Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 033

BORI CE: 04-033-001

वैशंपायन उवाच
याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सति
दुर्योधनः सहामात्यो विराटमुपयादथ

MN DUTT: 03-035-001

वैशम्पायन उवाच याते त्रिगर्तान् मत्स्ये तु पशूस्तान् वै परीप्सति
दुर्योधनः सामात्यो विराटमुपयादथ

M. N. Dutt: Vaishampayana said After the king of Matsya's had gone out in pursuit of Trigartas for recovering his kine, Duryodhana, with his courtiers, attacked his kingdom.

BORI CE: 04-033-002

भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित्
द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभुः

BORI CE: 04-033-003

विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान्
दुर्मुखो दुःसहश्चैव ये चैवान्ये महारथाः

BORI CE: 04-033-004

एते मत्स्यानुपागम्य विराटस्य महीपतेः
घोषान्विद्राव्य तरसा गोधनं जह्रुरोजसा

MN DUTT: 03-035-002

भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित्
द्रौणिश्च सौबलश्चैव तथा दुःशासन प्रभो
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान्
दुर्मुखो दुःशलश्चैव ये चैवान्ये महारथाः
एते मत्स्यानुपागम्य विराटस्य महीपतेः
घोषान् विद्राव्य तरा गोधनं जहरोजसा

M. N. Dutt: Bhishma, Drona, Karna, Kripa, versed in the use of the best of weapons, Ashvathama, Subala's son, Dushasana, O king, Vivinshati, Vikarana, the greatly energetic Chitrasena, Durmukha, Dushasana and many other highly powerful heroes, overtaking Matsya, speedily drove away his cow-herds and got possession of the king by force.

BORI CE: 04-033-005

षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते
महता रथवंशेन परिवार्य समन्ततः

MN DUTT: 03-035-003

षष्टिं गवां सहस्राणि कुरवः कालयन्ति च
महता रथवंशेन परिवार्य समन्ततः

M. N. Dutt: Encircling all sides with a huge array of cars, the Kauravas seized the sixty thousand kine.

BORI CE: 04-033-006

गोपालानां तु घोषेषु हन्यतां तैर्महारथैः
आरावः सुमहानासीत्संप्रहारे भयंकरे

MN DUTT: 03-035-004

गोपालानां तु घोषस्य हन्यतां तैर्महारथैः
आरावः सुमहानासीत् सम्प्रहारे भयंकरे

M. N. Dutt: A great cry was set up in that dreadful combat by the cow-herds struck by those inighty car-warriors.

BORI CE: 04-033-007

गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः
जगाम नगरायैव परिक्रोशंस्तदार्तवत्

MN DUTT: 03-035-005

गोपध्याक्षो भयत्रस्तो रथमास्थाय सत्वरः
जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत्

M. N. Dutt: Greatly stricken with grief the chief, of the cow-herds, quickly got upon a chariot and started for the city bewailing in affliction.

BORI CE: 04-033-008

स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः
अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह

MN DUTT: 03-035-006

स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात् ततः
अवतीर्य रथात् तूर्णमाख्यातुं प्रविवेश ह

M. N. Dutt: Entering the city of the king, he went to the palace and getting down from the car proceeded to relate (what took place).

BORI CE: 04-033-009

दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम्
तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम्

MN DUTT: 03-035-007

दृष्ट्वा भूमिजयं नाम पुत्रं मत्स्यस्य मानिनम्
तस्मै तत् सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम्

M. N. Dutt: Seeing the haughty son of Matsya Bhuminjaya, he described to him everything about the royal kine being taken away.

BORI CE: 04-033-010

षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते
तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम्

MN DUTT: 03-035-008

षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते
तद् विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन

M. N. Dutt: The Kauravas are taking away your sixty thousand kine; rise up, o increaser of territories, to bring them back.

BORI CE: 04-033-011

राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम्
त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत्

MN DUTT: 03-035-009

राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि च स्वयम्
त्वां हि मत्स्यो महीपाल: शून्यपालमिहाकरोत्

M. N. Dutt: If you wish your well-being, speedily go out yourself, O prince. The emperor Matsya left you alone in the city.

BORI CE: 04-033-012

त्वया परिषदो मध्ये श्लाघते स नराधिपः
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः

MN DUTT: 03-035-010

त्वया परिषदो मध्ये श्लाघते स नराधिपः
पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः

M. N. Dutt: The king speaks highly of you in the court: My son, after me, is heroic and the supporter (of the prestige) of the race.

BORI CE: 04-033-013

इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम्

MN DUTT: 03-035-011

इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः
तस्य तत् सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम्

M. N. Dutt: My son is a heroic warrior, and an expert in the use of shafts. Make good these words of the Emperor.

BORI CE: 04-033-014

आवर्तय कुरूञ्जित्वा पशून्पशुमतां वर
निर्दहैषामनीकानि भीमेन शरतेजसा

MN DUTT: 03-035-012

आवर्तय कुरूढिात्वा पशून् पशुमतां वर
निर्दहैषामनीकानि भीमेन शरतेजसा

M. N. Dutt: O you the foremost of those who own cattle, having discomfited the Kurus, do you bring back the animals, consume their soldiers with the dreadful prowess of your shafts,

BORI CE: 04-033-015

धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः
द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः

MN DUTT: 03-035-013

धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः
द्विषतां भिन्ध्यनीकानि गजानामिव युथपः

M. N. Dutt: Crush down the enemics' life, with straight shafts feathered in gold discharged off your bow like an elephant chief rushing at a herd.

BORI CE: 04-033-016

पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम्
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय

MN DUTT: 03-035-014

पाशोपधानां ज्यातन्त्री चापदण्डां महास्वनाम्
शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय

M. N. Dutt: Your bow is like a Vina, the two ends being like ivory pillows; the string is the main chord, the staff is the finger board and the arrows represent the time. Strike this Vina of a bow in the midst of the enemies.

BORI CE: 04-033-017

श्वेता रजतसंकाशा रथे युज्यन्तु ते हयाः
ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः

MN DUTT: 03-035-015

श्वेता रजतसंकाशा रथे युज्यन्तु ते हयाः
ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तव प्रभो

M. N. Dutt: Let your horses, white as silver, be yoked to the cars and let your flag, having the emblem of a golden lion, he hoisted up, O lord.

BORI CE: 04-033-018

रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया
छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः

MN DUTT: 03-035-016

रुक्मपुङ्खाः प्रसन्नाया मुक्ता हस्तवता त्वया
छादयन्तु शराः सूर्यं राज्ञां मार्गनिरोधकाः

M. N. Dutt: Let your sharp arrows, feathered in gold, discharged by your powerful arms, stand in the way of these kings and overshadow the sun.

BORI CE: 04-033-019

रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान्
यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः

MN DUTT: 03-035-017

रणे जित्वा कुरून् सर्वान् वज्रपाणिरिवासुरान्
यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः

M. N. Dutt: Defeating all the Kurus in battle like the holder of Vajra the Asuras and acquiring great fame, return to your city.

BORI CE: 04-033-020

त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः
गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-035-018

त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः
यथा हि पाण्डुपुत्राणामर्जुनो जयतां वरः

M. N. Dutt: You are the greatest support of the kingdom, the son of Matsya king, like Arjuna, the foremost of the victors amongst the sons of Pandu.

Corresponding verse not found in BORI CE

MN DUTT: 03-035-019

एवमेव गतिर्नूनं भवान् विषयवासिनाम्
गतिमन्तो वयं त्वद्य सर्वे विषयवासिनः

M. N. Dutt: Even like him you are forsooth the refuge of those who live in this country; we all look upon you as our protector.

BORI CE: 04-033-021

स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयंकरम्
अन्तःपुरे श्लाघमान इदं वचनमब्रवीत्

MN DUTT: 03-035-020

वैशम्पायन उवाच स्त्रीमध्य उक्तस्तेनासौ तद् वाक्यमभयंकरम्
अन्त:पुरे श्लाघमान इदं वचनमब्रवीत्

M. N. Dutt: Vaishampayana said Being thus addressed by him in the midst of females with fearless words in the inner apartment he gave went to the following praiseworthy words.

Home | About | Back to Book 04 Contents | ← Chapter 32 | Chapter 34 →