Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 288

BORI CE: 03-288-001

कुन्त्युवाच
ब्राह्मणं यन्त्रिता राजनुपस्थास्यामि पूजया
यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम्

MN DUTT: 02-304-001

कुन्त्युवाच ब्राह्मणं यन्त्रिता राजन्नुपस्थास्यामि पूजया
यथाप्रतिज्ञं राजेन्द्र न च मिथ्या ब्रवीम्यहम्

M. N. Dutt: Kunti said: "O king of kings, agreeably to your promise, I will, by restraining my senses, wait upon and minister to that Brahmana. I am speaking no falsehood (in this respect).

BORI CE: 03-288-002

एष चैव स्वभावो मे पूजयेयं द्विजानिति
तव चैव प्रियं कार्यं श्रेयश्चैतत्परं मम

MN DUTT: 02-304-002

एष चैव स्वभावो मे पूजयेयं द्विजानिति
तव चैव प्रियं कार्यं श्रेयश्च परमं मम

M. N. Dutt: To worship the Brahmanas is my habit. And as this is agreeable to you, it will lead to my highest good.

BORI CE: 03-288-003

यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि
यद्यर्धरात्रे भगवान्न मे कोपं करिष्यति

MN DUTT: 02-304-003

यद्येवैष्यति सायाह्ने यदि प्रातरथो निशि
यद्यर्धरात्रे भगवान् न मे कोपं करिष्यति

M. N. Dutt: He will never have any cause to be angry with me whether the worshipful one comes in the morning or in the evening or during the night or at midnight.

BORI CE: 03-288-004

लाभो ममैष राजेन्द्र यद्वै पूजयती द्विजान्
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम

MN DUTT: 02-304-004

लाभो ममैष राजेन्द्र यद् वै पूजयती द्विजान्
आदेशे तव तिष्ठन्ती हितं कुर्यां नरोत्तम

M. N. Dutt: O king of kings, O best of men, it is highly beneficial to me to worship the twice-born ones, to carry out your commands and to do good to you.

BORI CE: 03-288-005

विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः
वसन्प्राप्स्यति ते गेहे सत्यमेतद्ब्रवीमि ते

MN DUTT: 02-304-005

विस्रब्धो भव राजेन्द्र न व्यलीकं द्विजोत्तमः
वसन् प्राप्स्यति ते गेहे सत्यमेतद् ब्रवीमि ते

M. N. Dutt: O foremost of kings, rest assured of it. I am telling you truly that the best of Brahmanas dwelling in your house will not in any way be dissatisfied..

BORI CE: 03-288-006

यत्प्रियं च द्विजस्यास्य हितं चैव तवानघ
यतिष्यामि तथा राजन्व्येतु ते मानसो ज्वरः

MN DUTT: 02-304-006

यत् प्रियं च द्विजस्यास्य हितं चैव तवानघ
यतिष्यामि तथा राजन् व्येतु ते मानसो ज्वरः

M. N. Dutt: I will pay (particular) attention to what is agreeable to this Brahmana and to what is beneficial to you. Therefore O king, give up your mental anxiety.

BORI CE: 03-288-007

ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते
तारणाय समर्थाः स्युर्विपरीते वधाय च

MN DUTT: 02-304-007

ब्राह्मणा हि महाभागाः पूजिताः पृथिवीपते
तारणाय समर्थाः स्युर्विपरीते वधाय च

M. N. Dutt: The Brahmanas, O lord of the earth, are highly fortunate and when pleased are capable of bestowing salvation. But if displeased, they become (instruments) for destruction.

BORI CE: 03-288-008

साहमेतद्विजानन्ती तोषयिष्ये द्विजोत्तमम्
न मत्कृते व्यथां राजन्प्राप्स्यसि द्विजसत्तमात्

MN DUTT: 02-304-008

साहमेतद् विजानन्ती तोषयिष्ये द्विजोत्तमम्
न मत्कृते व्यथां राजन् प्राप्स्यसि द्विजसत्तमात्

M. N. Dutt: I, who am well aware of this, will propitiate this foremost of Brahmanas, And O king, you will never, for any act of mine, experience any trouble from that most exalted of Brahmanas.

BORI CE: 03-288-009

अपराधे हि राजेन्द्र राज्ञामश्रेयसे द्विजाः
भवन्ति च्यवनो यद्वत्सुकन्यायाः कृते पुरा

MN DUTT: 02-304-009

अपराधेऽपि राजेन्द्र राज्ञामश्रेयसे द्विजाः
भवन्ति च्यवनो यद्वत् सुकन्यायाः कृते पुरा

M. N. Dutt: O foremost of kings, owing to the faults of the kings, the twice-born ones become the instruments of their misfortune as formerly Chyavana had become on account of the acts of Sukanya.

BORI CE: 03-288-010

नियमेन परेणाहमुपस्थास्ये द्विजोत्तमम्
यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति

MN DUTT: 02-304-010

नियमेन परेणाहमुपस्थाये द्विजोत्तमम्
यथा त्वया नरेन्द्रेदं भाषितं ब्राह्मणं प्रति

M. N. Dutt: Agreeably to your instructions with regard to this Brahmana, I will serve him with great regularity, O king of kings."

Corresponding verse not found in BORI CE

MN DUTT: 02-304-011

एवं ब्रुवन्तीं बहुशः परिष्वज्य समर्थ्य च
इति चेति च कर्तव्यं राजा सर्वमथादिश

M. N. Dutt: And when she said thus repeatedly, the king encouraged and embraced her and then instructed her minutely as to what she ought to do.

BORI CE: 03-288-011

राजोवाच
एवमेतत्त्वया भद्रे कर्तव्यमविशङ्कया
मद्धितार्थं कुलार्थं च तथात्मार्थं च नन्दिनि

MN DUTT: 02-304-012

एवमेतत् त्वया भद्रे कर्तव्यमविशङ्कया
मद्धितार्थं तथाऽऽत्मार्थं कुलार्थं चाप्यनिन्दिते

M. N. Dutt: “O gentle and blameless girl, you will act in this way, without any fear, for my welfare, for your good and for the welfare of the race."

BORI CE: 03-288-012

वैशंपायन उवाच
एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः
पृथां परिददौ तस्मै द्विजाय सुतवत्सलः

MN DUTT: 02-304-013

राजोवाच एवमुक्त्वा तु तां कन्यां कुन्तिभोजो महायशाः
पृथां परिददौ तस्मै द्विजाय द्विजवत्सलः

M. N. Dutt: The King said : Saying this, the highly-renowned Kuntibhoja, devoted to the Brahmanas, made over his daughter Pritha to that twice-born one.

BORI CE: 03-288-013

इयं ब्रह्मन्मम सुता बाला सुखविवर्धिता
अपराध्येत यत्किंचिन्न तत्कार्यं हृदि त्वया

MN DUTT: 02-304-014

इयं ब्रह्मन् मम सुता बाला सुखविवर्धिता
अपराध्येत यत् किंचिन्न कार्यं हृदि तत् त्वया

M. N. Dutt: (Saying), “O Brahmana, this is my daughter (Pritha) of tender years and reared in luxury. If she commits any fault, do not mind it.

BORI CE: 03-288-014

द्विजातयो महाभागा वृद्धबालतपस्विषु
भवन्त्यक्रोधनाः प्रायो विरुद्धेष्वपि नित्यदा

MN DUTT: 02-304-015

द्विजातयो महाभागा वृद्धबालतपस्विषु
भवन्त्यक्रोधनाः प्रायो ह्यपराद्धेषु नित्यदा

M. N. Dutt: The highly renowned Brahmanas do not get angry with old men, ascetics and children, even if they repeatedly offend them.

BORI CE: 03-288-015

सुमहत्यपराधेऽपि क्षान्तिः कार्या द्विजातिभिः
यथाशक्ति यथोत्साहं पूजा ग्राह्या द्विजोत्तम

MN DUTT: 02-304-016

सुमहत्यपराधेऽपि क्षान्ति: कार्या द्विजातिभिः
यथाशक्ति यथोत्साहं पूजा चाह्या द्विजोत्तम

M. N. Dutt: The twice-born ones again ought to pardon even a very serious offence; and the best of Brahmanas should accept that worship which is offered to the best of one's ability and exertion.

BORI CE: 03-288-016

तथेति ब्राह्मणेनोक्ते स राजा प्रीतमानसः
हंसचन्द्रांशुसंकाशं गृहमस्य न्यवेदयत्

MN DUTT: 02-304-017

तथेति ब्राह्मणेनोक्तं स राजा प्रीतमानसः
हंसचन्द्रांशुसंकाशं गृहमस्मै न्यवेदयत्

M. N. Dutt: And that Brahmana having said “be it so," the king with a merry mind placed at his disposal a suite of apartments white as the swan or the ray of the moon.

BORI CE: 03-288-017

तत्राग्निशरणे कॢप्तमासनं तस्य भानुमत्
आहारादि च सर्वं तत्तथैव प्रत्यवेदयत्

MN DUTT: 02-304-018

तत्राग्निशरणे क्लृप्तमासनं तस्य भानुमत्
आहारादि च सर्वं तत् तथैव प्रत्यवेदयत्

M. N. Dutt: And in the fire-room the king placed a resplendent seat especially made for him and also all sorts of food and other articles of the same good quality.

BORI CE: 03-288-018

निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने

MN DUTT: 02-304-019

निक्षिप्य राजपुत्री तु तन्द्रीं मानं तथैव च
आतस्थे परमं यत्नं ब्राह्मणस्याभिराधने

M. N. Dutt: And driving away her idleness and pride, the princess began to exert herself with the utmost care for the service of the Brahmana.

BORI CE: 03-288-019

तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती
विधिवत्परिचारार्हं देववत्पर्यतोषयत्

MN DUTT: 02-304-020

तत्र सा ब्राह्मणं गत्वा पृथा शौचपरा सती
विधिवत् परिचारार्ह देववत् पर्यतोषयत्

M. N. Dutt: And going to the Brahmana there in the fire-room) the chaste Pritha, observant of purity, duly ministering to him as if he were a god, pleased him highly.

Home | About | Back to Book 03 Contents | ← Chapter 287 | Chapter 289 →