Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 290

BORI CE: 03-290-001

वैशंपायन उवाच
गते तस्मिन्द्विजश्रेष्ठे कस्मिंश्चित्कालपर्यये
चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम्

MN DUTT: 02-306-001

वैशम्पायन उवाच गते तस्मिन् द्विजश्रेष्ठे कस्मिंश्चित् कारणान्तरे
चिन्तयामास सा कन्या मन्त्रग्रामबलाबलम्

M. N. Dutt: That best of the twice-born ones having gone away on some other business, the maiden began to think of the efficacy or otherwise of the Mantras.

BORI CE: 03-290-002

अयं वै कीदृशस्तेन मम दत्तो महात्मना
मन्त्रग्रामो बलं तस्य ज्ञास्ये नातिचिरादिव

MN DUTT: 02-306-002

अयं वै कीदृशस्तेन मम दत्तो महात्मना
मन्त्रचामो बलं तस्य ज्ञास्ये नातिचिरादिति

M. N. Dutt: "Of what manner are these Mantras imparted to me by that high-souled one? I shall soon test their efficacy."

BORI CE: 03-290-003

एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया
व्रीडिता साभवद्बाला कन्याभावे रजस्वला

MN DUTT: 02-306-003

एवं संचिन्तयन्ती सा ददर्शर्तुं यदृच्छया
वीडिता साभवद् बाला कन्याभावे रजस्वला

M. N. Dutt: While thus musing (within herself) she suddenly perceived that she attained puberty. Having attained maturity during her maidenhood, the girl was covered with shame.

BORI CE: 03-290-004

अथोद्यन्तं सहस्रांशुं पृथा दीप्तं ददर्श ह
न ततर्प च रूपेण भानोः संध्यागतस्य सा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-306-004

ततो हर्म्यतलस्था सा महार्हशयनोचिता
प्राच्यां दिशि समुद्यन्तं ददर्शादित्यमण्डलम्

M. N. Dutt: And as she was seated on a costly bed in her room she beheld the sun's disc rising in the east.

Corresponding verse not found in BORI CE

MN DUTT: 02-306-005

तत्र बद्धमनोदृष्टिरभवत् सा सुमध्यमा
न चातप्यत रूपेण भानोः संध्यागतस्य सा

M. N. Dutt: And both the mind and the eye of that slender-waisted girl were steadfastly fixed on the solar orb. She did not feel satiety at beholding the beauty of the morning sun.

BORI CE: 03-290-005

तस्या दृष्टिरभूद्दिव्या सापश्यद्दिव्यदर्शनम्
आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम्

MN DUTT: 02-306-006

तस्या दृष्टिरभूद् दिव्या सापश्यद् दिव्यदर्शनम्
आमुक्तकवचं देवं कुण्डलाभ्यां विभूषितम्

M. N. Dutt: She was, then, all on a sudden gifted with celestials sight. And she perceived the deity of divine form clad in armour and decked with ear-rings.

BORI CE: 03-290-006

तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप
आह्वानमकरोत्साथ तस्य देवस्य भामिनी

MN DUTT: 02-306-007

तस्याः कौतूहलं त्वासीन्मन्त्रं प्रति नराधिप
आह्वानमकरोत् साथ तस्य देवस्य भाविनी

M. N. Dutt: O lord of men, her curiosity was then excited to test the efficacy of the Mantras; and the maiden made up her mind to invoke that god.

BORI CE: 03-290-007

प्राणानुपस्पृश्य तदा आजुहाव दिवाकरम्
आजगाम ततो राजंस्त्वरमाणो दिवाकरः

MN DUTT: 02-306-008

प्राणानुपस्पृश्य तदा ह्याजुहाव दिवाकरम्
आजगाम ततो राजंस्त्वरमाणो दिवाकरः

M. N. Dutt: Having gone through Pranayam, she invoked the author of the day. And, O king, the sun too speedily appeared before her.

BORI CE: 03-290-008

मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव
अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव

MN DUTT: 02-306-009

मधुपिङ्गो महाबाहुः कम्बुग्रीवो हसन्निव
अङ्गदी बद्धमुकुटो दिशः प्रज्वालयन्निव

M. N. Dutt: His complexion was yellow like honey, he had mighty arms and his neck resembled a conch. And wearing bracelets and a diadem he came as if setting ablaze all the directions.

BORI CE: 03-290-009

योगात्कृत्वा द्विधात्मानमाजगाम तताप च
आबभाषे ततः कुन्तीं साम्ना परमवल्गुना

MN DUTT: 02-306-010

योगात् कृत्वा द्विधाऽऽत्मानमाजगाम तताप च
आबभाषे ततः कुन्ती साम्ना परमवल्गुना

M. N. Dutt: Having recourse to Yoga he divided himself in twain, one of which began to impart heat and the other appeared (before Kunti). He then addressed Kunti in very sweet words thus,

BORI CE: 03-290-010

आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः
किं करोम्यवशो राज्ञि ब्रूहि कर्ता तदस्मि ते

MN DUTT: 02-306-011

आगतोऽस्मि वशं भद्रे तव मन्त्रबलात्कृतः
किं करोमि वशो राज्ञि ब्रूहि कर्ता तदस्मि ते

M. N. Dutt: Gentle lady, drawn by the power of your Mntras, I have come under your power. Now that I have been subject to your power, tell me, Queen, what I shall do. I shall do whatever you may command me.

BORI CE: 03-290-011

कुन्त्युवाच
गम्यतां भगवंस्तत्र यतोऽसि समुपागतः
कौतूहलात्समाहूतः प्रसीद भगवन्निति

MN DUTT: 02-306-012

कुन्त्युवाच गम्यतां भगवंस्तत्र यत एवागतो ह्यसि
कौतूहलात् समाहूतः प्रसीद भगवन्निति

M. N. Dutt: Kunti said: O god, go to that place from which you have come. It is through curiosity that you have been invoked. O worshipful one, pardon me (for my folly).

BORI CE: 03-290-012

सूर्य उवाच
गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे
न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा

MN DUTT: 02-306-013

सूर्य उवाच गमिष्येऽहं यथा मां त्वं ब्रवीषि तनुमध्यमे
न तु देवं समाहूय न्याय्यं प्रेषयितुं वृथा

M. N. Dutt: Surya said : O slender-waisted damsel, I will go away as you tell me. (But) it is not proper to send away a deity in vain after having invoked him.

BORI CE: 03-290-013

तवाभिसंधिः सुभगे सूर्यात्पुत्रो भवेदिति
वीर्येणाप्रतिमो लोके कवची कुण्डलीति च

MN DUTT: 02-306-014

तवाभिसंधिः सुभगे सूर्यात् पुत्रो भवेदिति
वीर्येणाप्रतिमो लोके कवची कुण्डलीति च

M. N. Dutt: O fortunate damsel, your desire is to have from Surya a son, of unrivalled prowess in the world and furnished with a coat-of-mail and ear-rings.

BORI CE: 03-290-014

सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि
उत्पत्स्यति हि पुत्रस्ते यथासंकल्पमङ्गने

MN DUTT: 02-306-015

सा त्वमात्मप्रदानं वै कुरुष्व गजगामिनि
उत्पत्स्यति हि पुत्रस्ते यथासंकल्पमङ्गने

M. N. Dutt: O maid, endued with the gait of an elephant, surrender yourself to me. O damsel, you will then, have a son as you desire.

BORI CE: 03-290-015

अथ गच्छाम्यहं भद्रे त्वयासंगम्य सुस्मिते
शप्स्यामि त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 02-306-016

अथ गच्छाम्यहं भद्रे त्वया संगम्य सुस्मिते
यदि त्वं वचनं नाद्य करिष्यसि मम प्रियम्
शपिष्ये त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते
त्वत्कृते तान् प्रधक्ष्यामि सर्वानपि न संशयः

M. N. Dutt: O damsel of sweet siniles, I will go away after having enjoyed you. If you today do not comply with my words and gratify my desire, I will angrily curse you, that Brahmana and your father also. And I will undoubtedly consume them all for your fault.

BORI CE: 03-290-016

त्वत्कृते तान्प्रधक्ष्यामि सर्वानपि न संशयः
पितरं चैव ते मूढं यो न वेत्ति तवानयम्

BORI CE: 03-290-017

तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात्तव
शीलवृत्तमविज्ञाय धास्यामि विनयं परम्

BORI CE: 03-290-018

एते हि विबुधाः सर्वे पुरंदरमुखा दिवि
त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि

BORI CE: 03-290-019

पश्य चैनान्सुरगणान्दिव्यं चक्षुरिदं हि ते
पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम्

MN DUTT: 02-306-016

अथ गच्छाम्यहं भद्रे त्वया संगम्य सुस्मिते
यदि त्वं वचनं नाद्य करिष्यसि मम प्रियम्
शपिष्ये त्वामहं क्रुद्धो ब्राह्मणं पितरं च ते
त्वत्कृते तान् प्रधक्ष्यामि सर्वानपि न संशयः

MN DUTT: 02-306-017

पितरं चैव ते मूढं यो न वेत्ति तवानयम्
तस्य च ब्राह्मणस्याद्य योऽसौ मन्त्रमदात् तव

MN DUTT: 02-306-018

शीलवृत्तमविज्ञाय धास्यामि विनयं परम्
एते हि विबुधाः सर्वे पुरन्दरमुखा दिवि
त्वया प्रलब्धं पश्यन्ति स्पयन्त इव भाविनि
पश्य चैनान् सुरगणान् दिव्यं चक्षुरिदं हि ते
पूर्वमेव मया दत्तं दृष्टवत्यसि येन माम्

M. N. Dutt: O damsel of sweet siniles, I will go away after having enjoyed you. If you today do not comply with my words and gratify my desire, I will angrily curse you, that Brahmana and your father also. And I will undoubtedly consume them all for your fault. I will severely chastise both your stupid father who is unaware of this offence on your part and that Brahmana who, without knowing your character and manners has imparted the mantras to you. All the gods in heaven with Purandara at their head. O lady, seeing me deceived by you are laughing at me. Behold those celestials with your divine sight, which I bestowed on you before, in virtue of which you were able to see me.

BORI CE: 03-290-020

वैशंपायन उवाच
ततोऽपश्यत्त्रिदशान्राजपुत्री; सर्वानेव स्वेषु धिष्ण्येषु खस्थान्
प्रभासन्तं भानुमन्तं महान्तं; यथादित्यं रोचमानं तथैव

MN DUTT: 02-306-019

वैशम्पायन उवाच ततोऽपश्यत् त्रिदशान् राजपुत्री सर्वानेव स्वेषु धिष्ण्येषु खस्थान्
प्रभावन्तं भानुमन्तं महान्तं यथाऽऽदित्यं रोचमानांस्तथैव

M. N. Dutt: Vaishampayana said : Then the king's daughter, saw in the heavens those celestials stationed in their respective places, as she had seen before Aditya endued with rays and great effulgence.

BORI CE: 03-290-021

सा तान्दृष्ट्वा व्रीडमानेव बाला; सूर्यं देवी वचनं प्राह भीता
गच्छ त्वं वै गोपते स्वं विमानं; कन्याभावाद्दुःख एषोपचारः

MN DUTT: 02-306-020

सा तान् दृष्ट्वा वीडमानेव बाला सूर्यं देवी वचनं प्राह भीता
गच्छ त्वं वै गोपते स्वं विमानं कन्याभावाद् दुःख एवापचारः

M. N. Dutt: Beholding them, the maiden was covered with shame. And being alarmed, the damsel spoke these words to Surya “O lord of rays, go to your own place. This outrage on your part is greatly distressing to me as I am a maiden.

BORI CE: 03-290-022

पिता माता गुरवश्चैव येऽन्ये; देहस्यास्य प्रभवन्ति प्रदाने
नाहं धर्मं लोपयिष्यामि लोके; स्त्रीणां वृत्तं पूज्यते देहरक्षा

MN DUTT: 02-306-021

पिता माता गुरवश्चैव येऽन्ये देहस्यास्य प्रभवन्ति प्रदाने
नाहं धर्म लोपयिष्यामि लोके स्त्रीणां वृत्तं पूज्यते देहरक्षा

M. N. Dutt: Father, mother and other superiors only are competent to bestow my person. I will not surrender my virtue. In this world keeping their bodies (pure) is considered to be the highest duty on the part of women.

BORI CE: 03-290-023

मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो
बाल्याद्बालेति कृत्वा तत्क्षन्तुमर्हसि मे विभो

MN DUTT: 02-306-022

मया मन्त्रबलं ज्ञातुमाहूतस्त्वं विभावसो
बाल्याद् बालेति तत् कृत्वा क्षन्तुमर्हसि मे विभो
२४

M. N. Dutt: O deity possessed of the wealth of effulgence, in order to test the potency of the Mantras, I have, through mere childish curiosity, invoked you. O god, you should pardon me, considering that it has been done by a mere girl."

BORI CE: 03-290-024

सूर्य उवाच
बालेति कृत्वानुनयं तवाहं; ददानि नान्यानुनयं लभेत
आत्मप्रदानं कुरु कुन्तिकन्ये; शान्तिस्तवैवं हि भवेच्च भीरु

MN DUTT: 02-306-023

सूर्य उवाच बालेति कृत्वानुनयं तवाह ददानि नान्यानुनयं लभेत
आत्मप्रदानं कुरु कुन्तिकन्ये शान्तिस्तवैवं हि भवेच्च भीरु

M. N. Dutt: Surya said: It is on the consideration that you are a mere girl, that I am entreating you (thus). But others can not expect this from me. O damsel, O Kunti, surrender your person to me. O timid girl, you wil, then surely attain to peacefulness.

Corresponding verse not found in BORI CE

MN DUTT: 02-306-024

न चापि गन्तुं युक्तं हि मया मिथ्याकृतेन वै
असमेत्य त्वया भीरु मन्त्राहूतेन भाविनि

M. N. Dutt: O timid girl, when you have invoked me by the help of the mantras, I should not go away in vain without enjoying you.

BORI CE: 03-290-025

न चापि युक्तं गन्तुं हि मया मिथ्याकृतेन वै
गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम्
सर्वेषां विबुधानां च वक्तव्यः स्यामहं शुभे

MN DUTT: 02-306-025

गमिष्याम्यनवद्याङ्गि लोके समवहास्यताम्
सर्वेषां विबुधानां च वक्तव्यः स्यां तथा शुभे

M. N. Dutt: If, O damsel of faultless proportions, I go away (thus), I shall be the laughing stock of the whole world and an object of ridicule with the celestials.

BORI CE: 03-290-026

सा त्वं मया समागच्छ पुत्रं लप्स्यसि मादृशम्
विशिष्टा सर्वलोकेषु भविष्यसि च भामिनि

MN DUTT: 02-306-026

सा त्वं मया समागच्छ लप्स्यसे मादृशं सुतम्
विशिष्टा सर्वलोकेषु भविष्यसि न संशयः

M. N. Dutt: Therefore, surrender yourself to me. You will then have a son like myself and will undoubtedly be extolled in all the worlds.

Home | About | Back to Book 03 Contents | ← Chapter 289 | Chapter 291 →