्य वै

M. N. Dutt: Thereupon, the fair Savitri rose up and adjusted her hair. She (next) taking her husband by his arms made him arise.

BORI CE: 03-281-101

उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना
दिशः सर्वाः समालोक्य कठिने दृष्टिमादधे

MN DUTT: 02-297-099

उत्थाय सत्यवांश्चापि प्रमृज्याङ्गानि पाणिना
सर्वा दिशः समालोक्य कठिने दृष्टिमादधे

M. N. Dutt: Satyavana too having risen, rubbed his limbs with his hand. Then looking around all sides, he cast his eyes on the fruit bag.

BORI CE: 03-281-102

तमुवाचाथ सावित्री श्वः फलानीह नेष्यसि
योगक्षेमार्थमेतत्ते नेष्यामि परशुं त्वहम्

MN DUTT: 02-297-100

तमुवाचाथ सावित्री श्वः फलानि हरिष्यसि
योगक्षेमार्थमेतं ते नेष्यामि परशुं त्वहम्

M. N. Dutt: And Savitri said to him “gather fruit tomorrow. I shall carry your hatchet which is conducive to your devotion and welfare."

BORI CE: 03-281-103

कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम्
गृहीत्वा परशुं भर्तुः सकाशं पुनरागमत्

MN DUTT: 02-297-101

कृत्वा कठिनभारं सा वृक्षशाखावलम्बिनम्
गृहीत्वा परशुं भर्तुः सकाशे पुनरागमत्

M. N. Dutt: (Having said this), she hanging the bag on the branch of a tree and taking the hatchet, returned to her husband.

BORI CE: 03-281-104

वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य सा
दक्षिणेन परिष्वज्य जगाम मृदुगामिनी

MN DUTT: 02-297-102

वामे स्कन्धे तु वामोरूर्भर्तुर्बाहुं निवेश्य च
दक्षिणेन परिष्वज्य जगाम गजगामिनी

M. N. Dutt: Then that lady of fair thighs, placing her husband's left hand on her left shoulder and embracing him by her right hand proceeded slowly like an elephant.

BORI CE: 03-281-105

सत्यवानुवाच
अभ्यासगमनाद्भीरु पन्थानो विदिता मम
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये

MN DUTT: 02-297-103

सत्यवानुवाच अभ्यासगमनाद् भीरु पन्थानो विदिता मम
वृक्षान्तरालोकितया ज्योत्स्नया चापि लक्षये

M. N. Dutt: Satyavana said : Timid girl, the paths are well known to me as I go by them often. Further, by the moonlight falling between the trees I can discern them.

BORI CE: 03-281-106

आगतौ स्वः पथा येन फलान्यवचितानि च
यथागतं शुभे गच्छ पन्थानं मा विचारय

MN DUTT: 02-297-104

आगतौ स्वः पथा येन पलान्यवचितानि च
यथागतं शुभे गच्छ पन्थानं मा विचारय

M. N. Dutt: We have now reached the path we came by for gathering fruits. O auspicious girl, go along the way we took (in the morning) without hesitation.

BORI CE: 03-281-107

पलाशषण्डे चैतस्मिन्पन्था व्यावर्तते द्विधा
तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च
स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ

MN DUTT: 02-297-105

पलाशखण्डे चैतस्मिन् पन्था व्यावर्तते द्विधा
तस्योत्तरेण यः पन्थास्तेन गच्छ त्वरस्व च
स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ

M. N. Dutt: Near yonder Palasa tree the road has branched off into two. Follow the path that lies to the north of it; be quick. I am now all right, have regained my strength and am very desirous of seeing my parents.

BORI CE: 03-281-108

मार्कण्डेय उवाच
ब्रुवन्नेवं त्वरायुक्तः स प्रायादाश्रमं प्रति

MN DUTT: 02-297-106

मार्कण्डेय उवाच ब्रुवन्नेवं त्वरायुक्तः सम्प्रायादाश्रमं प्रति

M. N. Dutt: Saying this, he quickly proceeded towards the hermitage.

Home | About | Back to Book 03 Contents | ← Chapter 280 | Chapter 282 →