Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 031

BORI CE: 04-031-001

वैशंपायन उवाच
निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः
त्रिगर्तानस्पृशन्मत्स्याः सूर्ये परिणते सति

MN DUTT: 03-032-001

वैशम्पायन उवाच निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः
त्रिगर्तानस्पृशन् मत्स्याः सूर्ये परिणते सति

M. N. Dutt: Vaishampayana said Issuing out from the city, those heroic repressors, the Matsya's, arranged in battle array, met the Trigartas when the sun had passed the meridian.

BORI CE: 04-031-002

ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः
अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः

MN DUTT: 03-032-002

ते त्रिगर्ताश्च मत्स्याश्च संरब्धा युद्धदुर्मदाः
अन्योन्यमभिगर्जन्तो गोषु गृद्धा महाबलाः

M. N. Dutt: The mighty and powerful Trigartas and Matsya's, both worked up with ire and irrepressible in battle, desirous of possessing kine, sent up a loud war-cry.

BORI CE: 04-031-003

भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः
ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः

MN DUTT: 03-032-003

भीमाश्च मत्तमातङ्गास्तोमराङ्कुशनोदिताः
ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः

M. N. Dutt: Terrible and infuriated elephants, mounted by skillful heroes of both sides, were urged on with spikes and hooks.

BORI CE: 04-031-004

तेषां समागमो घोरस्तुमुलो लोमहर्षणः
देवासुरसमो राजन्नासीत्सूर्ये विलम्बति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-032-004

तेषां समागमो घोरस्तुमुलो लोहमर्षणः
घ्नतां परस्परं राजन् यमराष्ट्रविवर्धनः
देवासुरसमो राजन्नासीत् सूर्येऽवलम्बति
पदातिरथनागेन्द्रहयारोहबलौघवान्

M. N. Dutt: The combat that took place, O king, when the sun was declining, between the infantry and cavalry, chariots and elephants of both sides, resembling that which took place in the days of yore between the gods and demons, was dreadful, fierce, hair-stirring and calculated to increase the dominion of Yama.

Corresponding verse not found in BORI CE

MN DUTT: 03-032-005

अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम्
उदतिष्ठद् रजो भौम प्राज्ञायत किंचन

M. N. Dutt: As the combatants rushed on slaying each other there arose a thick cloud of dust in which nothing could be seen.

BORI CE: 04-031-005

उदतिष्ठद्रजो भौमं न प्रज्ञायत किंचन
पक्षिणश्चापतन्भूमौ सैन्येन रजसावृताः

BORI CE: 04-031-006

इषुभिर्व्यतिसंयद्भिरादित्योऽन्तरधीयत
खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत

BORI CE: 04-031-007

रुक्मपृष्ठानि चापानि व्यतिषक्तानि धन्विनाम्
पततां लोकवीराणां सव्यदक्षिणमस्यताम्

BORI CE: 04-031-008

रथा रथैः समाजग्मुः पादातैश्च पदातयः
सादिभिः सादिनश्चैव गजैश्चापि महागजाः

BORI CE: 04-031-009

असिभिः पट्टिशैः प्रासैः शक्तिभिस्तोमरैरपि
संरब्धाः समरे राजन्निजघ्नुरितरेतरम्

BORI CE: 04-031-010

निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः
न शेकुरभिसंरब्धाः शूरान्कर्तुं पराङ्मुखान्

BORI CE: 04-031-011

कॢप्तोत्तरोष्ठं सुनसं कॢप्तकेशमलंकृतम्
अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम्

BORI CE: 04-031-012

अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः
शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे

BORI CE: 04-031-013

नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः
आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः

MN DUTT: 03-032-005

अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम्
उदतिष्ठद् रजो भौम प्राज्ञायत किंचन

MN DUTT: 03-032-006

पक्षिणश्चापतन् भूमौ सैन्येन रजसाऽऽवृताः
इषुभिर्व्यतिसर्पद्भिरादित्योऽन्तरधीयत

MN DUTT: 03-032-007

खद्योतैरिव संयुक्तमन्तरिक्षं व्यराजत
रुक्मपृष्ठानि चापानि व्यतिषिक्तानि धन्विनाम्
पततां लोकवीराणां सव्यदक्षिणमस्यताम्
रथा रथैः समाजग्मुः पादातैश्च पदातयः

MN DUTT: 03-032-008

सादिनः सादिभिश्चैव गजैश्चापि महागजाः
असिभिः पदृिशैः प्रासैः शक्तिभिस्तोमरैरपि

MN DUTT: 03-032-009

संरब्धाः समरे राजन् निजघ्नुरितरेतरम्
निघ्नन्तः समरेऽन्योन्यं शूराः परिघबाहवः

MN DUTT: 03-032-010

न शेकुरभिसंरब्धाः शूरान् कर्तुं पराङ्मुखान्
कृत्तोत्तरोष्ठं सुनसं कृत्तकेशमलंकृतम्
अदृश्यत शिरश्छिन्नं रजोध्वस्तं सकुण्डलम्
अदृश्यंस्तत्र गात्राणि शरैश्छिन्नानि भागशः
शालस्कन्धनिकाशानि क्षत्रियाणां महामृधे
नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः
आस्तीर्णा वसुधा भाति शिरोभिश्च सकुण्डलैः
रथिनां रथिभिश्चात्र सम्प्रहारोऽभ्यवर्तत

M. N. Dutt: As the combatants rushed on slaying each other there arose a thick cloud of dust in which nothing could be seen. Covered with dust raised by the soldiers the birds began to drop down on earth and the sun himself disappeared behind the thick cloud of arrows. The sky shone resplendent as if with (a number of) fire-flies. Changing their bows feathered in gold from one hand to another, the heroes began to smite each other discharging their shafts right and left. The charioteers fought with charioteers, the infantry fought with infantry. The cavalry with cavalry and elephants with mighty elephants. With sword axes, Prasas, Shaktis, and Tomaras, They, enraged, O king, struck each other in the encounter. Although these mighty armed heroes struck each other, None of them succeeded in weakening the other. And severed heads, some with beautiful noses, some with upper lips wounded, some adorned with ear-rings, some cut into twain about the well-arranged hair, were seen rolling in the field covered with dust. And in that battle field were seen the limbs of Kshatriya heroes cut off by shafts and lying like trunks of Sala trees. And spread over with heads adorned with car-rings and arms smeared with sandal looking like the bodies of snakes the battlefield appeared in beauty. The charioteers approached the charioteers striking each other.

Corresponding verse not found in BORI CE

MN DUTT: 03-032-011

सादिभिः सादिनां चापि पदातीनां पदातिभिः
उपाशाम्यद् रजो भौमं रुधिरेण प्रसर्पता

M. N. Dutt: The cavalry (encountered) the cavalry and the infantry the infantry and the dreadful dust was drenched by the over-spreading blood.

BORI CE: 04-031-014

उपशाम्यद्रजो भौमं रुधिरेण प्रसर्पता
कश्मलं प्राविशद्घोरं निर्मर्यादमवर्तत

BORI CE: 04-031-015

शतानीकः शतं हत्वा विशालाक्षश्चतुःशतम्
प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ
आर्च्छेतां बहुसंरब्धौ केशाकेशि नखानखि

MN DUTT: 03-032-011

सादिभिः सादिनां चापि पदातीनां पदातिभिः
उपाशाम्यद् रजो भौमं रुधिरेण प्रसर्पता

MN DUTT: 03-032-012

कश्मलं चाविशद् घोरं निर्मर्यादमवर्तत
उपाविशन् गरुत्मन्तः शरैर्गाढं प्रवेजिताः
अन्तरिक्षे गतिर्येषां दर्शनं चाप्यरुध्यत
ते जन्तः समरेऽन्योन्यं शूराः परिघबाहवः
न शेकुरभिसंरब्धाः शूरान् कर्तुं पराङ्मुखान्
शतानीकः शतं हत्वा विशालक्षश्चतुःशतम्
प्रविष्टौ महतीं सेनां त्रिगर्तानां महारथौ

MN DUTT: 03-032-013

तौ प्रविष्टौ महासेनां बलवन्तौ मनस्विनौ
आर्छतां बहुसंरब्धौ केशाकेशि रथारथिः

M. N. Dutt: The cavalry (encountered) the cavalry and the infantry the infantry and the dreadful dust was drenched by the over-spreading blood. There arose a dreadful combat shorn of all considerations. And having their course and vision obstructed by the shower of arrows the vultures began to come down. Although these mighty-armed heroes struck cach other in the battle none of them could overpower his antagonist. Shatanika slaying a hundred, and Vishalaksha a four hundred, These two mighty car-warriors entered into the huge army of Trigartas. And having entered into the great army those two intelligent and powerful.

BORI CE: 04-031-016

लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम्
जग्मतुः सूर्यदत्तश्च मदिराश्वश्च पृष्ठतः

MN DUTT: 03-032-014

लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ रथव्रजम्
अग्रतः सूर्यदत्तश्च मदिराक्षश्च पृष्ठतः

M. N. Dutt: (Heroes) (began an encounter) hand-tohand, hair to hair and car to car. And marking they entered into the collection of cars belonging to the Trigartas.

BORI CE: 04-031-017

विराटस्तत्र संग्रामे हत्वा पञ्चशतान्रथान्
हयानां च शतान्यत्र हत्वा पञ्च महारथान्

MN DUTT: 03-032-015

विराटस्तत्र संग्रामे हत्वा पञ्चशतान् रथान्
हयानां च शतान्यष्टौ हत्वा पञ्च महारथान्

M. N. Dutt: Destroying five hundred cars in that encounter with Suryadatta before and Madiraksha after him,

BORI CE: 04-031-018

चरन्स विविधान्मार्गान्रथेषु रथयूथपः
त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे

MN DUTT: 03-032-016

चरन् स विविधान् मार्गान् रथेन रथसत्तमः
त्रिगर्तानां सुशर्माणमार्च्छद् रुक्मरथं रणे

M. N. Dutt: And slaying eight hundred horses, five mighty car-warriors, that foremost of charioteers began to display many manuvaeres in that field of battle.

BORI CE: 04-031-019

तौ व्यावहरतां तत्र महात्मानौ महाबलौ
अन्योन्यमभिगर्जन्तौ गोष्ठे गोवृषभाविव

MN DUTT: 03-032-017

तौ व्यवाहरतां तत्र महात्मानौ महाबलौ
अन्योन्यमभिगर्जन्तौ गोष्ठेषु वृषभाविव

M. N. Dutt: He then came upon Susharma, the king of Trigartas mounted on a golden chariot; there those two high-souled and highly powerful (heroes) struck (each other)

Corresponding verse not found in BORI CE

MN DUTT: 03-032-018

ततो राजा त्रिगर्तानां सुशर्मा युद्धदुर्मदः
मत्स्य समायाद् राजानं द्वैरथेन नरर्षभः

M. N. Dutt: Roaring like two bulls in a pasture. Thereupon the king of Trigartas, Susharman, irrepressible in battle,

BORI CE: 04-031-020

ततो रथाभ्यां रथिनौ व्यतियाय समन्ततः
शरान्व्यसृजतां शीघ्रं तोयधारा घनाविव

MN DUTT: 03-032-019

ततो स्थाभ्यां रथिनौ व्यतीयतुरमर्षणौ
शरान् व्यसृजतां शीघ्रं तोयधारा घना इव

M. N. Dutt: That foremost of men invited the king of Matsya to a single combat on the chariot. Thereupon those two car-warriors, worked up with fury, rushed upon each other in their cars.

BORI CE: 04-031-021

अन्योन्यं चातिसंरब्धौ विचेरतुरमर्षणौ
कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ

MN DUTT: 03-032-020

अन्योन्यं चापि संरब्धौ विचेस्तुरमर्षणौ
कृतास्त्रौ निशितैर्बाणैरसिशक्तिगदाभृतौ

M. N. Dutt: They discharged arrows quickly like clouds pouring torrents of rain. Enraged with each other the (two) wrathful (heroes) moved about,

BORI CE: 04-031-022

ततो राजा सुशर्माणं विव्याध दशभिः शरैः
पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान्

MN DUTT: 03-032-021

ततो राजा सुशर्माणं विव्याध दशभिः शरैः
पञ्चभिः पञ्चभिश्चास्य विव्याध चतुरो हयान्

M. N. Dutt: Skilled in weapons, and armed with sharpened arrows, swords, shaktis and maces. Then the king pierced Susharman with ten arrows,

BORI CE: 04-031-023

तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः
पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित्

BORI CE: 04-031-024

ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणोः
नाभ्यजानंस्तदान्योन्यं प्रदोषे रजसावृते

MN DUTT: 03-032-022

तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः
पञ्चाशता शितैर्बाणैर्विव्याध परमास्त्रवित्
ततः सैन्यं महाराज मत्स्यराजसुशर्मणोः
नाभ्यजानात् तदान्योन्यं सैन्येन रजसाऽऽवृतम्

M. N. Dutt: Each of his four horses also with five arrows. Susharma too, irrepressible in battle and acquainted with the use of fatal weapons, pierced, the king of Matsya with fifty sharpened arrows. Then, Ogreat king, on account of the dust in the field of battle, the soldiers of both Susharma and the king of Matsya could not recognise each other.

Home | About | Back to Book 04 Contents | ← Chapter 30 | Chapter 32 →