Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 035

BORI CE: 04-035-001

वैशंपायन उवाच
स तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा
प्रहसन्नब्रवीद्राजन्कुत्रागमनमित्युत

MN DUTT: 03-037-005

वैशम्पायन उवाच स तां दृष्ट्वा विशालाक्षीं राजपुत्री सखीं तथा
प्रहसन्नब्रवीद राजन् किमागमनमित्युत

M. N. Dutt: Beholding his friend the princess of expansive eyes in that condition, her friend (Arjuna) o king, smilingly asked her of the cause of coming.

BORI CE: 04-035-002

तमब्रवीद्राजपुत्री समुपेत्य नरर्षभम्
प्रणयं भावयन्ती स्म सखीमध्य इदं वचः

MN DUTT: 03-037-006

तमब्रवीद् राजयुत्री समुपेत्य नरर्षभम्
प्रणयं भावयन्ती सा सखीमध्य इदं वचः

M. N. Dutt: Then approaching that best of men, that princess, bending low with humility addressed to him (the following) words in the midst of her companions.

BORI CE: 04-035-003

गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नडे
तान्विजेतुं मम भ्राता प्रयास्यति धनुर्धरः

MN DUTT: 03-037-007

गावो राष्ट्रस्य कुरुभिः काल्यन्ते नो बृहन्नले
ता विजेतुं मम भ्राता प्रयास्यति धनुर्धरः

M. N. Dutt: O Brihannala, the kine of this kingdom are being carried away by the Kurus; my brother is about to start for their discomfiture, with bow in hand.

BORI CE: 04-035-004

नचिरं च हतस्तस्य संग्रामे रथसारथिः
तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत्

MN DUTT: 03-037-008

नाचिरं निहतस्तस्य संग्रामे रथसारथिः
तेन नास्ति समः सूतो योऽस्य सारथ्यमाचरेत्

M. N. Dutt: Very recently the charioteer of his car was slain in battle; there is none equal to him who can act as his (my brother's) charioteer.

BORI CE: 04-035-005

तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नडे
आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव

MN DUTT: 03-037-009

तस्मै प्रयतमानाय सारथ्यर्थं बृहन्नले
आचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव

M. N. Dutt: O Brihannala, while he was trying to find out a charioteer, Sairandhri spoke to him about your skill in the management of horses.

Corresponding verse not found in BORI CE

MN DUTT: 03-037-010

अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा
त्वयाजयत् सहायेन पृथिवीं पाण्डवर्षभः

M. N. Dutt: Formerly you were the favourite charioteer of Arjuna and with you as his help that foremost of Pandavas conquered the earth; O good Brihannala, act (therefore) as the charioteer of my brother.

BORI CE: 04-035-006

सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नडे
पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः

MN DUTT: 03-037-011

सा सारथ्यं मम भ्रातुः कुरु साधु बृहन्नले
पुरा दूरतरं गावो ह्रियन्ते कुरुभिर्हि नः

M. N. Dutt: Our kine (by this time) have been taken away to a greater distance by the Kurus. If you do not comply with my words as requested.

BORI CE: 04-035-007

अथैतद्वचनं मेऽद्य नियुक्ता न करिष्यसि
प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम्

MN DUTT: 03-037-012

अथैतद् वचनं मेऽद्य नियुक्ता न करिष्यसि
प्रणयादुच्यमाना त्वं परित्यक्ष्यामि जीवितम्

M. N. Dutt: I, who have asked you for this, shall give up my life. Being thus accosted by his friend of fair hips, that slayer of foes,

BORI CE: 04-035-008

एवमुक्तस्तु सुश्रोण्या तया सख्या परंतपः
जगाम राजपुत्रस्य सकाशममितौजसः

BORI CE: 04-035-009

तं सा व्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम्
अन्वगच्छद्विशालाक्षी शिशुर्गजवधूरिव

MN DUTT: 03-037-013

एवमुक्तस्तु सुश्रोण्या तया सख्या परंतपः
जगाम राजपुत्रस्य सकाशममितौजसः
तमाव्रजन्तं त्वरितं प्राभन्नमिव कुवारम्
अन्वगच्छद् विशालक्षी गजं गजवधूरिव

M. N. Dutt: Of incomparable energy went to the prince. The large eyed (princess) followed him who was proceeding quickly like an elephant in rut as a she-elephant runs after its young one. Seeing him from a distance the prince said.

BORI CE: 04-035-010

दूरादेव तु तं प्रेक्ष्य राजपुत्रोऽभ्यभाषत
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत्

MN DUTT: 03-037-014

दूरादेव तु तां प्रेक्ष्य राजपुत्रोऽभ्यभाषत
त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत

M. N. Dutt: Having got you as his charioteer, Kunti's son Partha, the conqueror of the god of riches, offered oblation to Khandava fire and completely subjugated the world.

BORI CE: 04-035-011

पृथिवीमजयत्कृत्स्नां कुन्तीपुत्रो धनंजयः
सैरन्ध्री त्वां समाचष्ट सा हि जानाति पाण्डवान्

MN DUTT: 03-037-015

पृथिवीमजयत् कृत्स्नां कुन्तीपुत्रो धनंजयः
सैरन्ध्री त्वां समाचष्टे सा हि जानाति पाण्डवान्
१७

M. N. Dutt: Sairandhri spoke of you to me; she knows the Pandavas; O Brihannala, govern in the same way, my horses,

BORI CE: 04-035-012

संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नडे
कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः

MN DUTT: 03-037-016

संयच्छ मामकानश्वांस्तथैव त्वं बृहन्नले
कुरुभिर्योत्स्यमानस्य गोधनानि परीप्सतः

M. N. Dutt: Who am desirous of fighting with the Kurus and rescuing the precious kine. You were formerly the favourite charioteer of Arjuna.

BORI CE: 04-035-013

अर्जुनस्य किलासीस्त्वं सारथिर्दयितः पुरा
त्वयाजयत्सहायेन पृथिवीं पाण्डवर्षभः

MN DUTT: 03-037-017

अर्जुनस्य किलासीस्त्वं सारथिर्दयित: पुरा
त्वयाजयत् सहायेन पृथिवीं पाण्डवर्षभः

M. N. Dutt: By your help, that foremost of the Pandavas conquered the world. Brihannala replied to the prince who had said this.

BORI CE: 04-035-014

एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नडा
का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि

BORI CE: 04-035-015

गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम्
तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मयि

MN DUTT: 03-037-018

एवमुक्ता प्रत्युवाच राजपुत्रं बृहन्नला
का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि
गीतं वा यदि वा नृत्यं वादिनं वा पृथग्विधम्
तत् करिष्यामि भद्रं ते सारथ्यं तु कुतो मम

M. N. Dutt: (Saying): “What power have I that I can act as your charioteer in the field of battle. If it were singing, dancing, musical instruments or any other similar thing I could have entertained you. But how can I work as a charioteer?”

BORI CE: 04-035-016

उत्तर उवाच
बृहन्नडे गायनो वा नर्तनो वा पुनर्भव
क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान्

MN DUTT: 03-037-019

उत्तर उवाच बृहन्नले गायनो वा नर्तनो वा पुनर्भव
क्षिप्रं मे रथमास्थाय निगृह्णीष्व हयोत्तमान्

M. N. Dutt: Uttara said O Brihannala, a singer or a dancer, whatever you may be, quickly ascend my chariot and restrain the best of horses.

BORI CE: 04-035-017

वैशंपायन उवाच
स तत्र नर्मसंयुक्तमकरोत्पाण्डवो बहु
उत्तरायाः प्रमुखतः सर्वं जानन्नरिंदम

MN DUTT: 03-037-020

वैशम्पायन उवाच स तत्र नर्मसंयुक्तमकरोत् पाण्डवो बहु
उत्तरायाः प्रमुखतः सर्वं जाननरिंदमः

M. N. Dutt: Vaishampayana said Although knowing everything, that slayer of foes, the son of Pandu, as if to make a fun, committed many mistakes before Uttara.

BORI CE: 04-035-018

ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत
कुमार्यस्तत्र तं दृष्ट्वा प्राहसन्पृथुलोचनाः

MN DUTT: 03-037-021

ऊर्ध्वमुत्क्षिप्य कवचं शरीरे प्रत्यमुञ्चत
कुमार्यस्तत्र तं दृष्ट्वा प्राहसन् पृथुलोचनाः

M. N. Dutt: And while by raising it upwards he tried to put the coat of mail on his body, the large-eyed maidens, seeing it, began to laugh.

BORI CE: 04-035-019

स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः
कवचेन महार्हेण समनह्यद्बृहन्नडाम्

MN DUTT: 03-037-022

स तु दृष्ट्वा विमुह्यन्तं स्वयमेवोत्तरस्ततः
कवचेन महार्हेण समनह्यद् बृहन्नलाम्

M. N. Dutt: Beholding him bewildered Uttara himself dressed Brihannala with a highly precious coat of mail.

BORI CE: 04-035-020

स बिभ्रत्कवचं चाग्र्यं स्वयमप्यंशुमत्प्रभम्
ध्वजं च सिंहमुच्छ्रित्य सारथ्ये समकल्पयत्

MN DUTT: 03-037-023

स बिभ्रत् कवचं चाइयं स्वयमप्यंशुमत्प्रभम्
ध्वजं च सिंहमुच्छ्रिस्य सारथ्ये समकल्पयत्

M. N. Dutt: Himself putting on an armour effulgent like the sun and hoisting the lion flag he appointed him (Brihannala, as his charioteer).

BORI CE: 04-035-021

धनूंषि च महार्हाणि बाणांश्च रुचिरान्बहून्
आदाय प्रययौ वीरः स बृहन्नडसारथिः

MN DUTT: 03-037-024

धनूंषि च महार्हाणि बाणांश्च रुचिरान् बहून्
आदाय प्रययौ वीरः स बृहन्नलसारथिः

M. N. Dutt: With Brihannala as his charioteer and taking many costly bows and beautiful arrows the hero issued out.

BORI CE: 04-035-022

अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा
बृहन्नडे आनयेथा वासांसि रुचिराणि नः

BORI CE: 04-035-023

पाञ्चालिकार्थं सूक्ष्माणि चित्राणि विविधानि च
विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून्

MN DUTT: 03-037-025

अथोत्तरा च कन्याश्च सख्यस्तामब्रुवंस्तदा
बृहन्नले आनयेथा वासांसि रुचिराणि च
पाञ्चालिकार्थं चित्राणि सूक्ष्माणि च मृदूनि च
विजित्य संग्रामगतान् भीष्मद्रोणमुखान् कुरून्

M. N. Dutt: His friend Uttara and other maidens then said:-"O Brihannala, bring for our dolls fine, beautiful and soft cloths of various kinds (when you will come back) after defeating the Kurus in battle headed by Bhishma and Drona.”

BORI CE: 04-035-024

अथ ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः
प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिःस्वनः

MN DUTT: 03-037-026

एवं ता ब्रुवतीः कन्याः सहिताः पाण्डुनन्दनः
प्रत्युवाच हसन् पार्थो मेघदुन्दुभिनि:स्वनः

M. N. Dutt: The maidens thus speaking, Partha, the son of Pandu, smilingly replied in words deep as the muttering of clouds.

BORI CE: 04-035-025

यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान्
अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च

MN DUTT: 03-037-027

बृहन्नलोवाच यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान्
अथाहरिष्ये वासांसि दिव्यानि रुचिराणि च

M. N. Dutt: Brihannala said If Uttara can defeat those mighty carwarriors I shall bring many beautiful clothes for you.

BORI CE: 04-035-026

एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान्
कुरूनभिमुखाञ्शूरो नानाध्वजपताकिनः

MN DUTT: 03-037-028

वैशम्पायन उवाच एवमुक्त्वा तु बीभत्सुस्ततः प्राचोदयद्धयान्
कुरूनभिमुखः शूरो नानाध्वजपताकिनः

M. N. Dutt: Vaishampayana said Having said this the heroic Arjuna drove the horses towards the Kuru army over which were flowing many flags.

Corresponding verse not found in BORI CE

MN DUTT: 03-037-029

तमुत्तरं वीक्ष्य रथोत्तरे स्थितं बृहन्नलायाः सहितं महाभुजम्
स्त्रियश्च कन्याश्च द्विजाश्च सुव्रताः प्रदक्षिणं चक्रुरथोचुरङ्गनाः

M. N. Dutt: Beholding the mighty-armed Uttara seated on the excellent car along with Brihannala, the females, the maidens and the Brahmanas of hard vows, went round the car.

Corresponding verse not found in BORI CE

MN DUTT: 03-037-030

यदर्जुनस्यर्षभतुल्यगामिनः पुराभवत् खाण्डवदाहमङ्गलम्
कुरून् समासाद्य रणे बृहन्नले सहोत्तरेणाद्य तदस्तु मङ्गलम्

M. N. Dutt: "(They said) 0 Brihannala, may that victory, which Arjuna, walking like a bull obtained in the days of yore at the time of the burning of the forest of Khandava, come to you today when you shall with Uttara meet the Kurus.

Home | About | Back to Book 04 Contents | ← Chapter 34 | Chapter 36 →