Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 014

BORI CE: 04-014-001

वैशंपायन उवाच
प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत्
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः

MN DUTT: 03-015-001

वैशम्पायन उवाच प्रत्याख्यातो राजपुत्र्या सुदेष्णां कीचकोऽब्रवीत्
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः

M. N. Dutt: Vaishampayana said Rejected thus by the princess Kichaka, over-pressed with fearful lust capable of making one forgetful of all sense of propriety, said to Sudeshna.

BORI CE: 04-014-002

यथा कैकेयि सैरन्ध्र्या समेयां तद्विधीयताम्
तां सुदेष्णे परीप्सस्व माहं प्राणान्प्रहासिषम्

MN DUTT: 03-015-002

यथा कैकेयि सैरन्ध्री समेयात् तद् विधीयताम्
येनोपायेन सैरन्ध्री भजेन्मां गजगामिनी
तं सुदेष्णे परीप्सस्व प्राणान् मोहात् प्रहासिषम्

M. N. Dutt: O Kaikeyi, do that by which Sairandhri may be united with me. O Sudeshna, device a plan by which that Sairandhri of elephant-gait may accept me. Otherwise I intend putting end to my life.

BORI CE: 04-014-003

तस्य तां बहुशः श्रुत्वा वाचं विलपतस्तदा
विराटमहिषी देवी कृपां चक्रे मनस्विनी

MN DUTT: 03-015-003

वैशम्पायन उवाच तस्य सा बहुशः श्रुत्वा वाचं विलपतस्तदा
विराटमहिषी देवी कृपां चक्रे मनस्विनी

M. N. Dutt: Hearing the words of his thus lamenting in manifold terms the intelligent lady, Virata's queen, took pity on him.

BORI CE: 04-014-004

स्वमर्थमभिसंधाय तस्यार्थमनुचिन्त्य च
उद्वेगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत्

MN DUTT: 03-015-004

स्वमन्त्रमभिसंधाय तस्यार्थमनुचिन्त्य च
उद्योगं चैव कृष्णायाः सुदेष्णा सूतमब्रवीत्

M. N. Dutt: Holding counsel with her own self and pondering over his desire and over the perturbation of Krishna, Sudeshna said to Suta's son (Kichaka).

BORI CE: 04-014-005

पर्विणीं त्वं समुद्दिश्य सुरामन्नं च कारय
तत्रैनां प्रेषयिष्यामि सुराहारीं तवान्तिकम्

MN DUTT: 03-015-005

पर्वणि त्वं समुद्दिश्य सुरामन्नं च कारय
तत्रैनां प्रेषयिष्यामि सुराहारी तवान्तिकम्

M. N. Dutt: Taking the advantage of some festival, better have wines and viands prepared. I shall then send her to you to bring some wine.

BORI CE: 04-014-006

तत्र संप्रेषितामेनां विजने निरवग्रहाम्
सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद्यदि

MN DUTT: 03-015-006

तत्र सम्प्रेषितामेनां विजने निरवग्रह
सान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद् यदि

M. N. Dutt: Thus sent thereto you should, in uninterrupted solitude, humour her according to your will. Thus cajoled most likely she may be attached to you.

BORI CE: 04-014-007

कीचकस्तु गृहं गत्वा भगिन्या वचनात्तदा
सुरामाहारयामास राजार्हां सुपरिस्रुताम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-014-008

आजौरभ्रं च सुभृशं बहूंश्चोच्चावचान्मृगान्
कारयामास कुशलैरन्नपानं सुशोभनम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-015-007

वैशम्पायन उवाच इत्युक्तः स विनिष्क्रम्य भगिन्या वचनात् तदा
सुरामाहारयामास राजाहाँ सुपरिष्कृताम्

M. N. Dutt: Thus addressed he, in pursuance of his sister's words, came out and procured very fine wines worthy of a king.

Corresponding verse not found in BORI CE

MN DUTT: 03-015-008

भक्ष्यांश्च विविधाकारान् बहूंचोच्चावचांस्तदा
कारयामास कुशलैरन्नं पानं सुशोभनम्

M. N. Dutt: Then he had various kinds of food, diverse sorts of meat of excellent degree and delicious drinks, and dishes prepared by the cooks skilled in the business.

BORI CE: 04-014-009

तस्मिन्कृते तदा देवी कीचकेनोपमन्त्रिता
सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम्

MN DUTT: 03-015-009

तस्मिन् कृते तदा देवी कीचकेनोपमन्त्रिता
सुदेष्णा प्रेषयामास सैरन्ध्रीं कीचकालयम्

M. N. Dutt: This being done Sudeshna as previously intimated by Kichaka sent her Sairandhri to the abode of Kichaka, saying.

BORI CE: 04-014-010

सुदेष्णोवाच
उत्तिष्ठ गच्छ सैरन्ध्रि कीचकस्य निवेशनम्
पानमानय कल्याणि पिपासा मां प्रबाधते

MN DUTT: 03-015-010

सुदेष्णोवाच उत्तिष्ठ गच्छ सैरन्ध्र कीचकस्य निवेशनम्
पानमानय कल्याणि पिपासा मां प्रबाधते

M. N. Dutt: Sudeshna said O Sairandhri, get up and repair to the abode of Kichaka. O gentle one, bring wine for ime, for thirst afflicts me.

BORI CE: 04-014-011

द्रौपद्युवाच
न गच्छेयमहं तस्य राजपुत्रि निवेशनम्
त्वमेव राज्ञि जानासि यथा स निरपत्रपः

MN DUTT: 03-015-011

सैरन्ध्युवाच न गच्छेयमहं तस्य राजपुत्रि निवेशनम्
त्वमेव राज्ञि जानासि यथा स निरपत्रपः

M. N. Dutt: Draupadi said O princess, I shall not go to his house; O queen, you know yourself how shameless he is.

BORI CE: 04-014-012

न चाहमनवद्याङ्गि तव वेश्मनि भामिनि
कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी

MN DUTT: 03-015-012

न चाहमनवद्याङ्गि तव वेश्मनि भामिनि
कामवृत्ता भविष्यामि पतीनां व्यभिचारिणी

M. N. Dutt: O beautiful lady of excellent limbs, in your house, I shall never prove myself faithless to my husband and lead a life of chastity.

BORI CE: 04-014-013

त्वं चैव देवि जानासि यथा स समयः कृतः
प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि

MN DUTT: 03-015-013

त्वं चैव देवि जानासि यथा स समयः कृतः
प्रविशन्त्या मया पूर्वं तव वेश्मनि भामिनि

M. N. Dutt: O beautiful lady, you know full well the condition I made before I had entered your palace.

BORI CE: 04-014-014

कीचकश्च सुकेशान्ते मूढो मदनदर्पितः
सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने

MN DUTT: 03-015-014

कीचकस्तु सुकेशान्ते मूढो मदनदर्पितः
सोऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शोभने

M. N. Dutt: O you of beautiful hairs having good curls at the end, on seeing me that wicked Kichaka, rendered insolent by the god of desire, will dishonour me. O beautiful one, I shall not repair thither.

BORI CE: 04-014-015

सन्ति बह्व्यस्तव प्रेष्या राजपुत्रि वशानुगाः
अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते

MN DUTT: 03-015-015

सन्ति बयस्तव प्रेष्या राजपुत्रि वशानुगाः
अन्यां प्रेषय भद्रं ते स हि मामवमंस्यते

M. N. Dutt: O princess, you have good many obedient maids, pray send one of them. Let good betide you, for surely he will insult me.

BORI CE: 04-014-016

सुदेष्णोवाच
नैव त्वां जातु हिंस्यात्स इतः संप्रेषितां मया

BORI CE: 04-014-017

वैशंपायन उवाच
इत्यस्याः प्रददौ कांस्यं सपिधानं हिरण्मयम्
सा शङ्कमाना रुदती दैवं शरणमीयुषी
प्रातिष्ठत सुराहारी कीचकस्य निवेशनम्

MN DUTT: 03-015-016

सुदेष्णोवाच नव त्वां जातु हिंस्यात् स इतः सम्प्रेषितां मया
इत्युक्त्वा प्रददौ पात्रं सपिधानं हिरण्मयम्

MN DUTT: 03-015-017

सा शङ्कमाना रुदती दैवं शरणमीयुषी
प्रातिष्ठत सुराहारी कीचकस्य निवेशनम्

M. N. Dutt: Sudeshna said "Dispatched by me from my palace he will hardly do any harm to you"; saying this she handed out to her a golden pot with a cover. Filled with fear and shedding tears she asked for the divine protection, an then departed for Kichaka's house for fetching wine.

BORI CE: 04-014-018

द्रौपद्युवाच
यथाहमन्यं पाण्डुभ्यो नाभिजानामि कंचन
तेन सत्येन मां प्राप्तां कीचको मा वशे कृथाः

MN DUTT: 03-015-018

सैरभ्युवाच यथाहमन्यं भर्तृभ्यो नाभिजानामि कंचन
तेन सत्येन मां प्राप्तां मा कुर्यात् कीचको वशे
१८

M. N. Dutt: Draupadi said As I do not know any other save and except my husband, let not Kichaka, by strength of that virtue, be able to bring me into his power.

BORI CE: 04-014-019

वैशंपायन उवाच
उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः
स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान्

MN DUTT: 03-015-019

वैशम्पायन उवाच उपातिष्ठत सा सूर्यं मुहूर्तमबला ततः
स तस्यास्तनुमध्यायाः सर्वं सूर्योऽवबुद्धवान्

M. N. Dutt: Vaishampayana said Then that helpless one worshipped the sungod for a moment and the deity understood all the prayers of her of slender waist.

BORI CE: 04-014-020

अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत्
तच्चैनां नाजहात्तत्र सर्वावस्थास्वनिन्दिताम्

MN DUTT: 03-015-020

अन्तर्हितं ततस्तस्या रक्षो रक्षार्थमादिशत्
तच्चैनां नाजहात् तत्र सर्वावस्थास्वनिन्दिताम्

M. N. Dutt: Then he ordered a Rakshasa to protect her invisibly and from that time that Rakshasas also never left that blameless lady alone under any circumstances whatever.

BORI CE: 04-014-021

तां मृगीमिव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम्
उदतिष्ठन्मुदा सूतो नावं लब्ध्वेव पारगः

MN DUTT: 03-015-021

तां मृगीमिव संत्रस्तां दृष्ट्वा कृष्णां समीपगाम्
उदतिष्ठन्मुदा सूतो नावं लब्वेव पारगः

M. N. Dutt: Beholding Krishna come to his presence like a terrified doe, the Suta rose up just like a person wishing to go to the other end of a river when he obtains a boat.

Home | About | Back to Book 04 Contents | ← Chapter 13 | Chapter 15 →