Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 291

BORI CE: 03-291-001

वैशंपायन उवाच
सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी

MN DUTT: 02-307-001

वैशम्पायन उवाच सा तु कन्या बहुविदं ब्रुवन्ती मधुरं वचः
अनुनेतुं सहस्रांशुं न शशाक मनस्विनी

M. N. Dutt: Vaishampayana said : Though that high-minded damsel spoke very many sweet words (to Surya) she could by no means soften him of a thousand rays.

BORI CE: 03-291-002

न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम्
भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम्

MN DUTT: 02-307-002

न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम्
भीता शापात् ततो राजन् दध्यौ दीर्घमथान्तरम्

M. N. Dutt: And when all the entreaties of that maiden to the dispeller of darkness were unavailing, afraid of her curse she long meditated thus

BORI CE: 03-291-003

अनागसः पितुः शापो ब्राह्मणस्य तथैव च
मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः

MN DUTT: 02-307-003

अनागसः पितुः शापो ब्राह्मणस्य तथैव च
मनिमित्तः कथं न स्यात् क्रुद्धादस्माद् विभावसोः

M. N. Dutt: “How may my unoffending father and that Brahmana be saved from the curse of the wrathful Vibhavasu on my account?

BORI CE: 03-291-004

बालेनापि सता मोहाद्भृशं सापह्नवान्यपि
नात्यासादयितव्यानि तेजांसि च तपांसि च

MN DUTT: 02-307-004

बालेनापि सता मोहाद् भृशं पापकृतान्यपि
नाभ्यासादयितव्यानि तेजांसि च तपांसि च

M. N. Dutt: Although energy and asceticism destructive of sins, yet even honest persons of tender years, through foolishness ought not to draw them near.

BORI CE: 03-291-005

साहमद्य भृशं भीता गृहीता च करे भृशम्
कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम्

MN DUTT: 02-307-005

साहमद्य भृशं भीता गृहीता च करे भृशम
कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम्

M. N. Dutt: are (By acting foolishly) I have been today seriously alarmed and have been placed entirely in the power (of Surya). How can I myself (without the consent of my guardians) do this sinful act, the surrender of my person (to him)"?

BORI CE: 03-291-006

सैवं शापपरित्रस्ता बहु चिन्तयती तदा
मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः

MN DUTT: 02-307-006

वैशम्पायन उवाच सा वै शापपरित्रस्ता बहु चिन्तयती हृदा
मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः

M. N. Dutt: Vaishampayana said : Afraid of (his) curse she reflected much in her mind. Her limbs were quite paralysed and she was repeatedly at a loss as to how to act.

BORI CE: 03-291-007

तं देवमब्रवीद्भीता बन्धूनां राजसत्तम
व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते

MN DUTT: 02-307-007

तं देवमब्रवीद् भीता बन्धूनां राजसत्तम
व्रीडाविह्वलया वाचा शापत्रस्ता विशाम्पते

M. N. Dutt: Oforemost of kings, O lord of the world, afraid of the censure of her friends and afflicted with the fear of curse, she spoke to that deity these words tremulous with bashfulness.

BORI CE: 03-291-008

कुन्त्युवाच
पिता मे ध्रियते देव माता चान्ये च बान्धवाः
न तेषु ध्रियमाणेषु विधिलोपो भवेदयम्

MN DUTT: 02-307-008

कुन्त्युवाच पिता मे ध्रियते देव माता चान्ये च बान्धवाः
न तेषु ध्रियमाणेषु विधिलोपो भवेदयम्

M. N. Dutt: Kunti said: O god, my father is alive and so also my mother and friends. And since they are (still) living, this violation of duty (on my part) is not allowable.

BORI CE: 03-291-009

त्वया मे संगमो देव यदि स्याद्विधिवर्जितः
मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत्ततः

MN DUTT: 02-307-009

त्वया तु संगमो देव यदि स्याद् विधिवर्जितः
मन्निमित्तं कुलस्यास्य लोके कीर्तिनशेत् ततः

M. N. Dutt: If, O god, I hold this unlawful intercourse with you, then the reputation of this race will be destroyed for my sake.

BORI CE: 03-291-010

अथ वा धर्ममेतं त्वं मन्यसे तपतां वर
ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम्

MN DUTT: 02-307-010

अथवा धर्ममेतं त्वं मन्यसे तपतां वर
ऋते प्रदानाद् बन्धुभ्यस्तव कामं करोम्यहम्

M. N. Dutt: Or if you consider it a virtue, I will then, O best of those that shed heat, gratify your desire even without being given away to you by my friends.

BORI CE: 03-291-011

आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम्
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम्

MN DUTT: 02-307-011

आत्मप्रदानं दुधर्ष तव कृत्वा सती त्वहम्
त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम्

M. N. Dutt: As O irrepressible one, the virtue, the reputation, the renown and the life of all embodied beings are established in you, may I remain chaste after having yielded my person to you.

BORI CE: 03-291-012

सूर्य उवाच
न ते पिता न ते माता गुरवो वा शुचिस्मिते
प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः

MN DUTT: 02-307-012

सूर्य उवाच न ते पिता न ते माता गुरवो वा शुचिस्मिते
प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः

M. N. Dutt: Surya said: O beautiful damsel of sweet smiles, neither your father, nor your mother nor your superiors are competent to bestow you. May you be happy. Hear what I say.

BORI CE: 03-291-013

सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि
तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि

MN DUTT: 02-307-013

सर्वान् कामयते यस्मात् कमेर्धातोश्च भाविनि
तस्मात् कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि

M. N. Dutt: O damsel, the term Kanya, derived from the root Kama (to desire) is applied to a maiden, because she desires (in have intercourse with) every body. Therefore, fair-hipped girl of excellent complexion, she is free (to act as she chooses) in this world.

BORI CE: 03-291-014

नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि
अधर्मं कुत एवाहं चरेयं लोककाम्यया

MN DUTT: 02-307-014

नाधर्मश्चरितः कश्चित् त्वया भवति भाविनि
अधर्मं कुत एवाहं वरेयं लोककाम्यया

M. N. Dutt: You will, O beauteous girl, on no account fall away from virtue (by satisfying my desire). How can I, who seek the welfare of everybody commit an act of sin?

BORI CE: 03-291-015

अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः

MN DUTT: 02-307-015

अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि
स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः

M. N. Dutt: O fair complexioned girl, it is the human nature that all men and women should be without restraint. And it is asserted that the contrary (condition) is (its) perversion.

BORI CE: 03-291-016

सा मया सह संगम्य पुनः कन्या भविष्यसि
पुत्रश्च ते महाबाहुर्भविष्यति महायशाः

MN DUTT: 02-307-016

सा मया सह संगम्य पुनः कन्या भविष्यसि
पुत्रश्च ते महाबाहुर्भविष्यति महायशाः

M. N. Dutt: You will also remain a virgin even after having held intercourse with me and your son will be of mighty arms and high renown.

BORI CE: 03-291-017

कुन्त्युवाच
यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोपह
कुण्डली कवची शूरो महाबाहुर्महाबलः

MN DUTT: 02-307-017

कुन्त्युवाच यदि पुत्रो मम भवेत् त्वत्तः सर्वतमोनुद
कुण्डली कवची शूरो महाबाहुर्महाबलः

M. N. Dutt: Kunti said : O dispeller of all darkness, if I have a son by powerful and furnished with a coat-of-mail and ear-rings.

BORI CE: 03-291-018

सूर्य उवाच
भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत्
उभयं चामृतमयं तस्य भद्रे भविष्यति

MN DUTT: 02-307-018

सूर्य उवाच भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत्
उभयं चामृतमयं तस्य भद्रे भविष्यति

M. N. Dutt: Surya said : Gentle maiden, your (son) will be mightyarmed, furnished with ear-rings and an impenetrable and celestials armour made of Amrita.

BORI CE: 03-291-019

कुन्त्युवाच
यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम्
मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि

BORI CE: 03-291-020

अस्तु मे संगमो देव यथोक्तं भगवंस्त्वया
त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत्स च

MN DUTT: 02-307-019

कुन्त्युवाच यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम्
मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि
अस्तु मे सङ्गमो देव यथोक्तं भगवंस्त्वया
त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत् स च

M. N. Dutt: Kunti said: If both the ear-rings and the armour of the son you will beget on me, be made of Amrita, then, O god, you may enjoy me, as your worshipful self has said. And may he (the son) be powerful, beautiful, strong energetic and virtuous like you.

BORI CE: 03-291-021

सूर्य उवाच
अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि
तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम्

MN DUTT: 02-307-020

सूर्य उवाच अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि
तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम्

M. N. Dutt: Surya said: O queen, O beauteous and timid damsel, I will bestow on him these ear-rings which were given to me by Aditi and also this excellent armour.

BORI CE: 03-291-022

पृथोवाच
परमं भगवन्देव संगमिष्ये त्वया सह
यदि पुत्रो भवेदेवं यथा वदसि गोपते

MN DUTT: 02-307-021

कुन्त्युवाच परमं भगवन्नेवं संगमिष्ये त्वया सह
यदि पुत्रो भवेदेवं यथा वदसि गोपते

M. N. Dutt: Kunti said: O adorable one, it is very well. O lord of rays, if I have such a son as you say, then I snall giatify your desire.

BORI CE: 03-291-023

वैशंपायन उवाच
तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहंगमः
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम्

MN DUTT: 02-307-022

वैशम्पायन उवाच तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः
स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम्

M. N. Dutt: Vaishampayana said : Having said to her "be it so” that ranger of sky, the enemy of Svarbhanu, with his soul absorbed in yoga entered into Kunti and touched her on the naval.

BORI CE: 03-291-024

ततः सा विह्वलेवासीत्कन्या सूर्यस्य तेजसा
पपाताथ च सा देवी शयने मूढचेतना

MN DUTT: 02-307-023

ततः सा विह्वलेवासीत् कन्या सूर्यस्य तेजसा
पपात चाथ सा देवी शयने मूढचेतना

M. N. Dutt: Thereupon, that damsel became stupefied by the energy of the sun and fell down on her bed insensible.

BORI CE: 03-291-025

सूर्य उवाच
साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि
सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि

MN DUTT: 02-307-024

सूर्य उवाच साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि
सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि

M. N. Dutt: Surya said : O fair-hipped maiden, I shall now disappear. You will give birth to a son who will be the foremost of all wielders of arms.

BORI CE: 03-291-026

वैशंपायन उवाच
ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत्
एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम्

MN DUTT: 02-307-025

वैशम्पायन उवाच ततः सा वीडिता बाला तदा सूर्यमथाब्रवीत्
एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम्

M. N. Dutt: Vaishampayana said : Then, O king of kings, that maiden said bashfully to the highly resplendent Surya who was about to go away “may it be so."

BORI CE: 03-291-027

इति स्मोक्ता कुन्तिराजात्मजा सा; विवस्वन्तं याचमाना सलज्जा
तस्मिन्पुण्ये शयनीये पपात; मोहाविष्टा भज्यमाना लतेव

MN DUTT: 02-307-026

इति स्मोक्ता कुन्तिराजात्मजा सा विवस्वन्तं याचमाना सलज्जा
तस्मिन् पुण्ये शयनीये पपात मोहाविष्टा भज्यमाना लतेव

M. N. Dutt: Thus the daughter of Kuntiraja, having bashfully asked for a son from Vivasvata fell down unconscious on her auspicious bed like a broken creeper.

BORI CE: 03-291-028

तां तिग्मांशुस्तेजसा मोहयित्वा; योगेनाविश्यात्मसंस्थां चकार
न चैवैनां दूषयामास भानुः; संज्ञां लेभे भूय एवाथ बाला

MN DUTT: 02-307-027

तिग्मांशुस्तां तेजसा मोहयित्वा योगेनाविश्यात्मसंस्थां चकार
न चैवैनां दूषयामास भानुः संज्ञां लेभे भूय एवाथ बाला

M. N. Dutt: And that deity of hot rays making her insensible by his energy placed himself within her by his yoga power. But Bhanu did not corrupt her. The girl, then (i.e. when the sun had departed) recovered her senses.

Home | About | Back to Book 03 Contents | ← Chapter 290 | Chapter 292 →