Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 037

BORI CE: 04-037-001

वैशंपायन उवाच
तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुंगवम्
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम्

MN DUTT: 03-039-001

वैशम्पायन उवाच तं दृष्ट्वा क्लीबवेषेण रथस्थं नरपुङ्गवम्
शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम्

M. N. Dutt: Vaishampayana said Beholding that foremost of men seated on car in the dress of a person of the neuter sex, going towards the Shami tree, having placed Uttara on the chariot.

BORI CE: 04-037-002

भीष्मद्रोणमुखास्तत्र कुरूणां रथसत्तमाः
वित्रस्तमनसः सर्वे धनंजयकृताद्भयात्

MN DUTT: 03-039-002

भीष्मद्रोणमुखास्तत्र कुरवो रथिसत्तमाः
वित्रस्तमनसः सर्वे धनंजयकृताद् भयात्

M. N. Dutt: All the mighty car-warriors of the Kurus headed by Bhishma and Drona had their minds agitated by the fear of Dhananjaya.

BORI CE: 04-037-003

तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान्
गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत

MN DUTT: 03-039-003

तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान्
गुरुः शस्त्रभृतां श्रेष्ठो भारद्वाजोऽभ्यभाषत

M. N. Dutt: Seeing them dispirited and many wonderful omens, the preceptor Drona, the foremost of wielders of weapon, Bharadvaja's son, said.

BORI CE: 04-037-004

चलाश्च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः
भस्मवर्णप्रकाशेन तमसा संवृतं नभः

MN DUTT: 03-039-004

चण्डाश्च वाता: संवान्ति रूक्षाः शर्करवर्षिणः
भस्मवर्णप्रकाशेन तमसा संवृतं नमः

M. N. Dutt: Violent and dreadful winds are blowing, showering profuse gravels. The sky is also enshrouded with darkness of ashy colour.

BORI CE: 04-037-005

रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च

MN DUTT: 03-039-005

रुक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः
निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च

M. N. Dutt: The wonderful clouds are looking dry and divine weapons are as if coming out of their cases.

BORI CE: 04-037-006

शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः
हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः

MN DUTT: 03-039-006

शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः
हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः

M. N. Dutt: Frightened by the conflagration on all sides the jackals are yelling hideously, the horses are shedding tears and flags are being shaken although moved by none.

BORI CE: 04-037-007

यादृशान्यत्र रूपाणि संदृश्यन्ते बहून्यपि
यत्ता भवन्तस्तिष्ठन्तु स्याद्युद्धं समुपस्थितम्

MN DUTT: 03-039-007

यादृशान्यत्र रूपाणि संदृश्यन्ते बहूनि च
यत्ता भवन्तस्तिष्ठन्तु साध्वसं समुपस्थितम्

M. N. Dutt: Since many such dreadful omens are being seen, a mighty calamity is at hand.

BORI CE: 04-037-008

रक्षध्वमपि चात्मानं व्यूहध्वं वाहिनीमपि
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम्

MN DUTT: 03-039-008

रक्षध्वमपि चात्मानं व्यूहध्वं वाहिनीमपि
वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम्

M. N. Dutt: Protect yourselves and arrange the army, Expect a slaughter and guard well the kine.

BORI CE: 04-037-009

एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः
आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः

MN DUTT: 03-039-009

एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः
आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः

M. N. Dutt: This great bowman, this best of heroes, who has come in the guise of a person of the ncuter sex is undoubtedly the son of Pritha.

Corresponding verse not found in BORI CE

MN DUTT: 03-039-010

नगाह्वयो नाम नगारिसूनुः
एषोऽङ्गनावेषधरः किरीटी जित्वा वयं नेष्यति चाद्य गावः

M. N. Dutt: O you born of a river (Bhishma), this man dressed as a woman, is Kiriti (Arjuna) the son of the enemy of mountains (Indra) and having on his banner the emblem of the destroyer of Lanka's gardens. Defeating us today he will surely take away the kine.

BORI CE: 04-037-010

स एष पार्थो विक्रान्तः सव्यसाची परंतपः
नायुद्धेन निवर्तेत सर्वैरपि मरुद्गणैः

MN DUTT: 03-039-011

स एष पार्थो विक्रान्तः सव्यसाची परंतपः
नायुद्धेन निवर्तेत सर्वैरपि सुरासुरैः

M. N. Dutt: He is the powerful Partha, Savyasachin, the repressor of enemies he does no desist even in the encounter with all the celestials.

BORI CE: 04-037-011

क्लेशितश्च वने शूरो वासवेन च शिक्षितः
अमर्षवशमापन्नो योत्स्यते नात्र संशयः

BORI CE: 04-037-012

नेहास्य प्रतियोद्धारमहं पश्यामि कौरवाः
महादेवोऽपि पार्थेन श्रूयते युधि तोषितः

MN DUTT: 03-039-012

क्लेशितश्च वने शूरो वासवेनापि शिक्षितः
अमर्षवशमापन्नो वासवप्रतिमो युधि
नेहास्य प्रतियोद्धारमहं पश्यामि कौरवाः

MN DUTT: 03-039-013

महादेवोऽपि पार्थेन श्रूयते युधि तोषितः
किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः

M. N. Dutt: The hero suffered hardships in the forest and was instructed by Indra. Indignant (as he is) he is equal to Vasava in battle. O Kauravas, I do not see here any one who can withstand him in battle. It is heard, that on the mountain Himavan, the lord Mahadeva too, disguised as a hunter, was pleased by Partha in battle.

BORI CE: 04-037-013

कर्ण उवाच
सदा भवान्फल्गुनस्य गुणैरस्मान्विकत्थसे
न चार्जुनः कला पूर्णा मम दुर्योधनस्य वा

MN DUTT: 03-039-014

कर्ण उवाच सदा भवान् फाल्गुनस्य गुणैरस्मान् विकत्यसे
न चार्जुनः कलापूर्णो मम दुर्योधनस्य च

M. N. Dutt: Karna said You always make light of us by speaking of Phalguni's accomplishments. He is not even one sixteenth of either myself or Duryodhana.

BORI CE: 04-037-014

दुर्योधन उवाच
यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम
ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यान्हि वत्सरान्

MN DUTT: 03-039-015

दुर्योधन उवाच योष पार्थो राधेय कृतं कार्यं भवेन्मम
ज्ञाताः पुनश्चरिष्यन्ति द्वादशाब्दान् विशाम्पते

M. N. Dutt: Duryodhana said If he be Partha, O son of Radha, then my work is fulfilled. If found out the Pandavas shall have to live in the forest for twelve yeas again.

BORI CE: 04-037-015

अथैष कश्चिदेवान्यः क्लीबवेषेण मानवः
शरैरेनं सुनिशितैः पातयिष्यामि भूतले

MN DUTT: 03-039-016

अथैष कश्चिदेवान्यः क्लीबवेषेण मानवः
शरैरेनं सुनिशितैः पातयिष्यामि भूतले

M. N. Dutt: If he be any one else in a eunuch's guise I shall soon place him on the ground with sharp arrows.

BORI CE: 04-037-016

वैशंपायन उवाच
तस्मिन्ब्रुवति तद्वाक्यं धार्तराष्ट्रे परंतपे
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन्

MN DUTT: 03-039-017

वैशम्पायन उवाच तस्मिन् ब्रुवति तद् वाक्यं धार्तराष्ट्रे परंतप
भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन्

M. N. Dutt: Vaishampayana said Oslayer of foes, on Duryodhana saying this, Bhishma, Drona, Kripa, and Drona's son all spoke highly of his manliness.

Home | About | Back to Book 04 Contents | ← Chapter 36 | Chapter 38 →