Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 292

BORI CE: 03-292-001

वैशंपायन उवाच
ततो गर्भः समभवत्पृथायाः पृथिवीपते
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे

MN DUTT: 02-308-001

वैशम्पायन उवाच ततो गर्भः समभवत् पृथायाः पृथिवीपते
शुक्ले दशोत्तरे पक्षे तारापतिरिवाम्बरे

M. N. Dutt: Vaishampayana said : Then, O lord of the earth, like the lord of the stars in the heavens, Pritha conceived a son on the first day of the lighted fortnight during the tenth month.

BORI CE: 03-292-002

सा बान्धवभयाद्बाला तं गर्भं विनिगूहती
धारयामास सुश्रोणी न चैनां बुबुधे जनः

MN DUTT: 02-308-002

सा बान्धवभयाद् बाला गर्भं तं विनिगूहती
धारयामास सुश्रोणी न चैनां बुबुधे जनः

M. N. Dutt: That fair-hipped damsel afraid of the censure of her friends concealed her pregnancy, so that no body was aware of her real state.

BORI CE: 03-292-003

न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते
कन्यापुरगतां बालां निपुणां परिरक्षणे

MN DUTT: 02-308-003

न हि तां वेद नार्यन्या काचिद् धात्रेयिकामृते
कन्यापुरगतां बालां निपुणां परिरक्षणे

M. N. Dutt: And as that girl lived in the apartments of maidens, no other women knew her condition except her nurse's daughter who was wellskilled in ministrations.

BORI CE: 03-292-004

ततः कालेन सा गर्भं सुषुवे वरवर्णिनी
कन्यैव तस्य देवस्य प्रसादादमरप्रभम्

MN DUTT: 02-308-004

ततः कालेन सा गर्भं सुषुवे वरवर्णिनी
कन्यैव तस्य देवस्य प्रसादादमरप्रभम्

M. N. Dutt: (And) in time that damsel of excellent complexion by the favour of that god, Surya, was delivered of a son beautiful as a celestials.

BORI CE: 03-292-005

तथैव बद्धकवचं कनकोज्ज्वलकुण्डलम्
हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा

MN DUTT: 02-308-005

तथैवाबद्धकवचं काकोज्ज्वलकुण्डलम्
हर्यक्षं वृषभस्कन्धं यथास्य पितरं तथा

M. N. Dutt: And like his father he was clad in armour, adorned with brilliant golden ear-rings, endued with leonine eyes and bovine shoulders.

BORI CE: 03-292-006

जातमात्रं च तं गर्भं धात्र्या संमन्त्र्य भामिनी
मञ्जूषायामवदधे स्वास्तीर्णायां समन्ततः

BORI CE: 03-292-007

मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा
श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत्

MN DUTT: 02-308-006

जातमात्रं च तं गर्भ धान्या सम्मन्य भाविनी
मञ्जूषायां समाधाय स्वास्तीर्णायां समन्ततः
मधूच्छिष्टस्थितायां सा सुखायां रुदती तथा
श्लक्ष्णायां सुपिधानायामश्वनद्यामवासृजत्

M. N. Dutt: And as soon as her delivery took place that girl, in consultation with her nurse, placed her child in a water-proof basket, covered all over with sheets, made of wicker work, smooth, comfortable and furnished with a beautiful pillow. And with tearful eyes she consigned it to the (waters of) the river Ashva.

BORI CE: 03-292-008

जानती चाप्यकर्तव्यं कन्याया गर्भधारणम्
पुत्रस्नेहेन राजेन्द्र करुणं पर्यदेवयत्

MN DUTT: 02-308-007

जानती चाप्यकर्तव्यं कन्याया गर्भधारणम्
पुत्रस्नेहेन सा राजन् करुणं पर्यदेवयत्

M. N. Dutt: O king of kings, though she knew that it was not proper for a maiden to be big with child, yet from her affection towards the child she wept bitterly.

BORI CE: 03-292-009

समुत्सृजन्ती मञ्जूषामश्वनद्यास्तदा जले
उवाच रुदती कुन्ती यानि वाक्यानि तच्छृणु

MN DUTT: 02-308-008

समुत्सृजन्ती मञ्जूषामश्वनद्यां तदा जले
उवाच रुदती कुन्ती यौनि वाक्यानि तच्छृणु

M. N. Dutt: And hear the words which Kunti uttered while she, weeping bitterly, consigned the basket to the waters of the river Ashva.

BORI CE: 03-292-010

स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रक
दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये

MN DUTT: 02-308-009

स्वस्ति ते चान्तरिक्षेभ्यः पार्थिवेभ्यश्च पुत्रका दिव्येभ्यश्चैव भूतेभ्यस्तथा तोयचराश्च ये

M. N. Dutt: "O son, may all the creatures inhabiting the firmament, the earth, the celestials regions and the water contribute to your welfare.

BORI CE: 03-292-011

शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः
आगमाश्च तथा पुत्र भवन्त्वद्रोहचेतसः

MN DUTT: 02-308-010

शिवास्ते सन्तु पन्थानो मा च ते परिपन्थिनः
आगताच तथा पुत्र भवन्त्वद्रोहचेतसः

M. N. Dutt: May all your ways be auspicious and unobstructed. And, O son, may the minds of those that may meet with you, be not inclined to enmity towards you.

BORI CE: 03-292-012

पातु त्वां वरुणो राजा सलिले सलिलेश्वरः
अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा

MN DUTT: 02-308-011

पातु त्वां वरुणो राजा सलिले सलिलेश्वरः
अन्तरिक्षेऽन्तरिक्षस्थः पवनः सर्वगस्तथा

M. N. Dutt: On the waters may king Varuna, the lord of waters, protect you. And similarly may Pavana (the wind-god) who ranges in the sky and wanders everywhere protect you in the sky.

BORI CE: 03-292-013

पिता त्वां पातु सर्वत्र तपनस्तपतां वरः
येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल

MN DUTT: 02-308-012

पिता त्वां पातु सर्वत्र तपनस्तपतां वरः
येन दत्तोऽसि मे पुत्र दिव्येन विधिना किल

M. N. Dutt: O son, may your father, the foremost of those that shed heat and by whom you have been begotten on me by the ordinance of Destiny preserve you everywhere.

BORI CE: 03-292-014

आदित्या वसवो रुद्राः साध्या विश्वे च देवताः
मरुतश्च सहेन्द्रेण दिशश्च सदिगीश्वराः

MN DUTT: 02-308-013

आदित्या वसवो रुद्राः साध्या विश्वे च देवताः
मरुतश्च सहेन्द्रेण दिशश्च दसिगीश्वराः

M. N. Dutt: And may you be protected by the Adityas, the Vasus, the Rudras, the Sadhyas the Vishvadevas, the Marutas and the cardinal points together with their guardians and Indra.

BORI CE: 03-292-015

रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च
वेत्स्यामि त्वां विदेशेऽपि कवचेनोपसूचितम्

MN DUTT: 02-308-014

रक्षन्तु त्वां सुराः सर्वे समेषु विषमेषु च
वेत्स्यामि त्वां विदेशेऽपि कवचेनाभिसूचितम्

M. N. Dutt: And may all the gods protect you in every state whether favourable or adverse. Even in foreign countries I shall be able to recognise you on account of your coat-of-mail.

BORI CE: 03-292-016

धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः
यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम्

MN DUTT: 02-308-015

धन्यस्ते पुत्र जनको देवो भानुर्विभावसुः
यस्त्वां द्रक्ष्यति दिव्येन चक्षुषा वाहिनीगतम्

M. N. Dutt: Blessed is indeed your divine father, Bhanu, having effulgence for his wealth, who by means of his celestials sight, beholds you going down the stream.

BORI CE: 03-292-017

धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति
यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज

MN DUTT: 02-308-016

धन्या सा प्रमदा या त्वां पुत्रत्वे कल्पयिष्यति
यस्यास्त्वं तृषितः पुत्र स्तनं पास्यसि देवज

M. N. Dutt: And O son of a deity, that lady is also blessed who will adopt you as her son and feed you from her breast when you are thirsty.

BORI CE: 03-292-018

को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम्
दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम्

BORI CE: 03-292-019

पद्मायतविशालाक्षं पद्मताम्रतलोज्ज्वलम्
सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति

MN DUTT: 02-308-017

को नु स्वप्नस्तया दृष्टो या त्वामादित्यवर्चसम्
दिव्यवर्मसमायुक्तं दिव्यकुण्डलभूषितम्
पद्मायतविशालाक्षं पद्मताम्रदलोज्वलम्
सुललाटं सुकेशान्तं पुत्रत्वे कल्पयिष्यति

M. N. Dutt: What a dream she has dreamed who will adopt for her son you who are resplendent as the sun, clad in a celestials armour, adorned with celestials ear-rings, endued with broad and expansive eyes like lotuses, possessed of a complexion bright as the copper-coloured lotus-leaves, graced with a beautiful forehead and beautiful hair.

BORI CE: 03-292-020

धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम्
अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम्

MN DUTT: 02-308-018

धन्या द्रक्ष्यन्ति पुत्र त्वां भूमौ संसर्पमाणकम्
अव्यक्तकलवाक्यानि वदन्तं रेणुगुण्ठितम्

M. N. Dutt: They are also blessed, O son, who will behold you crawl on the ground covered with dust and who will hear your sweet inarticulate speech.

BORI CE: 03-292-021

धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्यौवनगे मुखे
हिमवद्वनसंभूतं सिंहं केसरिणं यथा

MN DUTT: 02-308-019

धन्या द्रक्ष्यन्ति पुत्र त्वां पुनर्योवनगोचरम्
हिमवद्वनसम्भूतं सिंहं केसरिणं यथा

M. N. Dutt: Blessed are they too, who will see you arrive at manhood like a mained lion of the Himalayan forests.

BORI CE: 03-292-022

एवं बहुविधं राजन्विलप्य करुणं पृथा
अवासृजत मञ्जूषामश्वनद्यास्तदा जले

MN DUTT: 02-308-020

एवं बहुविधं राजन् विलप्य करुणं पृथा
अवासृजत मञ्जूषामश्वनद्यास्तदा जले

M. N. Dutt: Having, O king, thus wept long and bitterly, Pritha then consigned the basket to the waters of the river Ashva.

BORI CE: 03-292-023

रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा
धात्र्या सह पृथा राजन्पुत्रदर्शनलालसा

MN DUTT: 02-308-021

रुदती पुत्रशोकार्ता निशीथे कमलेक्षणा
धात्र्या सह पृथा राजन् पुत्रदर्शनलालसा

M. N. Dutt: And, O monarch, accompanied by her nurse the lotus-eyed Pritha desirous of beholding her son again and again and overpowered with grief for her son and weeping piteously, at night.

BORI CE: 03-292-024

विसर्जयित्वा मञ्जूषां संबोधनभयात्पितुः
विवेश राजभवनं पुनः शोकातुरा ततः

MN DUTT: 02-308-022

विसर्जयित्वा मञ्जूषां सम्बोधनभयात् पितुः
विवेश राजभवनं पुनः शोकातुरा ततः

M. N. Dutt: Laid the basket (on the waters of the Ashva) and entered into the palace with a heavy heart lest her father might know (the secret).

BORI CE: 03-292-025

मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वतीं नदीम्
चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह

MN DUTT: 02-308-023

मञ्जूषा त्वश्वनद्याः सा ययौ चर्मण्वती नदीम्
चर्मण्वत्याश्च यमुनां ततो गङ्गां जगाम ह

M. N. Dutt: (On the other hand) the basket came from the Ashva to the river Charmavati, from the Charınavati to the Yamuna and thence to the Ganga.

BORI CE: 03-292-026

गङ्गायाः सूतविषयं चम्पामभ्याययौ पुरीम्
स मञ्जूषागतो गर्भस्तरङ्गैरुह्यमानकः

MN DUTT: 02-308-024

गङ्गायाः सूतविषयं चप्पामनुययौ पुरीम्
स मञ्जूषागतो गर्भस्तरङ्गरुह्यमानकः

M. N. Dutt: And that basket containing the child, borne along the waves of the Ganga arrived at the city of Champa in the Suta territory.

BORI CE: 03-292-027

अमृतादुत्थितं दिव्यं तत्तु वर्म सकुण्डलम्
धारयामास तं गर्भं दैवं च विधिनिर्मितम्

MN DUTT: 02-308-025

अमृतादुत्थितं दिव्यं तनुवर्म सकुण्डलम्
धारयामास तं गर्भं दैवं च विधिनिर्मितम्

M. N. Dutt: And that child was kept alive on account of the celestials mail and ear-rings both made of Amrita and also on account of the ordinance of Destiny.

Home | About | Back to Book 03 Contents | ← Chapter 291 | Chapter 293 →