Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 287

BORI CE: 03-287-001

जनमेजय उवाच
किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना
कीदृशे कुण्डले ते च कवचं चैव कीदृशम्

MN DUTT: 02-303-001

जनमेजय उवाच किं तद् गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना
कीदृशे कुण्डले ते च कवचं चैव कीदृशम्
१ कुतश्च कवचं तस्य कुण्डले चैव सत्तम
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन

M. N. Dutt: Janamejaya said : What was that secret which the god of hot rays did not give out to Karna? Of what nature were that coat of mail and those two ear-rings? Orighteous one, where did that armour and those two ear-rings of his spring from? O being whose wealth is devotion, I am curious to learn all this. Therefore relate to me all this.

BORI CE: 03-287-002

कुतश्च कवचं तस्य कुण्डले चैव सत्तम
एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 03-287-003

वैशंपायन उवाच
अयं राजन्ब्रवीम्येतद्यत्तद्गुह्यं विभावसोः
यादृशे कुण्डले चैव कवचं चैव यादृशम्

MN DUTT: 02-303-002

वैशम्पायन उवाच अयं राजन् ब्रवीम्येतत् तस्य गुह्यं विभावसोः
यादृशे कुण्डले ते च कवचं चैव यादृशम्

M. N. Dutt: Vaishampayana said : O king, I am now relating to you the secret of the god having his rays for wealth and also of what sort the armour and the pair of earrings were.

BORI CE: 03-287-004

कुन्तिभोजं पुरा राजन्ब्राह्मणः समुपस्थितः
तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः

MN DUTT: 02-303-003

कुन्तिभोज पुरा राजन् ब्राह्मणः पर्युपस्थितः
तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः

M. N. Dutt: Formerly, O monarch, there came a highlyenergetic Brahmana to Kuntibhoja. He was tall in stature, wore beard and matted locks, carried a staff in his hand.

BORI CE: 03-287-005

दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव
मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः

MN DUTT: 02-303-004

दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलनिव
मधुपिङ्गो मधुरवाक् तप:स्वाध्यायभूषणः

M. N. Dutt: Was agreeable to look at and of faultless proportions and seemed as if burning in splendour. His complexion was yellow and he spoke sweet words. He was possessed of devotion and he studied the Vedas.

BORI CE: 03-287-006

स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः
भिक्षामिच्छाम्यहं भोक्तुं तव गेहे विमत्सर

MN DUTT: 02-303-005

स राजानं कुन्तिभोजमब्रवीत् सुमहातपाः
भिक्षामिच्छामि वै भोक्तुं तव गेहे विमत्सर

M. N. Dutt: That Brahmana of great and excellent devotion said to king Kuntibhoja "O being that is free from pride, I am desirous of eating at your house (the food) obtained as alms.

BORI CE: 03-287-007

न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः
एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ

MN DUTT: 02-303-006

न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः
एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ

M. N. Dutt: I can, if you like it, dwell at your house under the condition that neither you nor your attendants will cross me in any way.

BORI CE: 03-287-008

यथाकामं च गच्छेयमागच्छेयं तथैव च
शय्यासने च मे राजन्नापराध्येत कश्चन

MN DUTT: 02-303-007

यथाकामं च गच्छेयमागच्छेयं तथैव च
शय्यासने च मे राजन् नापराध्येत कश्चन

M. N. Dutt: I will go out and come in at my pleasure. And O king, with regard to my food or bed no body shall disturb me."

BORI CE: 03-287-009

तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः
एवमस्तु परं चेति पुनश्चैनमथाब्रवीत्

MN DUTT: 02-303-008

तमब्रवीत् कुन्तिभोजः प्रीतियुक्तमिदं वचः
एवमस्तु परं चेति पुनश्चैनमथाब्रवीत्

M. N. Dutt: (Then) Kuntibhoja gladly said these words "be it so and even more than this.” And he told him again thus.

BORI CE: 03-287-010

मम कन्या महाब्रह्मन्पृथा नाम यशस्विनी
शीलवृत्तान्विता साध्वी नियता न च मानिनी

MN DUTT: 02-303-009

मम कन्या महाप्राज्ञ पृथा नाम यशस्विनी
शीलवृत्तान्विता साध्वी नियता चैव भाविनी

M. N. Dutt: "O highly wise one, I have a renowned daughter, Pritha by name. That damsel is endowed with good manners, is observant of vows, chaste and self-controlled.

BORI CE: 03-287-011

उपस्थास्यति सा त्वां वै पूजयानवमन्य च
तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि

MN DUTT: 02-303-010

उपस्थास्यति सा त्वां वै पूजयानवमन्य च
तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि

M. N. Dutt: She, without despising you, will wait on you and minister to your comforts. And you also will be pleased with her (graceful) manners.”

BORI CE: 03-287-012

एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि
उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम्

MN DUTT: 02-303-011

एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि
उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम्

M. N. Dutt: Saying this and duly worshipping that Brahmana, he (the king) went to his daughter Pritha, endued with large eyes and said to her thus,

BORI CE: 03-287-013

अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति
मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम्

MN DUTT: 02-303-012

अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति
मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम्

M. N. Dutt: "This highly fortunate Brahmana, O child, wishes to dwell in my house. I have promised hiin this saying “be it so."

BORI CE: 03-287-014

त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम्
तन्मे वाक्यं न मिथ्या त्वं कर्तुमर्हसि कर्हिचित्

MN DUTT: 02-303-013

त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम्
तन्मे वाक्यममिथ्या त्वं कर्तुमर्हसि कर्हिचित्

M. N. Dutt: O child, you will minister to this Brahimana with great skill. And you will act in such a way as not to belie my words.

BORI CE: 03-287-015

अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः
यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात्

MN DUTT: 02-303-014

अयं तपस्वी भगवान् स्वाध्यायनियतो द्विजः
यद् यद् ब्रूयान्महातेजास्तत्तद् देयममत्सरात्

M. N. Dutt: What this highly-energetic, reverend and ascetic twice-born one devoted to the study of the Vedas, asks for, will be given him without and pride.

BORI CE: 03-287-016

ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते

MN DUTT: 02-303-015

ब्राह्मणो हि परं तेजो ब्राह्मणो हि परं तपः
ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते

M. N. Dutt: A Brahmana represents the highest energy and the highest devotion, and it is in virtue of the devoutness of the Brahmanas that the sun shines in the heavens.

BORI CE: 03-287-017

अमानयन्हि मानार्हान्वातापिश्च महासुरः
निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च

MN DUTT: 02-303-016

अमानयन् हि मानार्हान् वातापिश्च महासुरः
निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च

M. N. Dutt: Disregarding those that deserve honour, the great Asura, Vatapi, as well Talajangha, met with destruction by virtue of the curse of the Brahmanas.

BORI CE: 03-287-018

सोऽयं वत्से महाभार आहितस्त्वयि सांप्रतम्
त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम्

MN DUTT: 02-303-017

सोऽयं वत्से महाभार आहितस्त्वयि साम्प्रतम्
त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम्

M. N. Dutt: O child, now this highly fortunate one is entrusted to your care. You should be particularly careful in ministering to him.

BORI CE: 03-287-019

जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि
ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह

BORI CE: 03-287-020

तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु
मयि चैव यथावत्त्वं सर्वमादृत्य वर्तसे

MN DUTT: 02-303-018

जानामि प्रणिधानं ते बाल्यात् प्रभृति नन्दिनि
ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह
तथा प्रेष्येषु सर्वेषु मित्रसम्बन्धिमातृषु
मयि चैव यथावत् त्वं सर्वमावृत्य वर्तसे

M. N. Dutt: O daughter, I am aware, that since your very infancy you have been ever attentive to the Brahmanas, all your superiors, all the servants, friends, relations, your mothers and myself. You have a proper regard for every one.

BORI CE: 03-287-021

न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते
सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि

MN DUTT: 02-303-019

न हतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते
सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि

M. N. Dutt: O girl of faultless proportions, on account of your good dealings no one in the city or in the palace, even none of your servants, is displeased with you.

BORI CE: 03-287-022

संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति
पृथे बालेति कृत्वा वै सुता चासि ममेति च

MN DUTT: 02-303-020

संदेष्टव्यां तु मन्ये त्वां द्विजाति कोफ्नं प्रति
पृथे बालेति कृत्वा वै सुता चासि ममेति च

M. N. Dutt: I have, therefore, thought you fit for the ministration of the Brahmanas, who as a rule, are of irritable temper. O Pritha, you are a girl (yet) and my daughter by adoption.

BORI CE: 03-287-023

वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता
दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम्

MN DUTT: 02-303-021

वृष्णीनां च कुले जाता शूरस्य दयिता सुता
दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम्

M. N. Dutt: You have sprung from the race of the Vrishnis and are the beloved daughter of Shura. Formerly, your father himself gladly mmade you over to me.

BORI CE: 03-287-024

वसुदेवस्य भगिनी सुतानां प्रवरा मम
अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम

MN DUTT: 02-303-022

वसुदेवस्य भगिनी सुतानां प्रवरा मम
अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम

M. N. Dutt: You are the sister of Vasudeva and the foremost of my daughter. You are my daughter in virtue of the promises made by your father that he should give his first born to me.

BORI CE: 03-287-025

तादृशे हि कुले जाता कुले चैव विवर्धिता
सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवागता

MN DUTT: 02-303-023

तादृशे हि कुले जाता कुले चैव विवर्धिता
सुखात् सुखमनुप्राप्ता ह्रदाद्धदमिवागता

M. N. Dutt: Born in such a line and brought up in this race, you have like a lotus, transferred from one lake to another, attained to one blissful state from another.

BORI CE: 03-287-026

दौष्कुलेया विशेषेण कथंचित्प्रग्रहं गताः
बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे

MN DUTT: 02-303-024

दौष्कुलेया विशेषेण कथंचित् प्रग्रहं गताः
बालभावाद् विकुर्वन्ति प्रायशः प्रमदाः शुभे

M. N. Dutt: O beautiful girl, women, especially those that are born in low families, although they are with great difficulty kept under restraint, are generally of deformed character on account of their unripe age.

BORI CE: 03-287-027

पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम्
तेन तेनासि संपन्ना समुपेता च भामिनी

MN DUTT: 02-303-025

पृथे राजकुले जन्म रूपं चापि तवाद्भुतम्
तेन तेनासि सम्पन्ना समुपेता च भाविनी

M. N. Dutt: O Pritha, you have been born in a kingly line and you are gifted with a wonderful beauty. And O girl, you are graced with every accomplishment.

BORI CE: 03-287-028

सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि
आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे

MN DUTT: 02-303-026

सा त्वं दर्पं परित्यज्य दम्भं मानं च भाविनि
आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे

M. N. Dutt: So, O damsel, O Pritha, giving up your pride, haughtiness and the sense of your high position, you will minister to this Brahmana capable of bestowing boons. In that case you will surely be blessed.

BORI CE: 03-287-029

एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम्
कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम्

MN DUTT: 02-303-027

एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम्
कोपिते च द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम्

M. N. Dutt: By acting in such a way, O auspicious and sinless girl, you will certainly attain to blissfulness. But if you stir up the wrath of this foremost of the twice born ones, he will consume my entire race."

Home | About | Back to Book 03 Contents | ← Chapter 286 | Chapter 288 →