Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 032

BORI CE: 04-032-001

वैशंपायन उवाच
तमसाभिप्लुते लोके रजसा चैव भारत
व्यतिष्ठन्वै मुहूर्तं तु व्यूढानीकाः प्रहारिणः

MN DUTT: 03-033-001

वैशम्पायन उवाच तमसाभिप्लुते लोके रजसा चैव भारत
अतिष्ठन् वै मुहूर्तं तु व्यूढानीका: प्रहारिणः

M. N. Dutt: Vaishampayana said O descendant of Bharata, the whole world being enshrouded in dust and natural darkness, the soldiers of both sides, without breaking the battle array, stopped for some time.

BORI CE: 04-032-002

ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः
कुर्वाणो विमलां रात्रिं नन्दयन्क्षत्रियान्युधि

MN DUTT: 03-033-002

ततोऽन्धकारं प्रणुदन्नुदतिष्ठत चन्द्रमाः
कुर्वाणो विमलां रात्रि नन्दयन् क्षत्रियान् युधि

M. N. Dutt: Then dispelling the darkness the moon rose, making the night clear and gladdening the Kshatriyas in the battle field.

BORI CE: 04-032-003

ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत
घोररूपं ततस्ते स्म नावेक्षन्त परस्परम्

MN DUTT: 03-033-003

ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत
घोररूपं ततस्ते स्म नावैक्षन्त परस्परम्

M. N. Dutt: When every thing came in view, the battle began again; and it became so dreadful that they could not see each other.

BORI CE: 04-032-004

ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा
अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः

MN DUTT: 03-033-004

ततः सुशर्मा त्रैगर्तः सह भ्रात्रा यवीयसा
अभ्यद्रवन्मत्स्यराजं रथवातेन सर्वशः

M. N. Dutt: Then Susharma, the king of Trigartas, with his younger brother and surrounded by his cars, encountered the king of Matsya.

BORI CE: 04-032-005

ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ
गदापाणी सुसंरब्धौ समभ्यद्रवतां हयान्

MN DUTT: 03-033-005

ततो रथाभ्यां प्रस्कन्ध भ्रातरौ क्षत्रियर्षभौ
गदापाणी सुसंरब्धौ समभ्यद्रवतां रथान्

M. N. Dutt: Then descending from their chariots, those two brothers, the foremost of Kshatriyas, worked up with anger, with mace in hands, rushed towards (the enemy's) cars.

BORI CE: 04-032-006

तथैव तेषां तु बलानि तानि; क्रुद्धान्यथान्योन्यमभिद्रवन्ति
गदासिखड्गैश्च परश्वधैश्च; प्रासैश्च तीक्ष्णाग्रसुपीतधारैः

MN DUTT: 03-033-006

तथैव तेषां तु बलानि तानि क्रुद्धान्यथान्योन्यमभिद्रवन्ति
गदासिख श्च परश्वधैश्च प्रासैश्च तीक्ष्णाग्रसुपीतधारैः

M. N. Dutt: The hostile armies fiercely assailed each other with maces, swords, scimitars, axes, nooses, and with sharpened points.

BORI CE: 04-032-007

बलं तु मत्स्यस्य बलेन राजा; सर्वं त्रिगर्ताधिपतिः सुशर्मा
प्रमथ्य जित्वा च प्रसह्य मत्स्यं; विराटमोजस्विनमभ्यधावत्

MN DUTT: 03-033-007

बलं तु मत्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा
प्रमथ्य जित्वा च प्रसह्य मत्स्यं विराटमोजस्विनमभ्यधावत्

M. N. Dutt: Having assailed and vanquished with energy the entire army of the king of Matsya's, Susharman, the king of Trigartas, rushed furiously at the highly energetic Virata.

BORI CE: 04-032-008

तौ निहत्य पृथग्धुर्यावुभौ च पार्ष्णिसारथी
विरथं मत्स्यराजानं जीवग्राहमगृह्णताम्

MN DUTT: 03-033-008

तौ निहत्य पृथग् धुर्यावुभौ तौ पार्ष्णसारथी
विरथं मत्स्यराजानं जीवग्राहमगृह्णताम्

M. N. Dutt: Having slain severally his two horses, his charioteer as also the soldiers who protected him in the rear they took the king of Matsya captive, even alive, deprivation of his car.

BORI CE: 04-032-009

तमुन्मथ्य सुशर्मा तु रुदतीं वधुकामिव
स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः

MN DUTT: 03-033-009

तमुन्मथ्य सुशर्माथ युवतीमिव कामुकः
स्यन्दनं स्वं समारोप्य प्रययौ शीघ्रवाहनः

M. N. Dutt: Then assailing him fiercely like a lustful person (oppressing) a female, they placed him on the car and speedily went out.

BORI CE: 04-032-010

तस्मिन्गृहीते विरथे विराटे बलवत्तरे
प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तैरर्दिता भृशम्

MN DUTT: 03-033-010

तस्मिन् गृहीते विरथे विराटे बलवत्तरे
प्राद्रवन्त भयान्मत्स्यास्त्रिगर्तेरर्दिता भृशम्

M. N. Dutt: After the powerful Virata, deprived of his car, had been taken captive, the Matsya's, greatly assailed by Trigartas, fled away to different directions in fear.

BORI CE: 04-032-011

तेषु संत्रास्यमानेषु कुन्तीपुत्रो युधिष्ठिरः
अभ्यभाषन्महाबाहुं भीमसेनमरिंदमम्

MN DUTT: 03-033-011

तेषु संत्रस्यमानेषु कुन्तीपुत्रो युधिष्ठिरः
प्रत्यभाषन्महाबाहुं भीमसेनमरिंदमम्

M. N. Dutt: Beholding them thus terrified Yudhishthira, the son of Kunti, said to the mighty-armed Bhimasena, the slayer of enemies.

BORI CE: 04-032-012

मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा
तं मोक्षय महाबाहो न गच्छेद्द्विषतां वशम्

MN DUTT: 03-033-012

मत्स्यराजः परामृष्टस्त्रिगर्तेन सुशर्मणा
तं मोचय महाबाहो न गच्छेद् द्विषतां वशम्

M. N. Dutt: The king of Matsya has been captivated by Susharman, the king of Trigartas; O you of mighty arms, release him so that he may not be subject to the enemies.

BORI CE: 04-032-013

उषिताः स्मः सुखं सर्वे सर्वकामैः सुपूजिताः
भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः

MN DUTT: 03-033-013

उषिताः स्म सुखं सर्वे सर्वकामैः सुपूजिताः
भीमसेन त्वया कार्या तस्य वासस्य निष्कृतिः

M. N. Dutt: We have lived happily in his house with our desire satisfied O Bhimasena, you should satisfy that debt.

BORI CE: 04-032-014

भीमसेन उवाच
अहमेनं परित्रास्ये शासनात्तव पार्थिव
पश्य मे सुमहत्कर्म युध्यतः सह शत्रुभिः

MN DUTT: 03-033-014

भीमसेन उवाच अहमेनं परित्रास्ये शासनात् तव पार्थिवा पश्य युध्यतः सह शत्रुभिः

M. N. Dutt: Bhimasena said By your command, O king, I shall set him free: behold my great feat of fighting with the enemies.

BORI CE: 04-032-015

स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह
एकान्तमाश्रितो राजन्पश्य मेऽद्य पराक्रमम्

MN DUTT: 03-033-015

मे सुमहत् कर्म स्वबाहुबलमाश्रित्य तिष्ठ त्वं भ्रातृभिः सह
एकान्तमाश्रितो राजन् पश्य मेऽद्य पराक्रमम्

M. N. Dutt: Stay aside with brothers at a corner depending on the strength of your arms and behold my prowess today.

BORI CE: 04-032-016

सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः
एनमेव समारुज्य द्रावयिष्यामि शात्रवान्

MN DUTT: 03-033-016

सुस्कन्धोऽयं महावृक्षो गदारूप इव स्थितः
अहमेनमपारुज्य द्रावयिष्यामि शात्रवान्

M. N. Dutt: uprooting this huge tree with a trunk looking like a mace I shall assail the enemies.

BORI CE: 04-032-017

वैशंपायन उवाच
तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम्
अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः

MN DUTT: 03-033-017

वैशम्पायन उवाच तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम्
अब्रवीद् भ्रातरं वीरं धर्मराजो युधिष्ठिरः

M. N. Dutt: Vaishampayana said Seeing Bhima look at that tree like an infuriated elephant the heroic and pious king Yudhishthira said to his brother.

BORI CE: 04-032-018

मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः
मा त्वा वृक्षेण कर्माणि कुर्वाणमतिमानुषम्
जनाः समवबुध्येरन्भीमोऽयमिति भारत

MN DUTT: 03-033-018

मा भीम साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः
मा त्वां वृक्षण कर्माणि कुर्वाणमतिमानुषम्

M. N. Dutt: "Do not commit such a rash act, О Bhima, let the tree stand there." You should not with a tree perform superhuman deeds.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-019

जनाः समवबुध्येरन् भीमोऽयमिति भारत
अन्यदेवायुधं किंचित् प्रतिपद्यस्व मानुषम्

M. N. Dutt: O descendant of Bharata, people will then recognize you and say “This is Bhima". Take you therefore, some other human weapon,

BORI CE: 04-032-019

अन्यदेवायुधं किंचित्प्रतिपद्यस्व मानुषम्
चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम्

BORI CE: 04-032-020

यदेव मानुषं भीम भवेदन्यैरलक्षितम्
तदेवायुधमादाय मोक्षयाशु महीपतिम्

BORI CE: 04-032-021

यमौ च चक्ररक्षौ ते भवितारौ महाबलौ
व्यूहतः समरे तात मत्स्यराजं परीप्सतः

MN DUTT: 03-033-019

जनाः समवबुध्येरन् भीमोऽयमिति भारत
अन्यदेवायुधं किंचित् प्रतिपद्यस्व मानुषम्

MN DUTT: 03-033-020

चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम्
यदेव मानुषं भीम भवेदन्यैरलक्षितम्
तदेवायुधमादाय मोक्षयाशु महीपतिम्
यमौ च चक्ररक्षौ ते भवितारौ महाबलौ
सहिताः समरे तत्र मत्स्यराज परीप्सत

M. N. Dutt: O descendant of Bharata, people will then recognize you and say “This is Bhima". Take you therefore, some other human weapon, A bow, or a dart, sword or battle-axe. Taking a weapon that is human, release the king, O Bhima, speedily, so that people may not recognize you. The highly powerful twins will be the protectors of your wheels. Being united together in battle, release the king of Matsya.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-021

वैशम्पायन उवाच एवमुक्तस्तु वेगेन भीमसेनो महाबलः
गृहीत्वा तु धनुः श्रेष्ठं जवेन सुमहाजवः

M. N. Dutt: Thus accosted the highly powerful Bhimasena, gifted with great speed, took up with great force his best of bows,

Corresponding verse not found in BORI CE

MN DUTT: 03-033-022

व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः
तं भीमो भीमकर्माणं सुशर्माणमथाद्रवत्

M. N. Dutt: And discharged from it a shower of shafts like a cloud surcharged with water. Bhima then fell upon Susharma of dreadful deeds.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-023

विराटं समवीक्ष्यैनं तिष्ठ तिष्ठेति चावदत्
सुशर्मा चिन्तयामास कालान्तकयमोपमम्

M. N. Dutt: Casting his looks on Virata he said to (Susharma) “stay stay.” Susharma thought him to be Yama-the very regent of death.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-024

तिष्ठ तिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः
पश्यतां सुमहत् कर्म महद् युद्धमुपस्थितम्

M. N. Dutt: That foremost of charioteers saw him at his back exclaiming "stay, stay, behold a highly great feat-a mighty encounter is at hand."

Corresponding verse not found in BORI CE

MN DUTT: 03-033-025

परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह
निमेषान्तरमात्रेण भीमसेनेन ते रथाः

M. N. Dutt: Taking up his bow, Susharma with his brothers turned back and within the twinkling of an eye those cars (were destroyed by) Bhimasena.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-026

रथानां च गजानां च वाजिनां च ससादिनाम्
सहस्रशतसङ्घाता शूराणामुग्रधन्विनाम्

M. N. Dutt: And hundreds of thousand of chariots, elephants, horses, horsemen and brave and powerful bowmen were over thrown by him before the very presence of Virata.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-027

पातिता भीमसेनेन विराटस्य समीपतः
पत्तयो निहतास्तेषां गदां गृह्य महात्मना

M. N. Dutt: Their infantry was slain by the high-souled (Bhima with mace in hand): Beholding such a fight Susharma, irrepressible in battle,

Corresponding verse not found in BORI CE

MN DUTT: 03-033-028

तद् दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः
चिन्तयामास मनसा किं शेषं हि बलस्य मे
अपरो दृश्यते सैन्ये पुरा मग्नो महाबले

M. N. Dutt: Thought within his mind: "Is this the end of my army. I see my brother drowned in the midst of his powerful army.”

Corresponding verse not found in BORI CE

MN DUTT: 03-033-029

आकर्मपूर्णेन तदा धनुषा प्रत्यदृश्यत
सुशर्मा सायकांस्तीक्ष्णान् क्षिपते च पुनः पुनः

M. N. Dutt: Stretching his bow to his ear Susharma began to retreat and discharge repeatedly sharpened shafts.

BORI CE: 04-032-022

ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन्
दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः

BORI CE: 04-032-023

तान्निवृत्तरथान्दृष्ट्वा पाण्डवान्सा महाचमूः
वैराटी परमक्रुद्धा युयुधे परमाद्भुतम्

MN DUTT: 03-033-030

ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन्
दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान् प्रत्यमर्षणाः
तान् निवृत्तरथान् दृष्ट्वा पाण्डवान् सा महाचमूः
वैराटिः परमक्रुद्धो युयुधे परमाल्लुतम्

M. N. Dutt: Beholding the Pandavas return to their cars the entire huge army urged on their horses and began to assail the Trigartas with excellent weapons. Virata's son, greatly enraged, began to display highly wonderful feats in battle.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-031

सहस्रमवधीत् तत्र कुन्तीपुत्रो युधिष्ठिरः
भीमः सप्त सहस्राणि यमलोकमदर्शयत्

M. N. Dutt: Kunti's son Yudhishthira killed one thousand and Bhima dispatched seven thousand.

BORI CE: 04-032-024

सहस्रं न्यवधीत्तत्र कुन्तीपुत्रो युधिष्ठिरः
भीमः सप्तशतान्योधान्परलोकमदर्शयत्
नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः

BORI CE: 04-032-025

शतानि त्रीणि शूराणां सहदेवः प्रतापवान्
युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः
भित्त्वा तां महतीं सेनां त्रिगर्तानां नरर्षभ

BORI CE: 04-032-026

ततो युधिष्ठिरो राजा त्वरमाणो महारथः
अभिद्रुत्य सुशर्माणं शरैरभ्यतुदद्भृशम्

BORI CE: 04-032-027

सुशर्मापि सुसंक्रुद्धस्त्वरमाणो युधिष्ठिरम्
अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान्

BORI CE: 04-032-028

ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः
समासाद्य सुशर्माणमश्वानस्य व्यपोथयत्

BORI CE: 04-032-029

पृष्ठगोपौ च तस्याथ हत्वा परमसायकैः
अथास्य सारथिं क्रुद्धो रथोपस्थादपाहरत्

BORI CE: 04-032-030

चक्ररक्षश्च शूरश्च शोणाश्वो नाम विश्रुतः
स भयाद्द्वैरथं दृष्ट्वा त्रैगर्तं प्राजहत्तदा

BORI CE: 04-032-031

ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः
गदामस्य परामृश्य तमेवाजघ्निवान्बली
स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा

MN DUTT: 03-033-031

सहस्रमवधीत् तत्र कुन्तीपुत्रो युधिष्ठिरः
भीमः सप्त सहस्राणि यमलोकमदर्शयत्

MN DUTT: 03-033-032

नकुलश्चापि सप्तैव शतानि प्राठिोच्छरैः
शतानि त्रीणि शूराणां सहदेवः प्रतापवान्
युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः
ततोऽभ्यपतदत्युग्रः सुशर्माणमुदायुधः
हत्वा तां महती सेनां त्रिगर्तानां महारथः
ततो युधिष्ठिरो राजा त्वरमाणो महारथः

MN DUTT: 03-033-033

अभिपत्य सुशर्माणं शरैरभ्याहन भृशम्
सुशर्मापि सुसंरब्धस्त्वरमाणो युधिष्ठिरम्
अविध्यन्नवभिर्बाणैश्चतुर्भिश्चतुरो हयान्
ततो राजन्नाशुकारी कुन्तीपुत्रो वृकोदरः
समासाद्य सुशर्माणमश्वानस्य व्यपोथयत्
पृष्ठगोपांश्च तस्याथ हत्वा परमसायकैः
अथास्य सारथिं क्रुद्धो रथोपस्थादपातयत्
चक्ररक्षश्च शूरो वै मदिराक्षोऽतिविश्रुतः

MN DUTT: 03-033-034

समायाद् विरथं दृष्ट्वा त्रिगर्तं प्राहरत् तदा
ततो विराटः प्रस्कन्ध रथादथ सुशर्मणः

MN DUTT: 03-033-035

गदां तस्य परामृश्य तमेवाभ्यद्रवद् बली
स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा

M. N. Dutt: Kunti's son Yudhishthira killed one thousand and Bhima dispatched seven thousand. Nakula killed with arrows seven hundred and powerful Sahadeva the foremost of men, commanded by Yudhishthira, slew three hundreds of heroes. Slaying that huge army of Trigartas, the mighty car-warrior, Yudhishthira, with uplifted weapon, attacked him sorely with shafts. Susharma, too greatly enraged, with impetuosity pierced Yudhishthira with nine shafts and his four horses with four. Then 0 king, the quick-coursing son of Kunti, Vrikodara, nearing Susharma, assailed his horses. Having slain the soldiers that were in the rear with huge shafts, he, in anger, brought down his (Susharmas') charioteer from his car. The heroic protector of the wheels celebrated as Madiraksha, Seeing Trigarta deprived of his car, came there. Then coming down from Susharma's car Virata. Heroic (as he was) took up his Susharma's mace and rushed upon him, And he, with mace in hand moved about like a young man, although an old man.

BORI CE: 04-032-032

भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य कुण्डली
त्रिगर्तराजमादत्त सिंहः क्षुद्रमृगं यथा

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-036

पलायमानं त्रैगर्त दृष्ट्वा भीमोऽभ्यभाषत
राजपुत्र निवर्तस्व न ते युक्तं पलायनम्

M. N. Dutt: Beholding the king of Trigarta taking to his heels, Bhima said :"Desist, O prince, it does not behove you to fly away.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-037

अनेन वीर्येण कथं गास्त्वं प्रार्थयसे बलात्
कथं चानुचरांस्त्यक्त्वा शत्रुमध्ये विषीदसि

M. N. Dutt: With such powers how could you think of taking away the kine? Why forsaking your followers do you droop in the midst of your enemies?

Corresponding verse not found in BORI CE

MN DUTT: 03-033-038

इत्युक्तः स तु पार्थेन सुशर्मा रथयूथपः
तिष्ठ तिष्ठेति भीमं स सहसाऽभ्यद्रवद् बली

M. N. Dutt: Being thus addressed by Partha, the powerful Susharma, owner of cars, all on a sudden rushed upon Bhima (saying "stay! stay!!').

Corresponding verse not found in BORI CE

MN DUTT: 03-033-039

भीमस्तु भीमसंकाशो रथात् प्रस्कन्ध पाण्डवः
प्राद्रवत् तूर्णमव्यग्रो जीवितेप्सुः सुशर्मणः

M. N. Dutt: Getting down from the car the dreadful Bhimasena, the son of Pandu, rushed towards him with coolness, desirous of taking Susharma's life.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-040

तं भीमसेनो धावन्तमभ्यधावत वीर्यवान्
त्रिगर्तराजमादातुं सिंहः क्षुद्रमृगं यथा

M. N. Dutt: With a view to get hold of the king of Trigarta approaching towards him the energetic Bhimasena rushed upon him like a lion upon a small deer.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-041

अभिद्रुत्य सुशर्माणं केशपक्षे परामृशत्
समुद्यम्य तु रोषात् तं निष्पिपेष महीतले

M. N. Dutt: Rushing upon Susharma he held him by the hair; and lifting him up in anger he dashed him against the earth.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-042

पदा मूर्ध्नि महाबाहुः प्राहरद् विलपिष्यतः
तस्य जानुं ददौ भीमो जने चैनमरलिना

M. N. Dutt: The mighty-armed (Bhima) struck him on the head, who was weeping, with his foot and placing his keen on his breast dealt him severe blows.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-043

स मोहमगमद् राजा प्रहारवरपीडितः
तस्मिन् गृहीते विरथे त्रिगर्तानां महारथे

M. N. Dutt: Assailed by the stroke the king lost consciousness. The mighty car-warrior, the king of Trigartas, deprived of car, being scized,

BORI CE: 04-032-033

तस्मिन्गृहीते विरथे त्रिगर्तानां महारथे
अभज्यत बलं सर्वं त्रैगर्तं तद्भयातुरम्

BORI CE: 04-032-034

निवर्त्य गास्ततः सर्वाः पाण्डुपुत्रा महाबलाः
अवजित्य सुशर्माणं धनं चादाय सर्वशः

MN DUTT: 03-033-043

स मोहमगमद् राजा प्रहारवरपीडितः
तस्मिन् गृहीते विरथे त्रिगर्तानां महारथे

MN DUTT: 03-033-044

अभज्यत बलं सर्वं त्रैगर्तं तद् भयातुरम्
निवर्त्य गास्ततः सर्वा: पाण्डुपुत्रा महारथाः

MN DUTT: 03-033-045

अवजित्य सुशर्माणं धनं चादाय सर्वशः
स्वबाहुबलसम्पन्ना ह्रीनिषेवा यतव्रताः

M. N. Dutt: Assailed by the stroke the king lost consciousness. The mighty car-warrior, the king of Trigartas, deprived of car, being scized, The entire army, of Trigarta afflicted with fear, were dispersed. Thereupon preventing the kine from being taken away, all the mighty carwarriors, the sons of Pandu, Discomfitting Susharma and taking all his wealth-they, endued with the strength of their own arms, humble and observant of vows,

Corresponding verse not found in BORI CE

MN DUTT: 03-033-046

विराटस्य महात्मानः परिक्लेशविनाशनाः
स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत

M. N. Dutt: The destroyers of the affliction of the highsouled Virata, all stationed themselves before him. Then Bhima said:

Corresponding verse not found in BORI CE

MN DUTT: 03-033-047

नायं पापसमाचारो मत्तो जीवितुमर्हति
किं तु शक्यं मया कर्तुं यद् राजा सततं घृणी
५४

M. N. Dutt: This perpetrator of impious deeds does not deserve living at my hands. But what can I do, the king is always merciful.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-048

गले गृहीत्वा राजानमानीय विवशं वशम्
तत एनं विचेष्टन्तं बद्धवा पार्थो वृकोदरः

M. N. Dutt: Then holding the king (Susharma) by the neck who was unconscious, bringing him and binding him who could make no exertion, Vrikodara, the son of Pritha,

Corresponding verse not found in BORI CE

MN DUTT: 03-033-049

रथमारोपयामास विसंज्ञं पांसुगुण्ठितम्
अभ्येत्य रणमध्यस्थमभ्यगच्छद् युधिष्ठिरम्

M. N. Dutt: Placed him on the chariot who was insensible and covered with dust. Then approaching Yudhishthira who was in the midst of the battle field,

Corresponding verse not found in BORI CE

MN DUTT: 03-033-050

दर्शयामास भीमस्तु सुशर्माणं नराधिपम्
प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम्

M. N. Dutt: Bhima showed to him the king Susharma. The foremost of men then said to Bhima. beautifying the battle field.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-051

तं राजा प्राहसद् दृष्ट्वा मुच्यतां वै नराधमः
एवमुक्तोऽब्रवीद् भीमः सुशर्माणं महाबलम्

M. N. Dutt: Then seeing him the king smilingly said: “Release this wretch." Thus addressed Bhima said to the highly powerful Susharma.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-052

भीम उवाच जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु
दासोऽस्मीति त्वया वाच्यं संसत्सु च सभासु च

M. N. Dutt: “If you wish to live, O wretch, hear my words. You should say in courts and assemblies that you are our slave.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-053

एवं ते जीवितं दद्यामेष युद्धजितो विधिः
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः

M. N. Dutt: Under this condition I can grant you your life: such is the custom of the victorious." Then his eldest brother addressed to him affectionate words.

Corresponding verse not found in BORI CE

MN DUTT: 03-033-054

युधिष्ठिर उवाच मुञ्च मुञ्चाधमाचारं प्रमाणं यदि ते वयम्
दासभावं गतो ह्येष विराटस्य महीपतेः
अदासो गच्छ मुक्तोऽसि मैवं कार्षीः कदाचन

M. N. Dutt: "If you regard me, release this wicked wretch. He has already become the slave of the great king Virata. (Then he said to Susharma): “You are free, go and never do such a thing."

Corresponding verse not found in BORI CE

MN DUTT: 03-034-001

वैशम्पायन उवाच एवमुक्ते तु सव्रीडः सुशर्माऽऽसीदधोमुखः
स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान्

M. N. Dutt: Vaishampayana said Thus addressed Susharma was filled with shame and bent down his head. And liberated and bowing to the king he went away.

BORI CE: 04-032-035

स्वबाहुबलसंपन्ना ह्रीनिषेधा यतव्रताः
संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन्

BORI CE: 04-032-036

ततो विराटः कौन्तेयानतिमानुषविक्रमान्
अर्चयामास वित्तेन मानेन च महारथान्

MN DUTT: 03-034-002

विसृज्य तु सुशर्माणं पाण्डवास्ते हतद्विषः
स्वबाहुबलसम्पन्ना ह्रीनिषेवा यतव्रताः
संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन्
ततो विराटः कौन्तेयानतिमानुषविक्रमान्
अर्चयामास वित्तेन मानेन च महारथान्

M. N. Dutt: Having released Susharma, the Pandavas, then enemies slain, endowed with the strength of arms, observant of vows, and modest, passed that night happily in the midst of the battle-field. Then Virata honoured, with wealth and respect, those mighty car-warriors, the of Kunti, who were gifted with superhuman prowess.

BORI CE: 04-032-037

विराट उवाच
यथैव मम रत्नानि युष्माकं तानि वै तथा
कार्यं कुरुत तैः सर्वे यथाकामं यथासुखम्

MN DUTT: 03-034-003

विराट उवाच यथैव मम रत्नानि युष्माकं तानि वै तथा
कार्यं कुरुत वै सर्वे यथाकामं यथासुखम्

M. N. Dutt: sons Virata said All these my jewels are as much mine as yours; do you all work as you like and as may conduce to your happiness.

BORI CE: 04-032-038

ददान्यलंकृताः कन्या वसूनि विविधानि च
मनसश्चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः

MN DUTT: 03-034-004

ददाम्यलंकृताः कन्या वसूनि विविधानि च
मनसश्चाप्यभिप्रेतं युद्धे शत्रुनिबर्हणाः

M. N. Dutt: O repressors of foes in battle, I shall center upon you women adorned with ornaments, plentiful riches and other things that you may like.

BORI CE: 04-032-039

युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह
तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि

MN DUTT: 03-034-005

युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह
तस्माद् भवन्तो मत्स्यानामीश्वराः सर्व एव हि

M. N. Dutt: By your prowess today I have been saved from peril. I am now crowned with victory. Do you all become the kings of Matsya's.

BORI CE: 04-032-040

वैशंपायन उवाच
तथाभिवादिनं मत्स्यं कौरवेयाः पृथक्पृथक्
ऊचुः प्राञ्जलयः सर्वे युधिष्ठिरपुरोगमाः

MN DUTT: 03-034-006

वैशम्पायन उवाच तथेतिवादिनं मत्स्यं कौरवेयाः पृथक् पृथक्
ऊचुः प्राढालयः सर्वे युधिष्ठिरपुरोगमाः

M. N. Dutt: Vaishampayana said Those Kauravas, headed by Yudhishthira, with folded heads, said each severally to the king of the Matsya who had addressed them thus.

BORI CE: 04-032-041

प्रतिनन्दाम ते वाक्यं सर्वं चैव विशां पते
एतेनैव प्रतीताः स्मो यत्त्वं मुक्तोऽद्य शत्रुभिः

MN DUTT: 03-034-007

प्रतिनन्दाम ते वाक्यं सर्वं चैव विशाम्पते
एतेनैव प्रतीताः स्म यत् त्वं मुक्तोऽद्य शत्रुभिः

M. N. Dutt: O king, we have been perfectly pleased with what you have said. It is a matter of gratification to us that you have been released from the enemies.

BORI CE: 04-032-042

अथाब्रवीत्प्रीतमना मत्स्यराजो युधिष्ठिरम्
पुनरेव महाबाहुर्विराटो राजसत्तमः
एहि त्वामभिषेक्ष्यामि मत्स्यराजोऽस्तु नो भवान्

MN DUTT: 03-034-008

ततोऽब्रवीत् प्रीतमना मत्स्यराजो युधिष्ठिरम्
पुनरेव महाबाहुर्विराटो राजसत्तमः

M. N. Dutt: Then the mighty armed, Virata, the king of Matsya's, the foremost of monarchs, again delightedly said to Yudhishthira.

Corresponding verse not found in BORI CE

MN DUTT: 03-034-009

एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान्
मनसश्चाप्यभिप्रेतं यथेष्टं भुवि दुर्लभम्

M. N. Dutt: Come, I shall install you and be the king of us, the Matsya's. Whatever you desire in mind, any thing, even though rare on earth,

BORI CE: 04-032-043

मनसश्चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण
तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान्

BORI CE: 04-032-044

रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा
वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते

BORI CE: 04-032-045

त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च
यतश्च जातः संरम्भः स च शत्रुर्वशं गतः

BORI CE: 04-032-046

ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत
प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे

MN DUTT: 03-034-009

एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान्
मनसश्चाप्यभिप्रेतं यथेष्टं भुवि दुर्लभम्

MN DUTT: 03-034-010

तत् तेऽहं सम्प्रदास्यामि सर्वमर्हति नो भवान्
रत्नानि गाः सुवर्णं च मणिमुक्तमथापि च

MN DUTT: 03-034-011

वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोऽस्तु ते
त्वत्कृते ह्यद्य पश्यामि राज्यं संतानमेव च

MN DUTT: 03-034-012

यतश्च जातसंरम्भो न च शत्रुवशं गतः
ततो युधिष्ठिरो मत्स्यं पुनरेवाभ्यभाषत

MN DUTT: 03-034-013

प्रतिनन्दामि ते वाक्यं मनोज्ञं मत्स्य भाषसे
आनृशंस्यपरो नित्यं सुसुखी सततं भव

M. N. Dutt: Come, I shall install you and be the king of us, the Matsya's. Whatever you desire in mind, any thing, even though rare on earth, I shall confer upon you all-jewels, kine, gold, pearls, jems and all; you deserve every thing. I bow to you, it is for you that once more today I see my kingdom and children. Through you, afflicted with fear I did not pass into the hands of the enemies." Yudhishthira then again said to the king of Matsya's. O king of Matsya, we highly relish the delightful words you have given vent to. Being humane towards all do you live happily ever and anon.

BORI CE: 04-032-047

आनृशंस्यपरो नित्यं सुसुखः सततं भव
गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव
सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम्

MN DUTT: 03-034-014

गच्छन्तु दूतास्त्वरितं नगरं तव पार्थिव
सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम्

M. N. Dutt: O king, let emissaries speedily go to your city, to communicate this pleasant tidings to your friends and announce your victory.

BORI CE: 04-032-048

ततस्तद्वचनान्मत्स्यो दूतान्राजा समादिशत्
आचक्षध्वं पुरं गत्वा संग्रामे विजयं मम

MN DUTT: 03-034-015

ततस्तद्वचनान्मत्स्यो दूतान् राजा समादिशत्
१६ आचक्षध्वं पुरं गत्वा संग्रामविजयं मम

M. N. Dutt: At his words the king of Matsya's dispatched his emissaries, saying: “Going to my city do you announce my victory.

BORI CE: 04-032-049

कुमाराः समलंकृत्य पर्यागच्छन्तु मे पुरात्
वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः

MN DUTT: 03-034-016

कुमार्यः समलंकृत्य पर्यागच्छन्तु मे पुरात्
वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः

M. N. Dutt: Let damsels and courtezans, adorned with ornaments, come out of the city with various musical instruments.

Corresponding verse not found in BORI CE

MN DUTT: 03-034-017

एतां चाज्ञां ततः श्रुत्वा राज्ञा मत्स्येन नोदिताः
तामाज्ञां शिरसा कृत्वा प्रस्थिता हृष्टमानसाः

M. N. Dutt: Hearing this his command and being thus addressed by the Matsya king, they, placing his command on their heads, delightedly went away.

BORI CE: 04-032-050

ते गत्वा केवलां रात्रिमथ सूर्योदयं प्रति
विराटस्य पुराभ्याशे दूता जयमघोषयन्

MN DUTT: 03-034-018

ते गत्वा तत्र तां रात्रिमथ सूर्योदयं प्रति
विराटस्य पुराभ्याशे दूता जयमघोषयन्

M. N. Dutt: Going to the city that very night they announced, at the hour of sun-rise, the victory of the king.

Home | About | Back to Book 04 Contents | ← Chapter 31 | Chapter 33 →