Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 016

BORI CE: 04-016-001

वैशंपायन उवाच
सा हता सूतपुत्रेण राजपुत्री समज्वलत्
वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी
जगामावासमेवाथ तदा सा द्रुपदात्मजा

MN DUTT: 03-017-001

वैशम्पायन उवाच सा हता सूतपुत्रेण राजपत्नी यशस्विनी
वधं कृष्णा परीप्सन्ती सेनावाहस्य भामिनी

M. N. Dutt: Vaishampayana said Thus outraged by the Suta's son that illustrious princess Krishna of exceeding beauty, brooding over the destruction of the leader of Virata's forces, repaired to her own apartments.

BORI CE: 04-016-002

कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-017-002

जगामावासमेवाथ सा तदा द्रुपदात्मजा
कृत्वा शौचं यथान्यायं कृष्णा सा तनुमध्यमा
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा
चिन्तयामास रुदती तस्य दुःखस्य निर्णयम्

M. N. Dutt: Having duly washed her body and clothes with water the slender-waisted Krishna, the daughter of Drupada, began to ponder weepingly on the means of discarding her grief.

BORI CE: 04-016-003

चिन्तयामास रुदती तस्य दुःखस्य निर्णयम्
किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम

MN DUTT: 03-017-002

जगामावासमेवाथ सा तदा द्रुपदात्मजा
कृत्वा शौचं यथान्यायं कृष्णा सा तनुमध्यमा
गात्राणि वाससी चैव प्रक्षाल्य सलिलेन सा
चिन्तयामास रुदती तस्य दुःखस्य निर्णयम्

MN DUTT: 03-017-003

किं करोमि क्व गच्छामि कथं कार्यं भवेन्मम
इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत्

M. N. Dutt: Having duly washed her body and clothes with water the slender-waisted Krishna, the daughter of Drupada, began to ponder weepingly on the means of discarding her grief. What shall I do? Whither shall I go? How can my desire be accomplished? while she was thinking thus she thought of Bhima.

BORI CE: 04-016-004

इत्येवं चिन्तयित्वा सा भीमं वै मनसागमत्
नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-016-005

तत उत्थाय रात्रौ सा विहाय शयनं स्वकम्
प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती
दुःखेन महता युक्ता मानसेन मनस्विनी

MN DUTT: 03-017-004

नान्यः कर्ता ऋते भीमान्ममाद्य मनसः प्रियम्
तत उत्थाय रात्रौ सा विहाय शयनं स्वकम्
प्राद्रवन्नाथमिच्छन्ती कृष्णा नाथवती सती
भवनं भीमसेनस्य क्षिप्रमायतलोचना
दुःखेन महता युक्ता मानसेन मनस्विनी

M. N. Dutt: Save and except Bhima there is none else that can do this very day what is agreeable to me. Then afflicted with great woe that largeeyed Krishna of spacious breast and approved chastity, with mighty lords as her protectors, rose up at night, left her own bed and repaired speedily to the abode of Bhimasena, desirous of accosting her lord.

Corresponding verse not found in BORI CE

MN DUTT: 03-017-005

सैरन्ध्युवाच तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि
तत् कर्म कृतवानद्य कथं निद्रां निषेवसे

M. N. Dutt: Sairandhri said How can you enjoy the sweets of sleep while that foe of mine, the wretched commander of Virata's forces, lives still, having perpetrated that foul deed today?

Corresponding verse not found in BORI CE

MN DUTT: 03-017-006

वैशम्पायन उवाच एवमुक्त्वाथ तां शालां प्रविवेश मनस्विनी
यस्यां भीमस्तथा शेते मृगराज इव श्वसन्

M. N. Dutt: Vaishampayana said Having said this the high-minded Draupadi entered the chamber where Bhima lay asleep snoring like a lion.

Corresponding verse not found in BORI CE

MN DUTT: 03-017-007

तस्या रूपेण सा शाला भीमस्य च महात्मनः
सम्मूर्छितेव कौरव्य प्रजज्वाल च तेजसा
सा वै महानसं प्राप्य भीमसेनं शुचिस्मिता
सर्वश्वेतेव माहेयी वने जाता त्रिहायणी

M. N. Dutt: O son of Kuru! Bhima's kitchen got grandeur and glamour as it was illumined with the divine touch of Draupadi's complexion and her presence. Draupadi with her innocent smile, accessed to great Bhima with her entrance in kitchen like (she) her on born in water (gradually access to heron, ox and elephant), parthiva cow of three years age and she elephant.

BORI CE: 04-016-006

सा वै महानसे प्राप्य भीमसेनं शुचिस्मिता
सर्वश्वेतेव माहेयी वने जाता त्रिहायनी
उपातिष्ठत पाञ्चाली वाशितेव महागजम्

MN DUTT: 03-017-007

तस्या रूपेण सा शाला भीमस्य च महात्मनः
सम्मूर्छितेव कौरव्य प्रजज्वाल च तेजसा
सा वै महानसं प्राप्य भीमसेनं शुचिस्मिता
सर्वश्वेतेव माहेयी वने जाता त्रिहायणी

MN DUTT: 03-017-008

उपातिष्ठत पाञ्चाली वासितेव नरर्षभम्
सा लतेव महाशालं फुल्लं गोमतितीरजम्

M. N. Dutt: O son of Kuru! Bhima's kitchen got grandeur and glamour as it was illumined with the divine touch of Draupadi's complexion and her presence. Draupadi with her innocent smile, accessed to great Bhima with her entrance in kitchen like (she) her on born in water (gradually access to heron, ox and elephant), parthiva cow of three years age and she elephant. The daughter of Panchala embraced the second son of Pandu even as a creeper embraces a vigorous and huge Sala tree on the banks of the Gomati.

BORI CE: 04-016-007

सा लतेव महाशालं फुल्लं गोमतितीरजम्
बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता
सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव

MN DUTT: 03-017-009

परिष्वजत पाञ्चाली मध्यमं पाण्डुनन्दनम्
बाहुभ्यां परिरभ्यैनं प्राबोधयदनिन्दिता
सिंहं सुप्तं वने दुर्गे मृगराजवधूरिव

M. N. Dutt: Having clasped him with her arms that faultless one roused him from his bed just as lioness awakes a sleeping lion in a solitary forest.

BORI CE: 04-016-008

वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता
अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता

MN DUTT: 03-017-010

भीमसेनमुपाश्लिष्यद्धस्तिनीव महागजम्
वीणेव मधुरालापा गान्धारं साधु मूर्छती
अभ्यभाषत पाञ्चाली भीमसेनमनिन्दिता

M. N. Dutt: Having embraced Bhimasena as a sheelephant embraces her mighty mate, that faultless daughter of Panchala, possessed of a voice sweet as the sound of a Vina, sounding out clearly the Gandharva tune addressed Bhimasena thus.

BORI CE: 04-016-009

उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः
नामृतस्य हि पापीयान्भार्यामालभ्य जीवति

MN DUTT: 03-017-011

उत्तिष्ठोत्तिष्ठ किं शेषे भीमसेन यथा मृतः
नामृतस्य हि पापीयान् भार्यामालभ्य जीवति

M. N. Dutt: O Bhimasena, rise up, why do you sleep like a dead one? For a sinful wretch cannot live after insulting the wife of one that is not dead.

BORI CE: 04-016-010

तस्मिञ्जीवति पापिष्ठे सेनावाहे मम द्विषि
तत्कर्म कृतवत्यद्य कथं निद्रां निषेवसे

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-016-011

स संप्रहाय शयनं राजपुत्र्या प्रबोधितः
उपातिष्ठत मेघाभः पर्यङ्के सोपसंग्रहे

MN DUTT: 03-017-012

स सम्प्रहाय शयनं राजपुत्र्या प्रबोधितः
उपातिष्ठत मेधाभः पर्यङ्के सोपसंग्रहे

M. N. Dutt: Being awakened by the princess he, having complexion like that of the clouds, left his bed and sat on the couch furnished with pillows.

BORI CE: 04-016-012

अथाब्रवीद्राजपुत्रीं कौरव्यो महिषीं प्रियाम्
केनास्यर्थेन संप्राप्ता त्वरितेव ममान्तिकम्

MN DUTT: 03-017-013

अथाब्रवीद् राजपुत्री कौरव्यो महिषीं प्रियाम्
केनास्यर्थेन सम्प्राप्ता त्वरितेव ममान्तिकम्

M. N. Dutt: Then the son of Kunti addressed his beloved consort saying "For what purpose have you come hither so speedily to me?

BORI CE: 04-016-013

न ते प्रकृतिमान्वर्णः कृशा पाण्डुश्च लक्ष्यसे
आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा

MN DUTT: 03-017-014

न ते प्रकृतिमान् वर्णः कृशा पाण्डुश्च लक्ष्यसे
आचक्ष्व परिशेषेण सर्वं विद्यामहं यथा

M. N. Dutt: Your complexion seems to have lost its natural hue; you appear lean and pale, tell me all in detail that I may know every thing.

BORI CE: 04-016-014

सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम्
यथावत्सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत्परम्

MN DUTT: 03-017-015

सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम्
यथावत् सर्वमाचक्ष्व श्रुत्वा ज्ञास्यामि यत् क्षमम्

M. N. Dutt: Tell me everything clearly whether it be pleasurable; having heard all I shall do what lies in my power.

BORI CE: 04-016-015

अहमेव हि ते कृष्णे विश्वास्यः सर्वकर्मसु
अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः

MN DUTT: 03-017-016

अहमेव हि ते कृष्णा विश्वास्यः सर्वकर्मसु
अहमापत्सु चापि त्वां मोक्षयामि पुनः पुनः

M. N. Dutt: In all works of yours, O Krishna, I am your confident, for I alone deliver you from danger again and again.

BORI CE: 04-016-016

शीघ्रमुक्त्वा यथाकामं यत्ते कार्यं विवक्षितम्
गच्छ वै शयनायैव पुरा नान्योऽवबुध्यते

MN DUTT: 03-017-017

शीघ्रमुक्त्वा यथाकामं यत् ते कार्यं विवक्षितम्
गच्छ वै शयनायैव पुरा नान्येन बुध्यते

M. N. Dutt: Telling me quickly what is your wish and what you purpose to do, repair to your bed before others are up.

Home | About | Back to Book 04 Contents | ← Chapter 15 | Chapter 17 →