Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 036

BORI CE: 04-036-001

वैशंपायन उवाच
स राजधान्या निर्याय वैराटिः पृथिवींजयः
प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः

MN DUTT: 03-038-001

वैशम्पायन उवाच स राजधान्या निर्याय वैराटिरकुतोभयः
प्रयाहीत्यब्रवीत् सूतं यत्र ते कुरवो गताः

M. N. Dutt: Vaishampayana said Having come out of the metropolis the brave son of Virata said to his charioteer:-"Go where the Kurus are."

BORI CE: 04-036-002

समवेतान्कुरून्यावज्जिगीषूनवजित्य वै
गाश्चैषां क्षिप्रमादाय पुनरायामि स्वं पुरम्

MN DUTT: 03-038-002

समवेताम् कुरून् सर्वाढिागीषूनवजित्य वै
गास्तेषां क्षिप्रमादाय पुनरेष्याम्यहं पुरम्

M. N. Dutt: Having vanquished all the Kurus who have come here for victory and quickly rescued the kine I shall come back to the city of Virata.

BORI CE: 04-036-003

ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः
ते हया नरसिंहेन चोदिता वातरंहसः
आलिखन्त इवाकाशमूहुः काञ्चनमालिनः

MN DUTT: 03-038-003

ततस्तांश्चोदयामास सदश्वान् पाण्डुनन्दनः
ते हया नरसिंहेन नोदिता वातरंहसः
आलिखन्त इवाकाशमूहः काञ्चनमालिनः

M. N. Dutt: Thereupon the son of Pandu urged on the beautiful horses. Being urged on by that foremost of men, those horses, endued with the velocity of wind.

BORI CE: 04-036-004

नातिदूरमथो यात्वा मत्स्यपुत्रधनंजयौ
अवेक्षेताममित्रघ्नौ कुरूणां बलिनां बलम्
श्मशानमभितो गत्वा आससाद कुरूनथ

MN DUTT: 03-038-004

नातिदूरमथो गत्वा मत्स्यपुत्रधनंजयौ
अवेक्षताममित्रघ्नौ कुरूणां बलिनां बलम्

M. N. Dutt: Adorned with gold necklaces, seemed to run through the sky. And not going very far, the son of Matsya and Dhananjaya.

Corresponding verse not found in BORI CE

MN DUTT: 03-038-005

श्मशानमभितो गत्वा आससाद कुरूनथ
तां शमीमन्ववीक्षेतां व्यढानीकांश्च सर्वशः

M. N. Dutt: Those two repressors of enemies espied the army of the powerful Kurus. And going towards the cremation ground they reached the Kurus.

BORI CE: 04-036-005

तदनीकं महत्तेषां विबभौ सागरस्वनम्
सर्पमाणमिवाकाशे वनं बहुलपादपम्

MN DUTT: 03-038-006

तदनीकं महत् तेषां विबभौ सागरोपमम्
सर्पमाणमिवाकाशे वनं बहुलपादपम्

M. N. Dutt: And they saw their army arranged in battle array. That huge army appeared like an ocean.

BORI CE: 04-036-006

ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता
दृष्टिप्रणाशो भूतानां दिवस्पृङ्नरसत्तम

MN DUTT: 03-038-007

ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता
दृष्टिप्रणाशो भूतानां दिवस्पृक् कुरुसत्तम

M. N. Dutt: Or like a forest full of many trees moving through the sky. Then was seen the dust of the earth raise by the moving army.

BORI CE: 04-036-007

तदनीकं महद्दृष्ट्वा गजाश्वरथसंकुलम्
कर्णदुर्योधनकृपैर्गुप्तं शांतनवेन च

MN DUTT: 03-038-008

तदनीकं महद् दृष्ट्वा गजाश्वरथसंकुलम्
कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च

M. N. Dutt: Which destroyed the vision of creatures and touched the sky, O best of Kurus. Then beholding that huge army abounding in elephants, horses and chariots.

BORI CE: 04-036-008

द्रोणेन च सपुत्रेण महेष्वासेन धीमता
हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत्

MN DUTT: 03-038-009

द्रोणेन च सपुत्रेण महेष्वासेन धीमता
हृष्टरोमा भयोद्विग्नः पार्थं वैराटिरब्रवीत्

M. N. Dutt: And protected by Karna, Duryodhana, Bhishma, the highly intelligent and great bowman Drona with his son, Virata's son, worked up with fear and having hairs erect, said to Partha.

BORI CE: 04-036-009

नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे
बहुप्रवीरमत्युग्रं देवैरपि दुरासदम्
प्रतियोद्धुं न शक्ष्यामि कुरुसैन्यमनन्तकम्

BORI CE: 04-036-010

नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम्
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम्
दृष्ट्वैव हि परानाजावात्मा प्रव्यथतीव मे

MN DUTT: 03-038-010

उत्तर उवाच नोत्सहे कुरुभिर्योद्धं रोमहर्षं हि पश्य मे
बहुप्रवीरमत्युग्रं देवैरपि दुरासदम्
प्रतियोद्धं न शक्ष्यामि कुरुसैन्यमनन्तकम्
नाशंसे भारती सेनां प्रवेष्टुं भीमकार्मुकम्
रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम्
दृष्ट्वैव हि परानाजौ मनः प्रव्यथतीव मे

M. N. Dutt: Uttara said I dare not fight with the Kurus: see the hairs of my body have stood erect. I am unable to fight with the vast Kuru army, consisting of many irrepressible heroes and hard to be vanquished even by the celestials. I dare not enter into the army of the Bharatas consisting of the dreadful bowmen, horses, elephants, chariots infantry and flags. My mind is pained at the view of the enemy in the battle-field.

BORI CE: 04-036-011

यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः
अश्वत्थामा विकर्णश्च सोमदत्तोऽथ बाह्लिकः

MN DUTT: 03-038-011

यत्र द्रोणच भीष्मश्च कृपः कर्णो विविंशतिः
अश्वत्थामा विकर्णश्च सोमदत्तश्च बा िकः

M. N. Dutt: Where (stand) Drona, Bhishma, Karna, Kripa, Vivinshati, Ashvatthama, Vikarana, Somadatta, Balhika.

BORI CE: 04-036-012

दुर्योधनस्तथा वीरो राजा च रथिनां वरः
द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः

MN DUTT: 03-038-012

दुर्योधनस्तथा वीरो राजा च रथिनां वरः
द्युतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः

M. N. Dutt: The heroic king Duryodhana, the foremost of car-warriors and other effulgent, great bowmen, all skilled in warfare.

BORI CE: 04-036-013

दृष्ट्वैव हि कुरूनेतान्व्यूढानीकान्प्रहारिणः
हृषितानि च रोमाणि कश्मलं चागतं मम

MN DUTT: 03-038-013

दृष्ट्वैव हि कुरूनेतान् व्यूढानीकान् प्रहारिणः
हृषितानि च रोमाणि कश्मलं चागतं मम

M. N. Dutt: Beholding these Kurus, expert in fight, arrayed in battle order I am beside myself with fear and my hairs have stood erect.

BORI CE: 04-036-014

वैशंपायन उवाच
अवियातो वियातस्य मौर्ख्याद्धूर्तस्य पश्यतः
परिदेवयते मन्दः सकाशे सव्यसाचिनः

MN DUTT: 03-038-014

वैशम्पायन उवाच अविजातो विजातस्य मौाद् धूर्तस्य पश्यतः
परिदेवयते मन्दः सकाशे सव्यसाचिनः

M. N. Dutt: Vaishampayana said The coward and foolish Uttara began to bewail out of foolishness before Savyasachin who was high-spirited and disguised. Uttara said

BORI CE: 04-036-015

त्रिगर्तान्मे पिता यातः शून्ये संप्रणिधाय माम्
सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः

MN DUTT: 03-038-015

त्रिगर्तान् मे पिता यातः शून्ये सम्प्रणिधाय माम्
सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः

M. N. Dutt: My sire has gone out to fight with Trigartas taking the entire army with him and leaving me alone in the empty city there are no soldiers for me.

BORI CE: 04-036-016

सोऽहमेको बहून्बालः कृतास्त्रानकृतश्रमः
प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नडे

MN DUTT: 03-038-016

सोऽहमेको बहून् बालः कृतास्त्रानकृतश्रमः
प्रतियोद्धुं न शक्ष्यामि निवर्तस्व बृहन्नले

M. N. Dutt: Single-handed and a mere stripling as I am I have not toiled much over the use of arms. I am not capable of fighting with all these skilled in arms; desist therefore, O Brihannala.

BORI CE: 04-036-017

अर्जुन उवाच
भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः
न च तावत्कृतं किंचित्परैः कर्म रणाजिरे

MN DUTT: 03-038-017

बृहन्नलोवाच भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः
न च तावत् कृतं कर्म परैः किंचिद् रणाजिरे

M. N. Dutt: Brihannala said You are pale with fear; why do you increase the delight of your enemies? Even now you have done nothing with your enemies in the field of action.

BORI CE: 04-036-018

स्वयमेव च मामात्थ वह मां कौरवान्प्रति
सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः

MN DUTT: 03-038-018

स्वयमेव च मामात्य वह मां कौरवान् प्रति
सोऽहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः

M. N. Dutt: You yourself told me "Take me to the Kauravas” and I shall take you there where there are many flags.

BORI CE: 04-036-019

मध्यमामिषगृध्राणां कुरूणामाततायिनाम्
नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम्

MN DUTT: 03-038-019

मध्यमामिषगृध्राणां कुरूणामाततायिनाम्
नेष्यामि त्वां महाबाहो पृथिव्यामपि युध्यताम्

M. N. Dutt: 0 you having large arms, I shall take you to the Kurus ready to fight (for kine) like hawks for meat, (even) if they are prepared to fight for the earth.

BORI CE: 04-036-020

तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च
कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे

MN DUTT: 03-038-020

तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च
कत्थमानोऽभिनिर्याय किमर्थं न युयुत्ससे

M. N. Dutt: Vaunting of your manliness while starting before men and women, why do you not desire to fight?

BORI CE: 04-036-021

न चेद्विजित्य गास्तास्त्वं गृहान्वै प्रतियास्यसि
प्रहसिष्यन्ति वीर त्वां नरा नार्यश्च संगताः

MN DUTT: 03-038-021

न चेद् विजित्य गास्तास्त्वं गृहान् वै प्रतियास्यसि
प्रहसिष्यन्ति वीरास्त्वां नरा नार्यश्च संगताः

M. N. Dutt: If you, without defeating them and taking back your kine, return home, all men and women, O hero, when they will meet, will laugh at you.

BORI CE: 04-036-022

अहमप्यत्र सैरन्ध्र्या स्तुतः सारथ्यकर्मणि
न हि शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति

MN DUTT: 03-038-022

अहमप्यत्र सैरन्ध्या ख्याता सारथ्यकर्मणि
न च शक्ष्याम्यनिर्जित्य गाः प्रयातुं पुरं प्रति

M. N. Dutt: As for me I had been highly spoken of by Sairandhri for my skill as a charioteer. I shall not therefore be able to return to the city without taking the kine. correction compelete

BORI CE: 04-036-023

स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन तेन च
कथं न युध्येयमहं कुरून्सर्वान्स्थिरो भव

MN DUTT: 03-038-023

स्तोत्रेण चैव सैरन्ध्यास्तव वाक्येन तेन च
कथं न युध्येयमहं कुरून् सर्वान् स्थिरो भव

M. N. Dutt: For Sairandhri's eulogy, and your words (I have come here); why should I not therefore fight with the Kurus; be quiet.

BORI CE: 04-036-024

उत्तर उवाच
कामं हरन्तु मत्स्यानां भूयांसं कुरवो धनम्
प्रहसन्तु च मां नार्यो नरा वापि बृहन्नडे

MN DUTT: 03-038-024

उत्तर उवाच कामं हरन्तु मत्स्यानां भूयांसः कुरवो धनम्
प्रहसन्तु च मां नार्यो नरा वापि बृहन्नले

M. N. Dutt: Uttara said Let the Kurus take away the profuse riches of the Matsya's a they like; let men and women laugh at me, O Brihannala.

Corresponding verse not found in BORI CE

MN DUTT: 03-038-025

संग्रामे न च कार्यं मे गावो गच्छन्तु चापि मे
शून्यं मे नगरं चापि पितुश्चैव बिभेग्यहम्

M. N. Dutt: Let the kine go any where, let my city be desolate, let me fear my father, but I shall not enter into battle.

BORI CE: 04-036-025

वैशंपायन उवाच
इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली
त्यक्त्वा मानं स मन्दात्मा विसृज्य सशरं धनुः

MN DUTT: 03-038-026

वैशम्पायन उवाच इत्युक्त्वा प्राद्रवत् भीतो रथात् प्रस्कन्ध कुण्डली
त्यक्त्वा मानं च दर्षं च विसृज्य सशरं धनुः

M. N. Dutt: Vaishampayana said Saying this, that one, adorned with earrings, got down from the chariot, and leaving behind, in fear, his bow and arrows fled away at the sacrifice of his honour and pride.

BORI CE: 04-036-026

बृहन्नडोवाच
नैष पूर्वैः स्मृतो धर्मः क्षत्रियस्य पलायनम्
श्रेयस्ते मरणं युद्धे न भीतस्य पलायनम्

MN DUTT: 03-038-027

बृहन्नलोवाच नैष शूरैः स्मृतो धर्मः क्षत्रियस्य पलायनम्
श्रेयस्तु मरणं युद्धे न भीतस्य पलायनम्

M. N. Dutt: Brihannala said To fly is not the practice of the brave and the Kshatriyas; death in battle is preferable to flight in fear.

BORI CE: 04-036-027

वैशंपायन उवाच
एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात्
तमन्वधावद्धावन्तं राजपुत्रं धनंजयः
दीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी

MN DUTT: 03-038-028

वैशम्पायन उवाच एवमुक्त्वा तु कौन्तेयः सोऽवप्लुत्य रथोत्तमात्
तमन्वधावद् धावन्तं राजपुत्रं धनंजयः

M. N. Dutt: Vaishampayana said Saying this Dhananjaya, the son of Kunti, coming down from the excellent car, pursued the prince who was thus running away.

BORI CE: 04-036-028

विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा
सैनिकाः प्राहसन्केचित्तथारूपमवेक्ष्य तम्

BORI CE: 04-036-029

तं शीघ्रमभिधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन्
क एष वेषप्रच्छन्नो भस्मनेव हुताशनः

MN DUTT: 03-038-029

दीर्घा वेणी विधुन्वानः साधु रक्ते च वाससी
विधूय वेणी धावन्तमजानन्तोऽर्जुनं तदा
सैनिकाः प्राहसन् केचित् तथारूपमवेक्ष्य तम्
तं शीघ्रमभिधावन्तं सम्प्रेक्ष्य कुरवोऽब्रुवन्

MN DUTT: 03-038-030

क एष वेषसंच्छन्नो भस्मन्येव हुताशनः
किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः

M. N. Dutt: His long braid of hair and pure white garments were fluttering in the air. Not knowing that Arjuna was running with his long braid of hair flowing and seeing him some soldiers burst out into laughter. And seeing him thus run quickly the Kurus said. Who is this man who is concealed like fire in ashes. He is partly a man and partly a woman.

BORI CE: 04-036-030

किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः
सारूप्यमर्जुनस्येव क्लीबरूपं बिभर्ति च

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-036-031

तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ
तद्वदेवास्य विक्रान्तं नायमन्यो धनंजयात्

MN DUTT: 03-038-031

सारूप्यमर्जुनस्येव क्लीपरूपं बिभर्ति च
तदेवैतच्छिरो ग्रीवं तौ बाहू परिघोपमौ
तद्वदेवास्य विक्रान्तं नायमन्यो धनंजयात्

M. N. Dutt: Although assuming a neuter form he appears like Arjuna. His is the same, head, same neck, and are the same arms resembling maces.

BORI CE: 04-036-032

अमरेष्विव देवेन्द्रो मानुषेषु धनंजयः
एकः कोऽस्मानुपायायादन्यो लोके धनंजयात्

MN DUTT: 03-038-032

अमरेष्विव देवेन्द्रो मानुषेषु धनंजयः
एकः कोऽस्मानुपायायादन्यो लोके धनंजयात्

M. N. Dutt: His movement is also like his; he cannot be but Dhananjaya. As Indra is amongst the immurtals so is Dhananjaya amongst men.

BORI CE: 04-036-033

एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे
स एष किल निर्यातो बालभावान्न पौरुषात्

MN DUTT: 03-038-033

एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे
स एष किल निर्यातो बालभावान्न पौरुषात्

M. N. Dutt: Excepting Dhananjaya who, in this world, alone can come to fight with us? Only one son of Virata has been left in the empty city.

BORI CE: 04-036-034

सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम्
उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः

BORI CE: 04-036-035

स नो मन्ये ध्वजान्दृष्ट्वा भीत एष पलायति
तं नूनमेष धावन्तं जिघृक्षति धनंजयः

MN DUTT: 03-038-034

सत्रेण नूनं छन्नं हि चरन्तं पार्थमर्जुनम्
उत्तर: सारथिं नगराद् बहिः
स नो मन्यामहे दृष्ट्वा भीत एष पलायते
तं नूनमेष धावन्तं जिघृक्षति धनंजयः

M. N. Dutt: He has come out of childishness and not of heroism. Uttara must have issued out of the city making Arjuna the son of Pritha his charioteer who is living in disguise. It appears to us that he, seeing us, is flying away in fear. And forsooth Dhananjaya is following him to bring him back.

BORI CE: 04-036-036

इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक्
न च व्यवसितुं किंचिदुत्तरं शक्नुवन्ति ते
छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत

BORI CE: 04-036-037

उत्तरं तु प्रधावन्तमनुद्रुत्य धनंजयः
गत्वा पदशतं तूर्णं केशपक्षे परामृशत्

BORI CE: 04-036-038

सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत्
बहुलं कृपणं चैव विराटस्य सुतस्तदा

MN DUTT: 03-038-035

वैशम्पायन उवाच इति स्म कुरवः सर्वे विमृशन्तः पृथक् पृथक्
न च व्यवसितुं किंचिदुत्तरं शक्नुवन्ति ते
छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत
उत्तरं तु प्रधावन्तमभिद्रुत्य धनंजयः
गत्वा पदशतं तूर्णं केशपक्षे परामृशत्
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत्
बहुलं कृपणं चैव विराटस्य सुतस्तदा

M. N. Dutt: O Bharata, seeing the son of Pandu in disguise all the Kurus thus thought separately but they could not arrive at a conclusion. Dhananjaya however, quickly following the fleeing Uttara, seized him within a hundred steps by the hair. Held by Arjuna the son of Virata began to lament piteously like one forlorn.

Corresponding verse not found in BORI CE

MN DUTT: 03-038-036

उत्तर उवाच शृणुयास्त्वं हि कल्याणि बृहन्नले सुमध्यमे
निवर्तय रथं क्षिप्रं जीवन् भद्राणि पश्यति

M. N. Dutt: Uttara said Hear, O youthful Brihannala, turn back the chariot. He, who lives, secures prosperity.

BORI CE: 04-036-039

शातकुम्भस्य शुद्धस्य शतं निष्कान्ददामि ते
मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान्

BORI CE: 04-036-040

हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः
मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नडे

MN DUTT: 03-038-037

शातकुम्भम्य शुद्धस्य शतं निष्कान् ददामि ते
मणीनष्टौ च वैदूर्यान् हेमबद्धान् महाप्रभान्
हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रतैः
मत्तांश्च दश मातङ्गान् मुञ्च मां त्वं बृहन्नले

M. N. Dutt: I will give you a hundred coins of pure gold, eight highly brilliant jems Vaidurya set with gold, one car with a golden flag-staff and drawn by excellent horses and ten infuriated elephants. Release me, Brihannala.

BORI CE: 04-036-041

वैशंपायन उवाच
एवमादीनि वाक्यानि विलपन्तमचेतसम्
प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत्

MN DUTT: 03-038-038

वैशम्पायन उवाच एवमादीनि वाक्यानि विलपन्तमचेतसम्
प्रहस्य पुरुषव्याघ्रो रथस्यान्तिकमानयत्

M. N. Dutt: Vaishampayana said Holding him forcibly who was bewailing in these strains being beside himself that foremost of men brought him near the car.

BORI CE: 04-036-042

अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम्
यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन
एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः

MN DUTT: 03-038-039

अथैनमब्रवीत् पार्थो भयार्तं नष्टचेतसम्
यदि नोत्सहसे योद्धं शत्रुभिः शत्रुकर्षण
एहि मे त्वं हयान् यच्छ युध्यमानस्य शत्रुभिः

M. N. Dutt: Partha then said to him who was stricken with fear and deprived of his senses. “O repressor of foes, if you do not like to fight with your enemies, come, govern the horses while I fight with them.

BORI CE: 04-036-043

प्रयाह्येतद्रथानीकं मद्बाहुबलरक्षितः
अप्रधृष्यतमं घोरं गुप्तं वीरैर्महारथैः

MN DUTT: 03-038-040

प्रयाह्येतद् रथानीकं मद्बाहुबलरक्षितः
अप्रधृष्यतमं घोरं गुप्तं वीरैमहारथैः
मा भैस्त्वं राजपुत्राय क्षत्रियोऽसि परंतप

M. N. Dutt: Protected by the strength of my arms do you enter into the dreadful and inaccessible collection of arms guarded by brave and powerful horses. Fear not, O repressor of foes, for you are the foremost of princes and a Kshatriya.

BORI CE: 04-036-044

मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोऽसि परंतप
अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-038-041

कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि
अहं वै कुरुभिर्योत्स्ये विजेष्यामि च ते पशून्

M. N. Dutt: Why are you pulled down in the midst of enemies O foremost of men? I shall fight with the Kurus and release your animals.

BORI CE: 04-036-045

प्रविश्यैतद्रथानीकमप्रधृष्यं दुरासदम्
यन्ता भूस्त्वं नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह

MN DUTT: 03-038-042

प्रविश्यैतद् रथानीकमप्रधृष्यं दुरासदम्
यन्ता भव नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह

M. N. Dutt: Entering into the formidable and impenetrable army. Be you my charioteer, O foremost of men, I shall fight with the Kurus.

BORI CE: 04-036-046

एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः
समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ

MN DUTT: 03-038-043

एवं ब्रुवाणो बीभत्सुर्वैराटिमपराजितः
समाश्वास्य मुहूर्तं तमुत्तरं भरतर्षभ

M. N. Dutt: Thus speaking to Uttara, the son of Virata, Bibhatsu, never defeated in battle, excited him for the time being, O foremost of Viratas.

BORI CE: 04-036-047

तत एनं विचेष्टन्तमकामं भयपीडितम्
रथमारोपयामास पार्थः प्रहरतां वरः

MN DUTT: 03-038-044

तत एनं विचेष्टन्तमकामं भयपीडितम्
रथमारोपयामास पार्थः प्रहरतां वरः

M. N. Dutt: Then Partha, the foremost of repressors took upon the car that unwilling and fainting prince, assailed with fear.

Home | About | Back to Book 04 Contents | ← Chapter 35 | Chapter 37 →