Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 03 – Chapter 294

BORI CE: 03-294-001

वैशंपायन उवाच
देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः
दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम्

MN DUTT: 02-310-001

वैशम्पायन उवाच देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृतम्
दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम्

M. N. Dutt: Vaishampayana said : Beholding the king of the celestials disguised as a Brahmana come (to him), (Karna) said "you are right welcome.” But he could not divine his intentions.

BORI CE: 03-294-002

हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान्
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः

MN DUTT: 02-310-002

हिरण्यकण्ठी: प्रमदा ग्रामान् वा बहुगोकुलान्
किं ददानीति तं विप्रमुवाचाधिरथिस्ततः

M. N. Dutt: Then the (adopted) son of Adhiratha said to that Brahmana "Between beautiful damsels adorned with golden necklaces and villages full of cows which shall I give you?”

BORI CE: 03-294-003

ब्राह्मण उवाच
हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम्
नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम्

MN DUTT: 02-310-003

ब्राह्मण उवाच हिरण्यकण्ठ्यः प्रमदा यच्चान्यत् प्रीतिवर्धनम्
नाहं दत्तमिहेच्छामि तदर्थभ्यः प्रदीयताम्

M. N. Dutt: The Brahmana said : I do not wish to have beauteous damsels with gold necklaces or other agreeable things. Give these (things) to those that beg them.

BORI CE: 03-294-004

यदेतत्सहजं वर्म कुण्डले च तवानघ
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान्

MN DUTT: 02-310-004

यदेतत् सहजं वर्म कुण्डले च तवानघ
एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान्

M. N. Dutt: O sinless one, if you truly observe your vow then cut off (from your body) this armour and these ear-rings born with you and bestow them on me.

BORI CE: 03-294-005

एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परंतप
एष मे सर्वलाभानां लाभः परमको मतः

MN DUTT: 02-310-005

एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परंतप
एष मे सर्वलाभानां लाभः परमको मतः

M. N. Dutt: O tormentor of foes, I wish you will very soon give them to me, as I consider this one gain to be the best of all others.

BORI CE: 03-294-006

कर्ण उवाच
अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम्
तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले

MN DUTT: 02-310-006

कर्ण उवाच अवनि प्रमदा गाश्च निवापं बहुवार्षिकम्
तते ते विप्र प्रदास्यामि न तु वर्म सकुण्डलम्

M. N. Dutt: Karna said: O Brahmana, I will bestow on you homestead lands, beauteous women, cows and (sufficient) plots of land which will enable you to maintain yourself as long as you live.

BORI CE: 03-294-007

वैशंपायन उवाच
एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः
कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत

MN DUTT: 02-310-007

वैशम्पायन उवाच एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः
कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत

M. N. Dutt: Vaishampayana said: O best of the Bharatas, though Karna thus entreated that twice-born one with various words, yet he (the Brahmana) did not crave any other boon.

BORI CE: 03-294-008

सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि
नैवान्यं स द्विजश्रेष्ठः कामयामास वै वरम्

MN DUTT: 02-310-008

सान्वितश्च यथाशक्ति पूजितश्च यथाविधि
न चान्यं स द्विजश्रेष्ठः कामयामास वै वरम्

M. N. Dutt: Though he tried his very best to propitiate him and though he worshipped him duly, yet that best of the twice-born ones did not beg any other boon.

BORI CE: 03-294-009

यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः
तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव

MN DUTT: 02-310-009

यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः
तदैनमब्रवीद् भूयो राधेयः प्रहसन्निव

M. N. Dutt: When that most exalted of the twice-born ones did not ask for any other boon, the son of Radha then addressed him again with a smile,

BORI CE: 03-294-010

सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे
तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम्

MN DUTT: 02-310-010

सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे
तेनावध्योऽस्मि लोकेषु ततो नैतज्जहाम्यहम्

M. N. Dutt: “O Brahmana, by virtue of my coat-of-mail, which I have been born with and of the two ear-rings which have sprung from Amrita, I am indestructible by (all) the worlds. I will not, therefore, part with them.

BORI CE: 03-294-011

विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम्
प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुंगव

MN DUTT: 02-310-011

विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम्
प्रतिगृहणीष्व मत्तस्त्वं साधु ब्राह्मणपुङ्गव

M. N. Dutt: O most exalted of the Brahmanas, may you be in peace. Accept from me the extensive and peaceful empire of the world with its thorns (enemies) weeded out.

BORI CE: 03-294-012

कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च
गमनीयो भविष्यामि शत्रूणां द्विजसत्तम

MN DUTT: 02-310-012

कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च
गमनीयो भविष्यामि शत्रूणां द्विजसत्तम

M. N. Dutt: Divested of my ear-rings and the armour with which I was born, Obest of the Brahmanas, I shall be liable to be killed by my enemies.

BORI CE: 03-294-013

यदा नान्यं वरं वव्रे भगवान्पाकशासनः
ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः

MN DUTT: 02-310-013

वैशम्पायन उवाच यदान्यं न वरं ववे भगवान् पाकशासनः
ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद् वचः

M. N. Dutt: Vaishampayana said : When the exalted chastiser of the (Asura) Paka did not ask for any other boon, then Karna smilingly said to him again these words.

BORI CE: 03-294-014

विदितो देवदेवेश प्रागेवासि मम प्रभो
न तु न्याय्यं मया दातुं तव शक्र वृथा वरम्

MN DUTT: 02-310-014

विदितो देवदेवेश प्रागेवासि मम प्रभो
न तु न्याय्यं मया दातुं तव शक्र वृथा वरम्

M. N. Dutt: "O lord, O god of gods, I knew before that you (would come). O Shakra, it is not proper for me to bestow on you a boon uselessly.

BORI CE: 03-294-015

त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम
अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत्

MN DUTT: 02-310-015

त्वं हि देवेश्वरः साक्षात् त्वया देयो वरो मम
अन्येषां चैव भूतानामिश्वरो ह्यसि भूतकृत्

M. N. Dutt: (Because) you are the very lord of the celestials. It is for you to confer boons on me as you are the creator and lord of all other creators.

BORI CE: 03-294-016

यदि दास्यामि ते देव कुण्डले कवचं तथा
वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम्

MN DUTT: 02-310-016

यदि दास्यामि ते देव कुण्डले कवचं तथा
वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम्

M. N. Dutt: If, O god, I give you my ear-rings and armour, I shall be liable to be killed and you, too will be an object of ridicule.

BORI CE: 03-294-017

तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम्
हरस्व शक्र कामं मे न दद्यामहमन्यथा

MN DUTT: 02-310-017

तस्माद् विनिमयं कृत्वा कुण्डले वर्म चोत्तमम्
हरस्व शक्र कामं मे न दद्यामहमन्यथा

M. N. Dutt: Therefore, O Shakra, take my ear-rings and excellent armour in exchange (for boons to be conferred on me by you). Else I will in no way, give (them to you).

BORI CE: 03-294-018

शक्र उवाच
विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम्
तेन ते सर्वमाख्यातमेवमेतन्न संशयः

MN DUTT: 02-310-018

शक्र उवाच विदितोऽहं रवेः पूर्वमायानेव तवान्तिकम्
तेन ते सर्वमाख्यातमेवमेतन्न संशयः

M. N. Dutt: Shakra said: Before I came to you, Ravi (the sun) was aware of my intentions. There is no doubt that he has told you all.

BORI CE: 03-294-019

काममस्तु तथा तात तव कर्ण यथेच्छसि
वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि

MN DUTT: 02-310-019

काममस्तु तथा तात तव कर्ण यथेच्छसि
वर्जयित्वा तु मे वलां प्रवृणीष्व यथेच्छसि

M. N. Dutt: O son, O Karna, let it be what you desire, With the exception of my Vajra (thunderbolt) tell me what you desire.

BORI CE: 03-294-020

वैशंपायन उवाच
ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम्
अमोघां शक्तिमभ्येत्य वव्रे संपूर्णमानसः

MN DUTT: 02-310-020

वैशम्पायन उवाच ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम्
अमोघां शक्तिमभ्येत्य वव्रे सम्पूर्णमानसः

M. N. Dutt: Vaishampayana said: Thereupon, Karna gladly approached Vasava. And desirous of obtaining an infallible dart, he, with his purposes (nearly) gratified spoke.

BORI CE: 03-294-021

कर्ण उवाच
वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव
अमोघां शत्रुसंघानां घातनीं पृतनामुखे

MN DUTT: 02-310-021

कर्ण उवाच वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव
अमोघां शत्रुसंघानां घातिनी पृतनामुखे

M. N. Dutt: Karna said: In exchange for my armour and ear-rings, O Vasava, bestow on me an infallible dart, destructive of hostile forces when drawn up in battle-array.

BORI CE: 03-294-022

वैशंपायन उवाच
ततः संचिन्त्य मनसा मुहूर्तमिव वासवः
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत्

MN DUTT: 02-310-022

ततः संचिन्त्य मनसा मुहूर्तमिव वासवः
शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत्

M. N. Dutt: Thereupon, O lord of the earth, Vasava reflecting a moment with in his mind for the dart, spoke to Karna these words.

BORI CE: 03-294-023

कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम्
गृहाण कर्ण शक्तिं त्वमनेन समयेन मे

MN DUTT: 02-310-023

कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम्
गृहाण कर्ण शक्तिं त्वमनेन समयेन च

M. N. Dutt: Bestow on me your ear-rings and the armour born with your body and (then) O Karna, take the dart under the (following) condition.

BORI CE: 03-294-024

अमोघा हन्ति शतशः शत्रून्मम करच्युता
पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः

MN DUTT: 02-310-024

अमोघा हन्ति शतशः शत्रून् मम करच्युता
पुनश्च पाणितमभ्येति मम दैत्यान् विनिघ्नतः

M. N. Dutt: This infallible dart, when I am engaged in slaughtering the Daityas, hurled by my hand kills hundreds of enemies and then returns to my hand.

BORI CE: 03-294-025

सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम्
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज

MN DUTT: 02-310-025

सेयं तव करप्राप्ता हत्वैकं रिपुमूर्जितम्
गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज

M. N. Dutt: But, O charioteer's son, hurled by your hand, it shall kill one powerful enemy (of yours), roaring and hot as fire and shall then return to me.

BORI CE: 03-294-026

कर्ण उवाच
एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे
गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत्

MN DUTT: 02-310-026

कर्ण उवाच एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे
गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत्

M. N. Dutt: Karna said: I am desirous of killing in mighty encounter (only) one enemy, roaring and furious, who may strike terror into me.

BORI CE: 03-294-027

इन्द्र उवाच
एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे
त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना

MN DUTT: 02-310-027

इन्द्र उवाच एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे
त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना

M. N. Dutt: Indra said: You will kill one powerful and roaring enemy in battle. But he whom you seek (to kill) is protected by a high-souled being.

BORI CE: 03-294-028

यमाहुर्वेदविद्वांसो वराहमजितं हरिम्
नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते

MN DUTT: 02-310-028

यमाहुर्वेदविद्वांसो वरार्हमपराजितम्
नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते

M. N. Dutt: He is protected by Krishna who is styled by those learned in the Vedas, the unvanquished Boar and the inconceivable Narayana.

BORI CE: 03-294-029

कर्ण उवाच
एवमप्यस्तु भगवन्नेकवीरवधे मम
अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम्

MN DUTT: 02-310-029

कर्ण उवाच एवमप्यस्तु भगवन्नेकवीरवधे मम
अमोघां देहि मे शक्तिं यथा हन्यां प्रतापिनम्

M. N. Dutt: Karna said: Notwithstanding it is so, O adorable one, give me an infallible dart, destructive of a heroic person, wherewith I can kill a mighty (foe).

BORI CE: 03-294-030

उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते
निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत्

MN DUTT: 02-310-030

उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते
निकृत्तेषु तु गात्रेषु न मे बीभत्सता भवेत्

M. N. Dutt: Cutting the ear-rings and the mail from my body, I will give them to you. But let not my limbs, thus wounded, look ugly.

BORI CE: 03-294-031

इन्द्र उवाच
न ते बीभत्सता कर्ण भविष्यति कथंचन
व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि

MN DUTT: 02-310-031

इन्द्र उवाच न ते बीभत्सता कर्ण भविष्यति कथञ्चन
व्रपाश्चैव न गात्रेषु यस्त्वं नानृतमिच्छसि

M. N. Dutt: Indra said: O Karna, since you are are desirous of observing the truth, you will not look ugly nor will there be any scars on your body.

BORI CE: 03-294-032

यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः

MN DUTT: 02-310-032

यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर
तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः

M. N. Dutt: O best of speakers, O Karna, you will be again endued with the complexion and energy of your father.

BORI CE: 03-294-033

विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये
प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति

MN DUTT: 02-310-033

विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये
प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति

M. N. Dutt: If you hurl this infallible dart maddened with rage when your life is not in danger and when you have other weapons with you, then it shall fall upon yourself.

BORI CE: 03-294-034

कर्ण उवाच
संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम्
यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते

MN DUTT: 02-310-034

कर्ण उवाच संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम्
यथा मामात्थ शक्र त्वं सत्यमेतद् ब्रवीमि ते

M. N. Dutt: Karna said : I tell you truly, O Shakra, that according to your directions I will hurl this Vasavi weapon only when my life is in great jeopardy.

BORI CE: 03-294-035

वैशंपायन उवाच
ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते
शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत

MN DUTT: 02-310-035

वैशम्पायन उवाच ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशाम्पते
शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत

M. N. Dutt: Vaishampayana said : Then, O lord of the earth, accepting that blazing dart, Karna began to cut off his body with sharp weapons.

BORI CE: 03-294-036

ततो देवा मानवा दानवाश्च; निकृन्तन्तं कर्णमात्मानमेवम्
दृष्ट्वा सर्वे सिद्धसंघाश्च नेदु;र्न ह्यस्यासीद्दुःखजो वै विकारः

MN DUTT: 02-310-036

ततो देवा मानवा दानवाश्च निकृन्तन्तं कर्णमात्मानमेवम्
न ह्यस्यासीन्मुखजो वै विकारः

M. N. Dutt: The gods, the mortals and the Danavas, seeing Karna cut off his own body, began to roar like lions, because no signs of contortions were visible on his face.

BORI CE: 03-294-037

ततो दिव्या दुन्दुभयः प्रणेदुः; पपातोच्चैः पुष्पवर्षं च दिव्यम्
दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं; मुहुश्चापि स्मयमानं नृवीरम्

MN DUTT: 02-310-037

ततो दिव्या दुन्दुभयः प्रणेदुः पपातोच्चैः पुष्पवर्षं च दिव्यम्
दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं मुहुश्चापि स्मयमानं नृवीरम्

M. N. Dutt: Seeing that hero among men, Karna, smile again and again even while cutting off his body, the celestials drums began to sound and celestials flowers were showered (upon his head).

BORI CE: 03-294-038

ततश्छित्त्वा कवचं दिव्यमङ्गा;त्तथैवार्द्रं प्रददौ वासवाय
तथोत्कृत्य प्रददौ कुण्डले ते; वैकर्तनः कर्मणा तेन कर्णः

MN DUTT: 02-310-038

ततश्छित्त्वा कवचं दिव्यमङ्गात् तथैवार्दै प्रददौ वासवाय
तथोत्कृत्य प्रददौ कुण्डले ते कर्णात् तस्मात् कर्मणा तेन कर्णः

M. N. Dutt: Then Karna cutting off his excellent mail from his body, when it was still wet, gave it to Vasava, And he also cut off his ear-rings from his ear and give them to him. It is on this account that he was styled Karna.

BORI CE: 03-294-039

ततः शक्रः प्रहसन्वञ्चयित्वा; कर्णं लोके यशसा योजयित्वा
कृतं कार्यं पाण्डवानां हि मेने; ततः पश्चाद्दिवमेवोत्पपात

MN DUTT: 02-310-039

ततः शक्रः प्रहसन् वञ्चयित्वा कर्णं लोके यशसा योजयित्वा
कृतं कार्यं पाण्डवानां हि मेने ततः पश्चाद् दिवमेवोत्पपात

M. N. Dutt: Thus deceiving Karna but making him famous in the world, Shakra smilingly considered that he had accomplished the purpose of the Pandavas. He then soared to the heavens.

BORI CE: 03-294-040

श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा; दीनाः सर्वे भग्नदर्पा इवासन्
तां चावस्थां गमितं सूतपुत्रं; श्रुत्वा पार्था जहृषुः काननस्थाः

MN DUTT: 02-310-040

श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा दीनाः सर्वे भग्नदर्पा इवासन्
तां चावस्थां गमितं सूतपुत्रं श्रुत्वा पार्था जहषुः काननस्थाः

M. N. Dutt: Hearing that Karna was thus deceived, all the sons of Dhritarashtra were dejected and became (as dispirited) as if their pride was wounded. The Parthas, (on the other hand) hearing that the son of Suta was reduced to such a state rejoiced (greatly).

BORI CE: 03-294-041

जनमेजय उवाच
क्वस्था वीराः पाण्डवास्ते बभूवुः; कुतश्चैतच्छ्रुतवन्तः प्रियं ते
किं वाकार्षुर्द्वादशेऽब्दे व्यतीते; तन्मे सर्वं भगवान्व्याकरोतु

MN DUTT: 02-310-041

जनमेजय उवाच क्वस्था वीराः पाण्डवास्ते बभूवुः
कुतश्चैते श्रुतवन्तः प्रियं तत्
किं वाकार्पर्द्वादशेऽब्दे व्यतीते तन्मे सर्वं भगवान् व्याकरोतु

M. N. Dutt: Janamejaya said : Where did the heroic Pandavas dwell (at that time) and from whom did they receive this joyful news and what did they do after the twelve years of their exile? O adorable one, relate all this to me.

BORI CE: 03-294-042

वैशंपायन उवाच
लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा; विप्रैः सार्धं काम्यकादाश्रमात्ते
मार्कण्डेयाच्छ्रुतवन्तः पुराणं; देवर्षीणां चरितं विस्तरेण

MN DUTT: 02-310-042

वैशम्पायन उवाच लम्वा कृष्णां सैन्धवं द्रावयित्वा विप्रैः सार्धं काम्यकादाश्रमात् ते
मार्कण्डेयाच्छृतवन्तः पुराणं देवर्षीणां चरितं विस्तरेण

M. N. Dutt: Vaishampayana said : Those heroic men having rescued Krishna, chastised the chief of the Sindhus, heard from Markandeya the old storied about the celestials and the Rishis and passed the entire period of their painful forest life, returned from their hermitage in Kamyaka to the sacred Dvaiytavana together with the Brahmanas, their cars, followers, charioteers, the citizens (who had followed them to the forest) and their COWS.

BORI CE: 03-294-043

प्रत्याजग्मुः सरथाः सानुयात्राः; सर्वैः सार्धं सूदपौरोगवैश्च
ततः पुण्यं द्वैतवनं नृवीरा; निस्तीर्योग्रं वनवासं समग्रम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Home | About | Back to Book 03 Contents | ← Chapter 293 | Chapter 295 →