Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 286

BORI CE: 03-286-001

कर्ण उवाच
भगवन्तमहं भक्तो यथा मां वेत्थ गोपते
तथा परमतिग्मांशो नान्यं देवं कथंचन

MN DUTT: 02-302-001

कर्ण उवाच भगवन्तमहं भक्तो यथा मां वेत्थ गोपते
तथा परमतिग्मांशो नास्त्यदेयं कथंचन

M. N. Dutt: Karna said: O god, O lord of splendour and scorching rays, you are as much aware of my being a worshipper of yours, (as of the fact) that there is nothing which I can not part with.

BORI CE: 03-286-002

न मे दारा न मे पुत्रा न चात्मा सुहृदो न च
तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम

MN DUTT: 02-302-002

न मे दारा न मे पुत्रा न चात्मा सुहृदो न च
तथेष्टा वै सदा भक्त्या यथा त्वं गोपते मम

M. N. Dutt: By virtue of the reverence that I always feel for you, you are. O lord of splendour, dearer (to me) then my wife, my sons, my own self and my friends.

BORI CE: 03-286-003

इष्टानां च महात्मानो भक्तानां च न संशयः
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर

MN DUTT: 02-302-003

इष्टानां च महात्मानो भक्तानां च न संशयः
कुर्वन्ति भक्तिमिष्टां च जानीषे त्वं च भास्कर

M. N. Dutt: O author of light, you are no doubt aware that high-souled persons cherish a high regard for their devoted worshipper.

BORI CE: 03-286-004

इष्टो भक्तश्च मे कर्णो न चान्यद्दैवतं दिवि
जानीत इति वै कृत्वा भगवानाह मद्धितम्

MN DUTT: 02-302-004

इष्टो भक्तश्च मे कर्णो न चान्यद् दैवतं दिवि
जानीत इति वै कृत्वा भगवानाह मद्धितम्

M. N. Dutt: Considering that Karna is your devoted worshipper and that he known no other god in heavens, you have given me these instructions.

BORI CE: 03-286-005

भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि

MN DUTT: 02-302-005

भूयश्च शिरसा याचे प्रसाद्य च पुनः पुनः
इति ब्रवीमि तिग्मांशो त्वं तु मे क्षन्तुमर्हसि

M. N. Dutt: Again with bended head and repeated prayers do I implore you and tell you this. O lord of searching rays, that you will (graciously) pardon me.

BORI CE: 03-286-006

बिभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम्
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम्
प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा

MN DUTT: 02-302-006

विभेमि न तथा मृत्योर्यथा बिभ्येऽनृतादहम्
विशेषेण द्विजातीनां सर्वेषां सर्वदा सताम्
प्रदाने जीवितस्यापि न मेऽत्रास्ति विचारणा

M. N. Dutt: I do not fear death so much as falsehood. Especially for the sake of all the righteous twice-born ones ever, I am ready to sacrifice my life without (the least) hesitation.

BORI CE: 03-286-007

यच्च मामात्थ देव त्वं पाण्डवं फल्गुनं प्रति
व्येतु संतापजं दुःखं तव भास्कर मानसम्
अर्जुनं प्रति मां चैव विजेष्यामि रणेऽर्जुनम्

MN DUTT: 02-302-007

यच्च मामात्थ देव त्वं पाण्डवं फाल्गुनं प्रति
व्येतु संतापजं दुःखं तव भास्कर मानसम्
अर्जुनप्रतिमं चैव विजेष्यामि रणेऽर्जुनम्

M. N. Dutt: As to what you have said to me about the Pandava Falguna. O author light, (I ask you) to dispel your caused by mental uneasiness regarding Arjuna and myself. (Because) I will surely defeat Arjuna in battle.

BORI CE: 03-286-008

तवापि विदितं देव ममाप्यस्त्रबलं महत्
जामदग्न्यादुपात्तं यत्तथा द्रोणान्महात्मनः

MN DUTT: 02-302-008

तवापि विदितं देव ममाप्यस्त्रबलं महत्
जामदग्न्यादुपात्तं यत् तथा द्रोणान्महात्मनः

M. N. Dutt: O god, you are no doubt aware of the great strength of my weapons which I have obtained from the son of Jamadagni (i.e. Parashuram) and from the high-souled Drona.

BORI CE: 03-286-009

इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम
भिक्षते वज्रिणे दद्यामपि जीवितमात्मनः

MN DUTT: 02-302-009

इदं त्वमनुजानीहि सुरश्रेष्ठ व्रतं मम
भिक्षते वलिाणे दद्यामपि जीवितमात्मनः

M. N. Dutt: O best of the gods, permit me now to observe the vow on my part that I may bestow my very life upon the begging wielder of the thunderbolt.

BORI CE: 03-286-010

सूर्य उवाच
यदि तात ददास्येते वज्रिणे कुण्डले शुभे
त्वमप्येनमथो ब्रूया विजयार्थं महाबल

MN DUTT: 02-302-010

सूर्य उवाच यदि तात ददास्येते वलिाणे कुण्डले शुभे
त्वमप्येनमथो ब्रूया विजयार्थं महाबलम्
नियमेन प्रदद्यां ते कुण्डले वै शतक्रतो

M. N. Dutt: Surya said: O highly-powerful son, if you bestow your beautiful car-rings to the wielder of the sorrow thunderbolt, you should, in order to secure victory, say to him, “O lord of hundred sacrifices, I can only part with my ear-rings under a condition."

BORI CE: 03-286-011

नियमेन प्रदद्यास्त्वं कुण्डले वै शतक्रतोः
अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-286-012

अर्जुनेन विनाशं हि तव दानवसूदनः
प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति

MN DUTT: 02-302-011

अवध्यो ह्यसि भूतानां कुण्डलाभ्यां समन्वितः
१२
अर्जुनेन विनाशं हि तव दानवसूदनः
प्रार्थयानो रणे वत्स कुण्डले ते जिहीर्षति

M. N. Dutt: As you cannot surely be slain by any creature when furnished with your earrings, so the destroyer of the Danavas, O son, wishing your death at the hands of Arjuna in battle, wants to rob you of your ear-rings.

BORI CE: 03-286-013

स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः
अभ्यर्थयेथा देवेशममोघार्थं पुरंदरम्

MN DUTT: 02-302-012

स त्वमप्येनमाराध्य सूनृताभिः पुनः पुनः
अभ्यर्थयेथा देवेशममोघार्थं पुरन्दरम्

M. N. Dutt: Worshipping again and again with agreeable and truthful speeches the lord of the celestials, Purandara, the possessor of infallible weapons.

BORI CE: 03-286-014

अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम्
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम्

MN DUTT: 02-302-013

अमोघां देहि मे शक्तिममित्रविनिबर्हिणीम्
दास्यामि ते सहस्राक्ष कुण्डले वर्म चोत्तमम्

M. N. Dutt: You will say to him, “O thousand-eyed lord, I will give you the two ear-rings and the excellent armour, if you will bestow on me an infallible dart destructive of enemies."

BORI CE: 03-286-015

इत्येवं नियमेन त्वं दद्याः शक्राय कुण्डले
तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून्

MN DUTT: 02-302-014

इत्येव नियमेन त्वं दद्याः शक्राय कुण्डले
तया त्वं कर्ण संग्रामे हनिष्यसि रणे रिपून्

M. N. Dutt: It is under this condition only, O Karna, that you will give your ear-rings to Shakra. Then you will be able to destroy your enemies in battle.

BORI CE: 03-286-016

नाहत्वा हि महाबाहो शत्रूनेति करं पुनः
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः

MN DUTT: 02-302-015

नाहत्वा हि महाबाहो शत्रूनेति करं पुनः
सा शक्तिर्देवराजस्य शतशोऽथ सहस्रशः

M. N. Dutt: O mighty-armed one, that arrow of the lord of the gods does not return to the hand of the person who discharges it, without destroying hundreds and thousands of enemies.

BORI CE: 03-286-017

वैशंपायन उवाच
एवमुक्त्वा सहस्रांशुः सहसान्तरधीयत
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत्

MN DUTT: 02-302-016

वैशम्पायन उवाच एवमुक्त्वा सहस्रांशुः सहसान्तरधीयत
ततः सूर्याय जप्यान्ते कर्णः स्वप्नं न्यवेदयत्

M. N. Dutt: Vaishampayana said : Saying this, the lord of thousand rays suddenly became invisible. (The next day) Karna after having performed his devotions told the sun of the dreara.

BORI CE: 03-286-018

यथादृष्टं यथातत्त्वं यथोक्तमुभयोर्निशि
तत्सर्वमानुपूर्व्येण शशंसास्मै वृषस्तदा

MN DUTT: 02-302-017

यथादृष्टं यथातत्त्वं यथोक्तमुभयोर्निशि
तत् सर्वमानुपूर्वेण शशंसास्मै वृषस्तदा

M. N. Dutt: And Vrisha (Karna) faithfully related to him everything in detail, viz. his meeting with the sun and the conversation that took place between them during the nighi.

BORI CE: 03-286-019

तच्छ्रुत्वा भगवान्देवो भानुः स्वर्भानुसूदनः
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव

MN DUTT: 02-302-018

तच्छ्रुत्वा भगवान् देवो भानुः स्वर्भानुसूदनः
उवाच तं तथेत्येव कर्णं सूर्यः स्मयन्निव

M. N. Dutt: Hearing all this, the divine lord Bhanu, the subduer of Svarbhanu (Rahu) spoke to Karna with a smile, "it is all true.”

BORI CE: 03-286-020

ततस्तत्त्वमिति ज्ञात्वा राधेयः परवीरहा
शक्तिमेवाभिकाङ्क्षन्वै वासवं प्रत्यपालयत्

MN DUTT: 02-302-019

ततस्ततत्वमिति ज्ञात्वा राधेयः परवीरहा
शक्तिमेवाभिकाङ्क्षन् वै वासवं प्रत्यपालयत्

M. N. Dutt: Then the son of Radha, the slayer of enemies, knowing all this to be true, awaited (the arrival of) Vasava, with the desire of obtaining the dart.

Home | About | Back to Book 03 Contents | ← Chapter 285 | Chapter 287 →