Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 289

BORI CE: 03-289-001

वैशंपायन उवाच
सा तु कन्या महाराज ब्राह्मणं संशितव्रतम्
तोषयामास शुद्धेन मनसा संशितव्रता

MN DUTT: 02-305-001

वैशम्पायन उवाच सा तु कन्या महाराज ब्राह्मणं संशितव्रतम्
तोषयामास शुद्धेन मनसा संशितव्रता

M. N. Dutt: Vaishampayana said : O great monarch, that damsel observant of vows, began with a pure heart, to propitiate that vow observing Brahmana.

BORI CE: 03-289-002

प्रातरायास्य इत्युक्त्वा कदाचिद्द्विजसत्तमः
तत आयाति राजेन्द्र साये रात्रावथो पुनः

MN DUTT: 02-305-002

प्रातरेष्याम्यथेत्युक्त्वा कदाचिद् द्विजसत्तमः
तत आयाति राजेन्द्र सायं रात्रावथो पुनः

M. N. Dutt: O king of kings, that foremost of Brahmanas sometimes saying “I will come in the morning" made his appearance in the evening or at night.

BORI CE: 03-289-003

तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः
पूजयामास सा कन्या वर्धमानैस्तु सर्वदा

MN DUTT: 02-305-003

तं च सर्वासु वेलासु भक्ष्यभोज्यप्रतिश्रयैः
पूजयामास सा कन्या वर्धमानैस्तु सर्वदा

M. N. Dutt: (But) that damsel at all hours entertained him with excellent food, drink and bed.

BORI CE: 03-289-004

अन्नादिसमुदाचारः शय्यासनकृतस्तथा
दिवसे दिवसे तस्य वर्धते न तु हीयते

MN DUTT: 02-305-004

अन्नादिसमुदाचाराः शय्यासनकृतस्तथा
दिवसे दिवसे तस्य वर्धते न तु हीयते

M. N. Dutt: And her hospitality towards him as regards his food, seat and bed increased rather than decreased day by day.

BORI CE: 03-289-005

निर्भर्त्सनापवादैश्च तथैवाप्रियया गिरा
ब्राह्मणस्य पृथा राजन्न चकाराप्रियं तदा

MN DUTT: 02-305-005

निर्भर्त्सनापवादैश्च ततैवाप्रियया गिरा
ब्राह्मणस्य पृथा राजन् न चकाराप्रियं तदा

M. N. Dutt: Even if the Brahmana reproved, found fault with and spoke harsh words, to her, Pritha did not do anything disagreeable to him.

BORI CE: 03-289-006

व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः
दुर्लभ्यमपि चैवान्नं दीयतामिति सोऽब्रवीत्

MN DUTT: 02-305-006

व्यस्ते काले पुनश्चैति न चैति बहुशो द्विजः
सुदुर्लभमपि ह्यन्नं दीयतामिति सोऽब्रवीत्

M. N. Dutt: At several times the Brahmana came after the appointed time or did never come at all and (on many occasions) asked for food when it could only be procured with utmost difficulty.

BORI CE: 03-289-007

कृतमेव च तत्सर्वं पृथा तस्मै न्यवेदयत्
शिष्यवत्पुत्रवच्चैव स्वसृवच्च सुसंयता

MN DUTT: 02-305-007

कृतमेव च तत् सर्वं यथा तस्मै न्यवेदयत्
शिष्यवत् पुत्रवच्चैव स्वसृवच्च सुसंयता

M. N. Dutt: (But at all these times) Pritha said "everything is ready," and placed the meal before him. And like a disciple, like a daughter or like a sister, with a pure heart.

BORI CE: 03-289-008

यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा
प्रीतिमुत्पादयामास कन्या यत्नैरनिन्दिता

MN DUTT: 02-305-008

यथोपजोषं राजेन्द्र द्विजातिप्रवरस्य सा
प्रीतिमुत्पादयामास कन्यारत्नमनिन्दिता

M. N. Dutt: That faultless jewel of a damsel, O king of kings, caused the satisfaction of that foremost of the Brahmanas as he liked.

BORI CE: 03-289-009

तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः
अवधानेन भूयोऽस्य परं यत्नमथाकरोत्

MN DUTT: 02-305-009

तस्यास्तु शीलवृत्तेन तुतोष द्विजसत्तमः
अवधानेन भूयोऽस्याः परं यत्नमथाकरोत्

M. N. Dutt: That most exalted of the twice-born ones was highly pleased with her manners and character and on account of her ministrations tried his very best for her welfare.

BORI CE: 03-289-010

तां प्रभाते च साये च पिता पप्रच्छ भारत
अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया

MN DUTT: 02-305-010

तां प्रभाते च सायं च पिता पप्रच्छ भारत
अपि तुष्यति ते पुत्रि ब्राह्मणः परिचर्यया

M. N. Dutt: And O Bharata, her father asked her every morning "O daughter, is the Brahmana satisfied with your ministrations?”

BORI CE: 03-289-011

तं सा परममित्येव प्रत्युवाच यशस्विनी
ततः प्रीतिमवापाग्र्यां कुन्तिभोजो महामनाः

MN DUTT: 02-305-011

तं सा परममित्येव प्रत्युवाच यशस्विनी
तत: प्रीतिमवापायां कुन्तिभोजो महामनाः

M. N. Dutt: And that renowned damsel replied “yes very much". Thereupon, the high-minded Kuntibhoja felt a great joy.

BORI CE: 03-289-012

ततः संवत्सरे पूर्णे यदासौ जपतां वरः
नापश्यद्दुष्कृतं किंचित्पृथायाः सौहृदे रतः

MN DUTT: 02-305-012

ततः संवत्सरे पूर्णे यदासौ जपतां वरः
नापश्यद् दुष्कृतं किंचित् पृथायाः सौहृदे रतः

M. N. Dutt: When on the expiration of a whole year, that best of devotees could not find any cause to be dissatisfied with Pritha, devoted to his service.

BORI CE: 03-289-013

ततः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत्
प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे

MN DUTT: 02-305-013

तः प्रीतमना भूत्वा स एनां ब्राह्मणोऽब्रवीत्
प्रीतोऽस्मि परमं भद्रे परिचारेण ते शुभे

M. N. Dutt: That Brahmana, then, with a joyful heart said to her “O gentle and graceful maid, I have been highly pleased with your ministrations.

BORI CE: 03-289-014

वरान्वृणीष्व कल्याणि दुरापान्मानुषैरिह
यैस्त्वं सीमन्तिनीः सर्वा यशसाभिभविष्यसि

MN DUTT: 02-305-014

वरान् वृणीष्व कल्याणि दुरापान् मानुषैरिह
यैस्त्वं सीमन्तिनी: सर्वा यशसाभिभविष्यसि

M. N. Dutt: O auspicious girl, ask for (such) a boon as is very difficult for men to receive in this word, by virtue of which you will be able to ecclipse all the ladies in fame.

BORI CE: 03-289-015

कुन्त्युवाच
कृतानि मम सर्वाणि यस्या मे वेदवित्तम
त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम

MN DUTT: 02-305-015

कुन्त्युवाच कृतानि मम सर्वाणि यस्या मे वेदवित्तम
त्वं प्रसन्नः पिता चैव कृतं विप्र वरैर्मम

M. N. Dutt: Kunti said: O best of those versed in the Vedas, all my desires have been gratified in as much as you as well as my father are pleased with me. So, O Brahmana, I think I have already received boons.

BORI CE: 03-289-016

ब्राह्मण उवाच
यदि नेच्छसि भद्रे त्वं वरं मत्तः शुचिस्मिते
इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम्

MN DUTT: 02-305-016

ब्राह्मण उवाच यदि नेच्छसि मत्तस्त्वं वरं भद्रे शुचिस्मिते
इमं मन्त्रं गृहाण त्वमाह्वानाय दिवौकसाम्

M. N. Dutt: The Brahmana said: O gentle girl of sweet smiles, if you do not desire for boons from me, then take this Mantra for invoking the gods.

BORI CE: 03-289-017

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि
तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति

MN DUTT: 02-305-017

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि
तेन तेन वशे भद्रे स्थातव्यं ते भविष्यति

M. N. Dutt: Whatever god you may invoke by (uttering) this Mantra, he will be, O gentle girl, quite under your control.

BORI CE: 03-289-018

अकामो वा सकामो वा न स नैष्यति ते वशम्
विबुधो मन्त्रसंशान्तो वाक्ये भृत्य इवानतः

MN DUTT: 02-305-018

अकामो वा सकामो वा स समेष्यति ते वशे
विबुधो मत्रसंशान्तो भवेद् भृत्य इवानतः

M. N. Dutt: Whether he desires or not, that god, (whom you may invoke) by virtue of the mantra (will come to you) in a gentle guise and like a slave will be subject to you.

BORI CE: 03-289-019

वैशंपायन उवाच
न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता
तं वै द्विजातिप्रवरं तदा शापभयान्नृप

MN DUTT: 02-305-019

वैशम्पायन उवाच न शशाक द्वितीयं सा प्रत्याख्यातुमनिन्दिता
तं वै द्विजातिप्रवरं तदा शापभयानृप

M. N. Dutt: Vaishampayana said : Then O king, afraid of being cursed by that foremost of the twice-born ones, that faultless girl could not refuse him a second time.

BORI CE: 03-289-020

ततस्तामनवद्याङ्गीं ग्राहयामास वै द्विजः
मन्त्रग्रामं तदा राजन्नथर्वशिरसि श्रुतम्

MN DUTT: 02-305-020

ततस्तामनवद्याङ्गीं चाहयामास स द्विजः
मन्त्रग्राम तदा राजन्नथर्वशिरसि श्रुतम्

M. N. Dutt: Then, O monarch, that Brahmana initiated that girl of faultless proportions into the Mantras, placed in the beginning of the Atharvaveda.

BORI CE: 03-289-021

तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह
उषितोऽस्मि सुखं राजन्कन्यया परितोषितः

BORI CE: 03-289-022

तव गेहे सुविहितः सदा सुप्रतिपूजितः
साधयिष्यामहे तावदित्युक्त्वान्तरधीयत

MN DUTT: 02-305-021

तं प्रदाय तु राजेन्द्र कुन्तिभोजमुवाच ह
उषितोऽस्मि सुखं राजन् कन्यया परितोषितः
तव गेहेषु विहितः सदा सुप्रतिपूजितः
साधयिष्यामहे तावदित्युक्त्वान्तरधीयत
२२

M. N. Dutt: O lord of kings, having thus initiated her (into the mantras), he said to Kuntibhoja, “O Monarch, being always duly worshipped and gratified by your daughter I have lived happily in your house. I will now depart". Saying this he vanished away.

BORI CE: 03-289-023

स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा
बभूव विस्मयाविष्टः पृथां च समपूजयत्

MN DUTT: 02-305-022

स तु राजा द्विजं दृष्ट्वा तत्रैवान्तर्हितं तदा
बभूव विस्मयाविष्टः पृथां च समपूजयत्

M. N. Dutt: The king was wonder-struck at beholding him vanish at that very spot. He then properly adored Pritha.

Home | About | Back to Book 03 Contents | ← Chapter 288 | Chapter 290 →