Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 015

BORI CE: 04-015-001

कीचक उवाच
स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम
स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम्

MN DUTT: 03-016-001

कीचक उवाच स्वागतं ते सुकेशान्ते सुव्युष्टा रजनी मम
स्वामिनी त्वमनुप्राप्ता प्रकुरुष्व मम प्रियम्

M. N. Dutt: Kichaka said O fair one of beautiful tresses with curls at the end, you are welcome; very luckily for me the night has passed. I have got you as the mistress of my house, pray do what is good to me,

BORI CE: 04-015-002

सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके
आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-002

सुवर्णमालाः कम्बूश्च कुण्डले परिहाटके
नानापत्तनजे शुभ्रे मणिरत्नं च शोभनम्

M. N. Dutt: Let golden chains, couches, brilliant golden ear-rings of different countries, beautiful gems and jewels, silken garments and dcer skins be gathered for you.

BORI CE: 04-015-003

अस्ति मे शयनं शुभ्रं त्वदर्थमुपकल्पितम्
एहि तत्र मया सार्धं पिबस्व मधुमाधवीम्

MN DUTT: 03-016-003

आहरन्तु च वस्त्राणि कौशिकान्यजिनानि च
अस्ति मे शयनं दिव्यं त्वदर्थमुपक्लिपतम्
एहि तत्र मया सार्द्धं पिबस्व मधुमाधवीम्

M. N. Dutt: I have a very fine bed prepared only for you; pray come there and drink with me the honeyed wine.

BORI CE: 04-015-004

द्रौपद्युवाच
अप्रैषीद्राजपुत्री मां सुराहारीं तवान्तिकम्
पानमानय मे क्षिप्रं पिपासा मेति चाब्रवीत्

MN DUTT: 03-016-004

द्रौपद्युवाच अप्रैषीद् राजपुत्री मां सुराहारी तवान्तिकम्
पानमाहर मे क्षिप्रं पिपासा मेऽति चाब्रवीत्

M. N. Dutt: Draupadi said The princess has sent me to you for taking away wine; give it to me quickly, she said to ine she has a great thirst.

BORI CE: 04-015-005

कीचक उवाच
अन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम्

MN DUTT: 03-016-005

कीचक उवाच अन्या भद्रे नयिष्यन्ति राजपुत्र्याः प्रतिश्रुतम्
इत्येतां दक्षिणे पाणौ सूतपुत्रः परामृशत्

M. N. Dutt: Kichaka said O gentle one, others will take the wine that has been wromised to the princess, Saying this the Suta's son seized her by the right arm.

BORI CE: 04-015-006

वैशंपायन उवाच
इत्येनां दक्षिणे पाणौ सूतपुत्रः परामृशत्
सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम्
सभां शरणमाधावद्यत्र राजा युधिष्ठिरः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-006

द्रौपद्युवाच यथैवाहं नाभिचरे कदाचित् पतीन् मदाद् वै मनसापि जातु
तेनैव सत्येन वशीकृतं त्वां द्रष्टास्मि पापं परिकृष्यमाणम्

M. N. Dutt: Draupadi said As I have never acted faithlessly towards my husbands, even at heart through infatuation; by virtue of that truth, O sinful one, I shall behold you overpowered and completely hurled down on the ground.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-007

वैशम्पायन उवाच स तामभिप्रेक्ष्य विशालनेत्रां जिघृक्षमाणः परिभर्सयन्तीम्
जग्राह तामुत्तरवस्त्रदेशे स कीचकस्तां सहसाऽऽक्षिपन्तीम्

M. N. Dutt: Vaishampayana said Wishing thus to take hold of her Kichaka, seeing that large-eyed lady reproaching him in this wise, seized her by the end of her upper garment while she was about to run away.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-008

प्रगृह्यमाणा तु महाजवेन मुहुर्विनिःश्वस्य च राजपुत्री
तया समाक्षिप्ततनुः स पापः पपात शाखीव निकृत्तमूलः

M. N. Dutt: But seized with great force the princess of excellent limbs began to pant and unable to put up with it, she, with a frame trembling in wrath, hurled him hard on the ground. Being thus thrown down by her that sinful one fell to the ground like a tree whose root has been cut.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-009

सा गृहीता विधुन्वाना भूमावाक्षिप्य कीचकम्
सभां शरणमागच्छद् यत्र राजा युधिष्ठिरः

M. N. Dutt: Having thus thrown Kichaka down on the ground while seized by him she ran trembling to the court, where the king Yudhishthira was, to seek protection.

BORI CE: 04-015-007

तां कीचकः प्रधावन्तीं केशपक्षे परामृशत्
अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत्

MN DUTT: 03-016-010

तां कीचकः प्रधावन्ती केशपाशे परामृशत्
अथैनां पश्यतो राज्ञः पातयित्वा पदावधीत्

M. N. Dutt: Kichaka seized her by the locks while she was running with speed and struck her down by a kick in the very presence of the king.

BORI CE: 04-015-008

ततो योऽसौ तदार्केण राक्षसः संनियोजितः
स कीचकमपोवाह वातवेगेन भारत

MN DUTT: 03-016-011

तस्य योऽसौ तदार्केण राक्षसः संनियोजितः
स कीचकमपोवाह वातवेगेन भारत

M. N. Dutt: 0 Bharata, the Rakshasa that was appointed by the sun-god for her protection, gave a push to Kichaka with as much force as that of the wind.

BORI CE: 04-015-009

स पपात ततो भूमौ रक्षोबलसमाहतः
विघूर्णमानो निश्चेष्टश्छिन्नमूल इव द्रुमः

MN DUTT: 03-016-012

स पपात तदा भूमौ रक्षोबलसमाहतः
विघूर्णमानो निश्चेष्टश्छिन्नमूल इव दुमः

M. N. Dutt: Then he, completely overpowered by the Rakshasa might, fell down on the ground, reeling and motionless like a tree whose root has been cut.

BORI CE: 04-015-010

तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ
अमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम्

MN DUTT: 03-016-013

तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ
अमृष्यमाणौ कृष्णायाः कीचकेन पराभवन्

M. N. Dutt: Both Bhimasena and Yudhishthira, who were seated there, beheld with unforgiving attitude, that outrage on Krishna committed by Kichaka.

BORI CE: 04-015-011

तस्य भीमो वधप्रेप्सुः कीचकस्य दुरात्मनः
दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः

MN DUTT: 03-016-014

तस्य भीमो वधं प्रेप्सुः कीचकस्य दुरात्मनः
दन्तैर्दन्तांस्तदा रोषान्निष्पिपेष महामनाः

M. N. Dutt: Desiring the death of that wicked Kichaka the high-minded Bhima began to knash his teeth in wrath.

BORI CE: 04-015-012

अथाङ्गुष्ठेनावमृद्नादङ्गुष्ठं तस्य धर्मराट्
प्रबोधनभयाद्राजन्भीमस्य प्रत्यषेधयत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-015

धूमच्छाया ह्यभजतां नेत्रे चोच्छ्रित श्मणी
सस्वेदा भृकुटी चोग्रा ललाटे समवर्तत

M. N. Dutt: His eyes with their lashes upraised, assumed the aspect of smoky dark, and terrible wrinkles covered with sweat appeared on his forehead.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-016

हस्तेन ममृजे चैव ललाटं परवीरहा
भूयश्च त्वरितः क्रुद्धः सहसोत्थातुमैच्छत

M. N. Dutt: That slayer of hostile heroes rubbed his forehead with his hand and incensed with ire desired many times to rise up in haste.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-017

अथावमृद्गादङ्गुष्ठमङ्गुष्ठेन युधिष्ठिरः
प्रबोधनभयाद् राजा भीमं तं प्रत्यषेधयत्

M. N. Dutt: The king Yudhishthira, apprehending discovery, pressed his thumb with his own and commanded Bhima to desist.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-018

तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम्
स तमावारयामास भीमसेनं युधिष्ठिरः

M. N. Dutt: Yudhishthira forbade Bhimasena who looked like an infuriated elephant beholding a large tree.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-019

आलोकयसि किं वृक्षं सूद दारुकृतेन वै
यदि ते दारुभिः कृत्यं बहिर्वक्षान्निगृह्यताम्

M. N. Dutt: O cook, do you behold trees for fuel? If you are in need of faggots better gather them up from the trees abroad.

BORI CE: 04-015-013

सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत्
अवेक्षमाणा सुश्रोणी पतींस्तान्दीनचेतसः

BORI CE: 04-015-014

आकारमभिरक्षन्ती प्रतिज्ञां धर्मसंहिताम्
दह्यमानेव रौद्रेण चक्षुषा द्रुपदात्मजा

MN DUTT: 03-016-020

सा सभाद्वारमासाद्य रुदती मत्स्यमब्रवीत्
अवेक्षमाणा सुश्रोणी पतीस्तान् दीनचेतसः
आकारमभिरक्षन्ती प्रतिज्ञाधर्मसंहिता
दह्यमानेव रौद्रेण चक्षुषा दुपदात्मजा

M. N. Dutt: The weeping daughter of Draupadi, endowed with excellent hips, approaching the entrance of the court and beholding her lords of melancholy mood, tenacious in keeping up the disguise observing the pledge they had already sworn, burning with flashing eyes, spoke to the king of the Matsya's.

BORI CE: 04-015-015

द्रौपद्युवाच
येषां वैरी न स्वपिति पदा भूमिमुपस्पृशन्
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्

MN DUTT: 03-016-021

येषां वैरी न स्वपिति षष्ठेऽपि विषये वसन्
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्

M. N. Dutt: The son of a Suta has kicked me the honored spouse of those whose enemies can never sleep even if they reside in regions of anchorites (what to speak of their living in a country of their own).

BORI CE: 04-015-016

ये दद्युर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनः
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्

MN DUTT: 03-016-022

ये दधुर्न च याचेयुर्ब्रह्मण्याः सत्यवादिनः
तेषां मां मानिनी भार्यां सूतपुत्रः पदावधीत्

M. N. Dutt: The son of a Suta has kicked me, the respected consort of those who are truthful, devoted to Brahmans and used to give away without asking any thing in gift.

BORI CE: 04-015-017

येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम्
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्

MN DUTT: 03-016-023

येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयतेऽनिशम्
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्

M. N. Dutt: The son of a Suta has kicked me the beloved wife of those, the sounds of whose drums and twangs of whose bow are constantly heard.

BORI CE: 04-015-018

ये ते तेजस्विनो दान्ता बलवन्तोऽभिमानिनः
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्

MN DUTT: 03-016-024

ये च तेजस्विनी दान्ता बलवन्तोऽतिमानिनः
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्

M. N. Dutt: The son of a Suta has kicked me the respected wife of those who are endowed with energy, and power of self-control, and who are exceedingly mighty and highly dignified.

BORI CE: 04-015-019

सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्

MN DUTT: 03-016-025

सर्वलोकमिमं हन्युर्धर्मपाशसितास्तु ये
तेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत्

M. N. Dutt: The son of a Suta has kicked me the honored wife of those who, if they had not been tied down by duty, could destroy the whole of this world.

BORI CE: 04-015-020

शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम्
चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः

MN DUTT: 03-016-026

शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम्
चरन्ति लोके प्रच्छन्नाः क्व नु तेऽद्य महारथाः

M. N. Dutt: Alas where do those mighty warriors ramble in disguise today who grant refuge to those that come to solicit it.

BORI CE: 04-015-021

कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम्
मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः

MN DUTT: 03-016-027

कथं ते सूतपुत्रेण वध्यमानां प्रियां सतोम्
मर्षयन्ति यथा क्लीबा बलवन्तोऽमितौजसः

M. N. Dutt: How do these inighty personages of exceeding energy quietly suffer, like eunuchs, their beloved and chaste wife to be thus outraged by the son of a Suta?

BORI CE: 04-015-022

क्व नु तेषाममर्षश्च वीर्यं तेजश्च वर्तते
न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना

MN DUTT: 03-016-028

क्व नु तेषाममर्षश्च वीर्य तेजश्च वर्तते
न परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना

M. N. Dutt: Ah, where is their wrath, the prowess and the energy when they cannot protect their wife from being thus insulted by a wretch.

BORI CE: 04-015-023

मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम्
यः पश्यन्मां मर्षयति वध्यमानामनागसम्

MN DUTT: 03-016-029

मयात्र शक्यं किं कर्तुं विराटे धर्मदूषके
यः पश्यन् मां मर्षयति वध्यमानामनागसम्

M. N. Dutt: What can I do in the city of Virata, the defiler of virtue, who coolly allows my innocent self thus to be insulted although he sees it (with his own eyes).

BORI CE: 04-015-024

न राजन्राजवत्किंचित्समाचरसि कीचके
दस्यूनामिव धर्मस्ते न हि संसदि शोभते

MN DUTT: 03-016-030

न राजा राजवत् किंचित् समाचरति कीचके
दस्यूनामिव धर्मस्ते न हि संसदि शोभते

M. N. Dutt: The king does not act like a king in the slightest degree towards Kichaka. O king, your conduct is like that of a robber and does not become the royal court.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-031

नाहमेतेन युक्तं वै हन्तुं मत्स्य तवान्तिके
सभासदोऽत्र पश्यन्तु कीचकस्य व्यतिक्रमम्

M. N. Dutt: O Matsya, it is highly unbecoming that I should thus be outraged by this villain in the very presence of yours. Let all the courtiers mark this laxity on the part of Kichaka.

BORI CE: 04-015-025

न कीचकः स्वधर्मस्थो न च मत्स्यः कथंचन
सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते

MN DUTT: 03-016-032

कीचको न च धर्मज्ञो न च मत्स्यः कथंचन
सभासदोऽप्यधर्मज्ञा य एनं पर्युपासते

M. N. Dutt: Neither Kichaka is virtuous nor ever is Matsya. The courtiers who wait upon the king are also destitute of virtue.

BORI CE: 04-015-026

नोपालभे त्वां नृपते विराट जनसंसदि
नाहमेतेन युक्ता वै हन्तुं मत्स्य तवान्तिके
सभासदस्तु पश्यन्तु कीचकस्य व्यतिक्रमम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-033

वैशम्पायन उवाच एवंविधैर्वचोभिः सा तदा कृष्णाश्रुलोचना
उपलाभत राजानं मत्स्यानां वरवर्णिनी

M. N. Dutt: Vaishampayana said With words like these the graceful Krishna, with eyes teeming with tears, rebuked the king of the Matsya.

BORI CE: 04-015-027

विराट उवाच
परोक्षं नाभिजानामि विग्रहं युवयोरहम्
अर्थतत्त्वमविज्ञाय किं नु स्यात्कुशलं मम

MN DUTT: 03-016-034

विराट उवाच परोक्षं नाभिजानामि विग्रहं युवयोरहम्
अर्थतत्त्वमविज्ञाय किं नु स्यात् कौशलं मम

M. N. Dutt: Virata said I do not know anything of your quarrel that happened out of our light. How can there be any justice on that score unless I go through the true version of the case.

BORI CE: 04-015-028

वैशंपायन उवाच
ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन्
साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन्

MN DUTT: 03-016-035

वैशम्पायन उवाच ततस्तु सभ्या विज्ञाय कृष्णां भूयोऽभ्यपूजयन्
साधु साध्विति चाप्याहुः कीचकं च व्यगर्हयन्

M. N. Dutt: Vaishampayana said Then the courtiers, hearing everything, praised Krishna and repeatedly exclaimed “well done well done,” and reproached Kichaka.

BORI CE: 04-015-029

सभ्या ऊचुः
यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा
परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन

MN DUTT: 03-016-036

सभ्या ऊचुः यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा
परो लाभस्तु तस्य स्यान्न च शोचेत् कथंचन

M. N. Dutt: The Courtiers said Surely the man, who has this lady of expansive eyes and of all-graceful limbs for his wife, possesses every thing that is valuable and shall on.no occasion have to indulge in grief.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-037

न हीदृशी मनुष्येषु सुलभा वरवर्णिनी
नारी सर्वानवद्याङ्गी देवीं मन्यामहे वयम्

M. N. Dutt: Surely such a lady, of exceeding grace an perfectly faultless limbs, is hardly to be found among men. Indeed she seems in all wise to be a goddess to us.

BORI CE: 04-015-030

वैशंपायन उवाच
एवं संपूजयंस्तत्र कृष्णां प्रेक्ष्य सभासदः
युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आसजत्

MN DUTT: 03-016-038

वैशम्पायन उवाच एवं सम्पूजयन्तस्ते कृष्णां प्रेक्ष्य सभासदः
युधिष्ठिरस्य कोपात् तु ललाटे स्वेद आगमत्

M. N. Dutt: Vaishampayana said While the courtiers, seeing Krishna, were praising her in this way, there came from ire the drops of perspiration on the forehead of Yudhishthira.

BORI CE: 04-015-031

अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम्
गच्छ सैरन्ध्रि मात्र स्थाः सुदेष्णाया निवेशनम्

MN DUTT: 03-016-039

अथाब्रवीद् राजपुत्री कौरव्यो महिषीं प्रियाम्
गच्छ सैरन्ध्र मात्र स्थाः सुदेष्णाया निवेशनम्

M. N. Dutt: Then the chief of the Kurus addressed the princess, his beloved consort, saying "O Sairandhri, do not stay here, go to the apartment of Sudeshna.

BORI CE: 04-015-032

भर्तारमनुरुध्यन्त्यः क्लिश्यन्ते वीरपत्नयः
शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत

MN DUTT: 03-016-040

भर्तारमनुरुन्धन्त्यः क्लिश्यन्ते वीरपत्नयः
शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत

M. N. Dutt: The wives of heroes endure pain for the sake of their husbands; but undergoing trouble in waiting upon their lords they at last go to the regions where their husbands depart.

BORI CE: 04-015-033

मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव
तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः

MN DUTT: 03-016-041

मन्ये न कालं क्रोधस्य पश्यन्ति पतयस्तव
तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः

M. N. Dutt: Me-seems your Gandharva husbands of sun-like effulgence do not consider this as a befitting opportunity of giving vent to their spleen, and therefore do not run on to your succour.

BORI CE: 04-015-034

अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि
विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि
गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम्

MN DUTT: 03-016-042

अकालज्ञासि सैरन्ध्र शैलूषीव विरोदिषि
विघ्नं करोषि मत्स्यानां दीव्यतां राजसंसदि

M. N. Dutt: O Sairandhri, you are ignorant of opportunity and therefore weep like an actress; you are causing annoyance in the court of the Matsya's while they are diverting themselves with gaming.

Corresponding verse not found in BORI CE

MN DUTT: 03-016-043

गच्छ सैरन्ध्र गन्धर्वाः करिष्यन्ति तव प्रियम्
व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम्

M. N. Dutt: Retire, O Sairandhri, the Gandharvas will do what is agreeable to you. They will dispel your sorrow and make away with him who has wronged you.

BORI CE: 04-015-035

द्रौपद्युवाच
अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी
तस्य तस्येह ते वध्या येषां ज्येष्ठोऽक्षदेविता

MN DUTT: 03-016-044

सैरभ्युवाच अतीव तेषां घृणिनामर्थेऽहं धर्मचारिणी
तस्य तस्यैव ते वध्या येषां ज्येष्ठोऽक्षदेविता

M. N. Dutt: Sairandhri said I practise piety for their sake who are extremely kind. They, of whom the eldest is addicted to dice, are to be oppressed by all.

BORI CE: 04-015-036

वैशंपायन उवाच
इत्युक्त्वा प्राद्रवत्कृष्णा सुदेष्णाया निवेशनम्
केशान्मुक्त्वा तु सुश्रोणी संरम्भाल्लोहितेक्षणा

MN DUTT: 03-016-045

वैशम्पायन उवाच इत्युक्त्वा प्राद्रवत् कृष्णा सुदेष्णाया निवेशनम्
केशान् मुक्त्वा च सुश्रोणी संरम्भाल्लोहितेक्षणा

M. N. Dutt: Vaishampayana said Having said this the fair Krishna with loosened hair and eyes reddened with wrath, rushed on towards the apartments of Sudeshna.

BORI CE: 04-015-037

शुशुभे वदनं तस्या रुदन्त्या विरतं तदा
मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम्

MN DUTT: 03-016-046

शुशुभे वदनं तस्या रुदत्याः सुचिरं तदा
मेघलेखाविनिर्मुक्तं दिवीव शशिमण्डलम्

M. N. Dutt: On her having wept so long her countenance appeared like the lunar disc in the sky freed from the clouds.

BORI CE: 04-015-038

सुदेष्णोवाच
कस्त्वावधीद्वरारोहे कस्माद्रोदिषि शोभने
कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम्

MN DUTT: 03-016-047

सुदेष्णोवाच कस्त्वावधीद् वरारोहे कस्माद् रोदिषि शोभने
कस्याद्य न सुखं भद्रे केन ते विप्रियं कृतम्

M. N. Dutt: Sudeshana said O beautiful one of excellent hips, who has slighted you, why do you weep. O gentle one, whose happiness will come to an end this day? Who has done wrong to you?

BORI CE: 04-015-039

द्रौपद्युवाच
कीचको मावधीत्तत्र सुराहारीं गतां तव
सभायां पश्यतो राज्ञो यथैव विजने तथा

MN DUTT: 03-016-048

द्रौपद्युवाच कीचको मावधीत् तत्र सुराहारीं गतां तवा सभायां पश्यतो राज्ञो यथैव विजने वने

M. N. Dutt: Draupadi said As I went to fetch wine for you Kichaka struck me in the court in the very presence of the king as if in the midst of a lonely forest.

BORI CE: 04-015-040

सुदेष्णोवाच
घातयामि सुकेशान्ते कीचकं यदि मन्यसे
योऽसौ त्वां कामसंमत्तो दुर्लभामभिमन्यते

MN DUTT: 03-016-049

सुदेष्णोवाच घातयामि सुकेशान्ते कीचकं यदि मन्यसे
योऽसौ त्वां कामसम्मत्तो दुर्लभामवमन्यते

M. N. Dutt: Sudeshana said 50. O you of tresses with curly ends, if it be your will, I shall cause Kichaka to be slain, who maddened with lust, has insulted you utterly incapable of being won by him.

BORI CE: 04-015-041

द्रौपद्युवाच
अन्ये वै तं वधिष्यन्ति येषामागः करोति सः
मन्ये चाद्यैव सुव्यक्तं परलोकं गमिष्यति

MN DUTT: 03-016-050

सैन्ध्युवाच अन्ये चैनं वधिष्यन्ति येषामागः करोति सः
मन्ये चैवाद्य सुव्यक्तं यमलोकं गमिष्यति

M. N. Dutt: Sairandhri said Others whom he has wronged will slay him; I think he will certainly go this very day to the region of Yama (Death).

Home | About | Back to Book 04 Contents | ← Chapter 14 | Chapter 16 →