Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 001

BORI CE: 04-001-001

जनमेजय उवाच
कथं विराटनगरे मम पूर्वपितामहाः
अज्ञातवासमुषिता दुर्योधनभयार्दिताः

MN DUTT: 03-001-002

जनमेजय उवाच कथं विराटनगरे मम पूर्वपितामहाः
अज्ञातवासमुषिता दुर्योधनभयार्दिताः

M. N. Dutt: Janamejaya said How did my great grand fathers, stricken with the fear of Duryodhana, live incognito in the city of Virata?

Corresponding verse not found in BORI CE

MN DUTT: 03-001-003

पतिव्रतः महाभागा सततं ब्रह्मवादिनी
द्रौपदी च कथं ब्रह्मन्नज्ञाता दुःखितावसत्

M. N. Dutt: O Brahmana, how did the highly lucky Draupadi, devoted to her husbands, afflicted with woe and in the habit of reciting the names of the Supreme being, live undiscovered?

Corresponding verse not found in BORI CE

MN DUTT: 03-001-004

वैशम्पायन उवाच यथा विराटनगरे तव पूर्वपितामहाः
अज्ञातवासमुषितास्तच्छृणुष्व नराधिप

M. N. Dutt: Vaishampayana said Listen, O ruler of men, how your great grand-fathers spent their days in the city of Virata without being discovered.

BORI CE: 04-001-002

वैशंपायन उवाच
तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः
गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत्

MN DUTT: 03-001-005

तथा स तु वरॉल्लब्ध्वा धर्मो धर्मभृतां वरः
गत्वाऽऽश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत्

M. N. Dutt: Having thus received the boon from Dharma (the god of virtue) the best of the virtuous retired to the asylum, and described to the Brahmanas, all that came to pass.

BORI CE: 04-001-003

कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः
अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत्

MN DUTT: 03-001-006

कथयित्वा तु तत् सर्वं ब्राह्मणेभ्यो युधिष्ठिरः
अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत्

M. N. Dutt: Having described everything to the Brahmanas, Yudhishthira gave over to the Brahmana the fire sticks along with the churning staff which he had lost.

BORI CE: 04-001-004

ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः
संनिवर्त्यानुजान्सर्वानिति होवाच भारत

MN DUTT: 03-001-007

ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः
संनिवर्त्यानुजान् सर्वानिति होवाच भारत

M. N. Dutt: 0 Bharata, then the high-souled potentate Yudhishthira, the offspring of Dharma, called all his younger brothers together and addressed them thus:

BORI CE: 04-001-005

द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता वयम्
त्रयोदशोऽयं संप्राप्तः कृच्छ्रः परमदुर्वसः

MN DUTT: 03-001-008

द्वादशेमानि वर्षाणि राज्यविप्रोषिता वयम्
त्रयोदशोऽयं सम्प्राप्तः कृच्छ्रात् परमदुर्वसः

M. N. Dutt: For these twelve years, we have been exiled from our kingdom. This is the thirteenth year very had to pass.

BORI CE: 04-001-006

स साधु कौन्तेय इतो वासमर्जुन रोचय
यत्रेमा वसतीः सर्वा वसेमाविदिताः परैः

MN DUTT: 03-001-009

स साधु कौन्तेय इतो वासमर्जुन रोचय
संवत्सरमिमं यत्र वसेमाविदिताः परैः

M. N. Dutt: Therefore, O Arjuna, the son of Kunti, from here make a judicious choice of a place where we may stay one year without being known by our enemies.

BORI CE: 04-001-007

अर्जुन उवाच
तस्यैव वरदानेन धर्मस्य मनुजाधिप
अज्ञाता विचरिष्यामो नराणां भरतर्षभ

MN DUTT: 03-001-010

अर्जुन उवाच तस्यैव वरदानेन धर्मस्य मनुजाधिप
अज्ञाता विचरिष्यामो नराणां नात्र संशयः

M. N. Dutt: Arjuna said O lord of men, by virtue of Dharma's gift of boon we shall to about without being known to the people. There is no doubt of it.

BORI CE: 04-001-008

किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित्
रमणीयानि गुप्तानि तेषां किंचित्स्म रोचय

MN DUTT: 03-001-011

तत्र वासाय राष्ट्राणि कीर्तयिष्यामि कानिचित्
रमणीयानि गुप्तानि तेषां किञ्चित् स्म रोचया

M. N. Dutt: from among But for purposes of our abode I shall mention some places some places both pleasant and sequestered, please fix upon those.

BORI CE: 04-001-009

सन्ति रम्या जनपदा बह्वन्नाः परितः कुरून्
पाञ्चालाश्चेदिमत्स्याश्च शूरसेनाः पटच्चराः
दशार्णा नवराष्ट्रं च मल्लाः शाल्वा युगंधराः

MN DUTT: 03-001-012

सन्ति रम्या जनपदा बनाः परितः कुरून्
पाञ्चालाचैदिमत्स्याश्च शूरसेनाः पटच्चराः
दशार्णा नवराष्ट्राश्च मल्लाः शाल्वा युगन्धराः
कुन्तिराष्ट्रं च विपुलं सुराष्ट्रावन्तयस्तथा

M. N. Dutt: About the kingdom of Kurus there are many beautiful countries with plenty of corn viz. Panchala, Chedi, Matsya, Shurasena, Patachchara, Dasharna, Navarashtra, Malla, Shalva, Yugandhara and extensive Kuntirashtra, Saurashtra and Avanti.

BORI CE: 04-001-010

एतेषां कतमो राजन्निवासस्तव रोचते
वत्स्यामो यत्र राजेन्द्र संवत्सरमिमं वयम्

MN DUTT: 03-001-013

एतेषां कतमो राजन् निवासस्तव रोचते
यत्र वत्स्यामहे राजन् संवत्सरमिमं वयम्

M. N. Dutt: Which of these, O king, do you select for your abode, where we may live all the year round. On which of these places, Oking, does your choice fall, where we may live all the year round.

BORI CE: 04-001-011

युधिष्ठिर उवाच
एवमेतन्महाबाहो यथा स भगवान्प्रभुः
अब्रवीत्सर्वभूतेशस्तत्तथा न तदन्यथा

MN DUTT: 03-001-014

युधिष्ठिर उवाच श्रुतमेतन्महाबाहो यथा स भगवान् प्रभुः
अब्रवीत् सर्वभूतेशस्तत् तथा न तदन्यथा

M. N. Dutt: Yudhishthira said O you of mighty arms, what the worshipful deity (Dharma), the lord of all beings, has said must be so; there can be no other alternative.

BORI CE: 04-001-012

अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम्
संमन्त्र्य सहितैः सर्वैर्द्रष्टव्यमकुतोभयम्

MN DUTT: 03-001-015

अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम्
सम्मन्त्र्य सहितैः सर्वैर्वस्तव्यमकुतोभयैः

M. N. Dutt: After consulting together we must seek out a pleasant auspicious and agreeable place, where we may live all together without fear.

BORI CE: 04-001-013

मत्स्यो विराटो बलवानभिरक्षेत्स पाण्डवान्
धर्मशीलो वदान्यश्च वृद्धश्च सुमहाधनः

MN DUTT: 03-001-016

मत्स्यो विराटो बलवानभिरक्तोऽथ पाण्डवान्
धर्मशीलो वदान्यश्च वृद्धश्च सततं प्रियः

M. N. Dutt: The aged Virata, the king of Matsya, is powerful, charitable, of righteous disposition, ever beloved and also attached to the Pandavas.

BORI CE: 04-001-014

विराटनगरे तात संवत्सरमिमं वयम्
कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत

MN DUTT: 03-001-017

विराटनगरे तात संवत्सरमिमं वयम्
कुर्वन्तस्तस्य कर्माणि विहरिष्याम भारत

M. N. Dutt: In the city of Virata, O dear one, we shall, O Bharata, spend the whole of his year, doing his work.

BORI CE: 04-001-015

यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम्
कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दनाः

MN DUTT: 03-001-018

तत् कर्म यानि यानि च कर्माणि तस्य वक्ष्यामहे वयम्
आसाद्य मत्स्यं प्रबूत कुरुनन्दनाः

M. N. Dutt: Tell me, O sons of Kuru, in what capacities we shall have to present ourselves after we shall have gone to the king of the Matsya.

BORI CE: 04-001-016

अर्जुन उवाच
नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि
विराटनृपतेः साधो रंस्यसे केन कर्मणा

MN DUTT: 03-001-019

अर्जुन उवाच नरदेव कथं तस्य राष्ट्रे कर्म करिष्यसि
विराटनगरे साधो रंस्यसे केन कर्मणा

M. N. Dutt: Arjuna said O god among men, how will you work in his domain, O virtuous one, in what capacity will you reside in the city of Virata?

BORI CE: 04-001-017

मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः
राजंस्त्वमापदा क्लिष्टः किं करिष्यसि पाण्डव

MN DUTT: 03-001-020

मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः
राजंस्त्वमापदाऽऽकृष्टः किं करिष्यसि पाण्डव

M. N. Dutt: O king, you are gentle, charitable, modest, righteous, and true to promise. O Pandava, what will you do, although afflicted with calamity.

BORI CE: 04-001-018

न दुःखमुचितं किंचिद्राजन्वेद यथा जनः
स इमामापदं प्राप्य कथं घोरां तरिष्यसि

MN DUTT: 03-001-021

न दुःखमुचितं किञ्चिद् राजन् वेद यथा जनः
स इमामापदं प्राप्य कथं घोरां तरिष्यसि

M. N. Dutt: Like an ordinary person a king is not accustomed to hardships; how will you, as a king, thus get over the awful calamity that has overtaken you.

BORI CE: 04-001-019

युधिष्ठिर उवाच
शृणुध्वं यत्करिष्यामि कर्म वै कुरुनन्दनाः
विराटमनुसंप्राप्य राजानं पुरुषर्षभम्

MN DUTT: 03-001-022

युधिष्ठिर उवाच शृणुध्वं यत् करिष्यामि कर्म वै कुरुनन्दनाः
विराटमनुसम्प्राप्य राजानं पुरुषर्षभाः

M. N. Dutt: Yudhishthira said O you sons of Kuru, O you best among men, listen what work I shall do after having come before the king Virata.

BORI CE: 04-001-020

सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः
कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेविता

MN DUTT: 03-001-023

सभास्तारो भविष्यामि तस्य राज्ञो महात्मनः
कङ्को नाम द्विजो भूत्वा मताक्षः प्रियदेवनः

M. N. Dutt: Appearing as a twice-born one, Kanka by name, expert in dice and fond of game, I shall be a counter of that high-minded king.

BORI CE: 04-001-021

वैडूर्यान्काञ्चनान्दान्तान्फलैर्ज्योतीरसैः सह
कृष्णाक्षाँल्लोहिताक्षांश्च निर्वर्त्स्यामि मनोरमान्

MN DUTT: 03-001-024

वैदूर्यान् काञ्चनान् दान्तान् फलैर्योतीरसैः सह
कृष्णाँल्लोहितवर्णाश्च निर्वामि मनोरमान्
विराटराजं रमयन् सामात्यं सहबान्धवम्
न च मां वेत्स्यते कश्चित् तोषयिष्ये च तं नृपम्

M. N. Dutt: Moving upon boards nice ivory pawns, blue, yellow, red and white, by means of red and black dice I shall please the king with his friends and ministers. When I shall thus be satisfying the king no body shall be able to find me out.

BORI CE: 04-001-022

आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा
इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते

MN DUTT: 03-001-025

आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा
इति वक्ष्यामि राजानं यदि मां सोऽनुयोक्ष्यते

M. N. Dutt: If the king asks me I shall say-"formerly I was the friend of Yudhishthira, as dear as his life.”

BORI CE: 04-001-023

इत्येतद्वो मयाख्यातं विहरिष्याम्यहं यथा
वृकोदर विराटे त्वं रंस्यसे केन कर्मणा

MN DUTT: 03-001-026

इत्येतद् वो मयाऽऽख्यातं विहरिष्याम्यहं यथा
वृकोदर विराटे त्वं रंस्यसे केन हेतुना

M. N. Dutt: I have told you all that-how I would pass my days there. O Vrikodara, in what capacity will you live in the city of Virata?

Home | About | Back to Book 04 Contents | | Chapter 2 →