Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 034

BORI CE: 04-034-001

उत्तर उवाच
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम्
यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः

MN DUTT: 03-036-001

उत्तर उवाच अद्याहमनुगच्छेयं दृढधन्वा गवां पदम्
यदि मे सारथिः कश्चिद् भवेदश्वेषु कोविदः

M. N. Dutt: Uttara said An expert in the use of bow as I am, I shall today go out in pursuit of kine, if some body, skilled in the management of horses, becomes my charioteer.

BORI CE: 04-034-002

तमेव नाधिगच्छामि यो मे यन्ता भवेन्नरः
पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः

MN DUTT: 03-036-002

तं त्वहं नावगच्छामि यो मे यन्ता भवेन्नरः
पश्यध्वं सारथिं क्षिप्रं मम युक्तं प्रयास्यतः

M. N. Dutt: I do not know of a man who may be iny charioteer; find out out therefore quickly a charioteer who may suit me who am going out.

BORI CE: 04-034-003

अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः
यत्तदासीन्महद्युद्धं तत्र मे सारथिर्हतः

MN DUTT: 03-036-003

अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः
यत् तदासीन्महद् युद्धं तत्र मे सारथिर्हतः

M. N. Dutt: My charioteer was killed in the great encounter that lasted for a month or at least twenty nights certain.

BORI CE: 04-034-004

स लभेयं यदि त्वन्यं हययानविदं नरम्
त्वरावानद्य यात्वाहं समुच्छ्रितमहाध्वजम्

MN DUTT: 03-036-004

स लभेयं यदा त्वन्यं हययानविदं नरम्
त्वरावानद्य यात्वाहं समुच्छितमहाध्वजम्

M. N. Dutt: As soon as I shall get a man experienced in the management of horses I shall immediately start hoisting the huge standard.

BORI CE: 04-034-005

विगाह्य तत्परानीकं गजवाजिरथाकुलम्
शस्त्रप्रतापनिर्वीर्यान्कुरूञ्जित्वानये पशून्

MN DUTT: 03-036-005

विगाह्य तत् परानीकं गजवाजिरथाकुलम्
शस्त्रप्रतापनिर्वीर्यान् कुरूढिीत्वाऽऽनये पशून्

M. N. Dutt: Entering into the hostile army filled with elephants, horses and chariots and defeating the Kurus who are weak in power and weapons I shall bring back the animals.

BORI CE: 04-034-006

दुर्योधनं शांतनवं कर्णं वैकर्तनं कृपम्
द्रोणं च सह पुत्रेण महेष्वासान्समागतान्

BORI CE: 04-034-007

वित्रासयित्वा संग्रामे दानवानिव वज्रभृत्
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून्

MN DUTT: 03-036-006

दुर्योधनं शान्तनवं कर्णं वैकर्तनं कृपम्
द्रोणं च सह पुत्रेण महेष्वासान् समागतान्
वित्रासयित्वा संग्रामे दानवानिव वज्रभृत्
अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून्

M. N. Dutt: Having struck terror into Duryodhana, the son of Shantanu, (Bhishma) Vikartana's son (Kripa), Karna, Drona with his son and other powerful bowmen assembled there, like the wielder of thunderbolt afflicting the Danavas I shall this very moment bring back the kine.

BORI CE: 04-034-008

शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम्
किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम्

MN DUTT: 03-036-007

शून्यमासाद्य कुरवः प्रयान्त्यादाय गोधनम्
किं नु शक्यं मया कर्तुं यदहं तत्र नाभवम्

M. N. Dutt: Finding none the Kurus are taking away the precious kine; what can I do when I am not there?

BORI CE: 04-034-009

पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः
किं नु पार्थोऽर्जुनः साक्षादयमस्मान्प्रबाधते

MN DUTT: 03-036-008

पश्येयुरद्य मे वीर्यं कुरवस्ते समागताः
किं नु पार्थोऽर्जुन: साक्षादयमस्मान् प्रबाधते

M. N. Dutt: The assembled Kurus shall see today my prowess: (and they shall say). “Is it Arjuna's self who is contending us?”

Corresponding verse not found in BORI CE

MN DUTT: 03-036-009

वैशम्पायन उवाच श्रुत्वा तदर्जुनो वाक्यं राज्ञः पुत्रस्य भाषतः
अतीतसमये काले प्रियां भार्यामनिन्दिताम्
दुपदस्य सुतां तन्वीं पाञ्चालीं पावकात्मजाम्
सत्यार्जवगुणोपेतां भर्तुः प्रियहिते रताम्
उवाच रहसि प्रीतः कृष्णां सर्वार्थकोविदः
उत्तरं ब्रूहि कल्याणि क्षिप्रं मद्वचनादिदम्
अयं वै पाण्डवस्यासीत् सारथिः सम्मतो दृढः
महायुद्धेषु संसिद्धः स ते यन्ता भविष्यति

M. N. Dutt: Vaishampayana said Hearing the words of the Prince, Arjuna, informed of all, after some time delightedly spoke in private to his beloved and faultless wife Krishna the princess of Panchala, the slender-made daughter of Drupada, born of sacrifice, gifted with the virtues of truthfulness and honesty and ever devoted to the well-being of her husband. "O auspicious lady, speak quickly to Uttara, at my request, that this (Brihannala) was formerly the firm and approved charioteer of Pandu's son (Arjuna); experienced in very many great battles he shall be your charioteer.”

BORI CE: 04-034-010

वैशंपायन उवाच
तस्य तद्वचनं स्त्रीषु भाषतः स्म पुनः पुनः
नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम्

MN DUTT: 03-036-010

वैशम्पायन उवाच तस्य तद् वचनं स्त्रीषु भाषतश्च पुनः पुनः
न सामर्षत पाञ्चाली बीभत्सोः पकिकीर्तनम्

M. N. Dutt: Hearing him speak again and again thus to women Panchali could not bear his reference to Arjuna.

BORI CE: 04-034-011

अथैनमुपसंगम्य स्त्रीमध्यात्सा तपस्विनी
व्रीडमानेव शनकैरिदं वचनमब्रवीत्

MN DUTT: 03-036-011

अथैनमुपसंगम्य स्त्रीमध्यात् सा तपस्विनी
व्रीडमानेव शनकैरिदं वचनमब्रवीत्

M. N. Dutt: Then stepping out from the midst of the women, the poor (princess) bashfully and gently gave vent to the following words.

BORI CE: 04-034-012

योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः
बृहन्नडेति विख्यातः पार्थस्यासीत्स सारथिः

MN DUTT: 03-036-012

योऽसौ बृहद्वारणाभो युवा सुप्रियदर्शनः
बृहन्नलेति विख्यातः पार्थस्यासीत् स सारथिः

M. N. Dutt: "This greatly beautiful youth resembling a huge elephant and known under the name Brihannala was the charioteer of Partha.

BORI CE: 04-034-013

धनुष्यनवरश्चासीत्तस्य शिष्यो महात्मनः
दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान्प्रति

MN DUTT: 03-036-013

धनुष्यनवरचासीत् तस्य शिष्यो महात्मनः
दृष्टपूर्वो मया वीर चरन्त्या पाण्डवान् प्रति

M. N. Dutt: A mighty bowman he was the disciple of the high-souled (Arjuna); O hero, I saw him before while I was living with the Pandavas.

BORI CE: 04-034-014

यदा तत्पावको दावमदहत्खाण्डवं महत्
अर्जुनस्य तदानेन संगृहीता हयोत्तमाः

MN DUTT: 03-036-014

यदा तत् पावको दावमदहत् खाण्डवं महत्
अर्जुनस्य तदानेन संगृहीता हयोत्तमाः

M. N. Dutt: While the fire consumed the forest of Khandava it was he who governed the excellent steeds of Arjuna.

BORI CE: 04-034-015

तेन सारथिना पार्थः सर्वभूतानि सर्वशः
अजयत्खाण्डवप्रस्थे न हि यन्तास्ति तादृशः

MN DUTT: 03-036-015

तेन सारथिना पार्थः सर्वभूतानि सर्वशः
अजयत् खाण्डवप्रस्थे न हि यन्तास्ति तादृशः

M. N. Dutt: Having him as his charioteer Partha vanquished all creatures at Khandavaprastha; indeed there is no charioteer like him.

Corresponding verse not found in BORI CE

MN DUTT: 03-036-016

उत्तर उवाच सैरन्ध्र जानासि तथा युवानं नपुंसको नैव भवेद् यथासौ
अहं न शक्नोमि बृहन्नला शुभे वक्तुं स्वयं यच्छ हयान् ममेति वै

M. N. Dutt: Uttara said You know this youth, O Sairandhri whether he is of neuter sex or otherwise; O fair lady, I shall not be able myself to request him to govern my horses.

BORI CE: 04-034-016

येयं कुमारी सुश्रोणी भगिनी ते यवीयसी
अस्याः स वचनं वीर करिष्यति न संशयः

MN DUTT: 03-036-017

द्रौपद्युवाच येयं कुमारी सुश्रोणी भगिनी ते यवीयसी
अस्याः स वीर वचनं करिष्यति न संशयः

M. N. Dutt: Draupadi said O hero, he shall, forsooth, satisfy the words of your younger sister, a maiden of beautiful hips.

BORI CE: 04-034-017

यदि वै सारथिः स स्यात्कुरून्सर्वानसंशयम्
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत्

MN DUTT: 03-036-018

यदि वै सारथिः स स्यात् कुरून् सर्वान् न संशयः
जित्वा गाश्च समादाय ध्रुवमागमनं भवेत्

M. N. Dutt: If he becomes your charioteer, you will undoubtedly come back with kine having vanquished the Kurus.

BORI CE: 04-034-018

एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नडाम्

MN DUTT: 03-036-019

एवमुक्तः स सैरन्ध्या भगिनीं प्रत्यभाषत
गच्छ त्वमनवद्याङ्गि तामानय बृहन्नलाम्

M. N. Dutt: Accosted thus by Sairandhri he said to his sister: "O fair (sister), go and bring Brihannala.”

BORI CE: 04-034-019

सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम्
यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः

MN DUTT: 03-036-020

सा भ्रात्रा प्रेषिता शीघ्रमगच्छन्नर्तनागृहम्
यत्रास्ते स महाबाहुश्छन्नः सत्रेण पाण्डवः

M. N. Dutt: Sent by her brother she quickly went to the dancing hall where that mighty-armed son of Pandu was waiting in disguise.

Corresponding verse not found in BORI CE

MN DUTT: 03-037-001

वैशम्पायन उवाच सा प्राद्रवत् काञ्चनमाल्यधारिणी ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी
सुदक्षिणा वेदिविलग्नमध्या सा पद्मपत्राभनिभा शिखण्डिनी
तन्वी शुभाङ्गी मणिचित्रमेखला मत्स्यस्य राज्ञो दुहिता श्रिया वृता
तन्नर्तनागारमरालपक्षमा शतह्रदा मेघमिवान्वपद्यत

M. N. Dutt: Vaishampayana said Dispatched by her elder brother, the illustrious daughter of the king of Matsya's, wearing a golden necklace, ever obedient, having a waist slender like that of a wasp, beautiful like Lakshmi, adorned with the plumes of a peacock, of a slender make, beautiful limbs, wearing a zone of pearls, graceful, having slightly curved eye-lashes, speedily went to the dancing-hall like a flash of lightning towards of clouds.

Corresponding verse not found in BORI CE

MN DUTT: 03-037-002

सा हस्तिहस्तोपमसंहितोरूः स्वनिन्दिता चारुदती सुमध्यमा
आसाद्य तं वै वरमाल्यधारिणी पार्थं शुभा नागवधूरिव द्विपम्

M. N. Dutt: That blameless, youthful (daughter of Virata) having beautiful teeth, and thighs close like the trunk of an elephant and wearing an excellent garland, she sought for Partha like a she-elephant seeking an elephant.

Corresponding verse not found in BORI CE

MN DUTT: 03-037-003

सा रत्नभूता मनसः प्रियार्चिता सुता विराटस्य यथेन्द्रलक्ष्मीः
सुदर्शनीया प्रमुखे यशस्विनी प्रीत्याब्रवीदर्जुनमायतेक्षणा

M. N. Dutt: That beautiful and illustrious daughter having large eyes, like a precious jem, or the prosperity of Indra, delightedly said to Arjuna.

Corresponding verse not found in BORI CE

MN DUTT: 03-037-004

सुसंहतोरुं कनकोज्ज्वलत्वचं पार्थः कुमारी स तदाभ्यभाषत
किमागमः काञ्चनमाल्यधारिणी मृगाक्षि किं त्वं त्वरितेव भामिनि
माचक्ष्व तत्त्वं मम शीघ्रमङ्गने

M. N. Dutt: Partha asked the Princess of close thighs and golden hue saying: "Why have you come here, O you wearing a golden garland? Why are you in a hurry, O you having the eyes of a deer? O fair lady, why your face is so cheerless? Tell me all this quickly.

Home | About | Back to Book 04 Contents | ← Chapter 33 | Chapter 35 →