Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 038

BORI CE: 04-038-001

वैशंपायन उवाच
तां शमीमुपसंगम्य पार्थो वैराटिमब्रवीत्
सुकुमारं समाज्ञातं संग्रामे नातिकोविदम्

MN DUTT: 03-040-001

वैशम्पायन उवाच तां शमीमुपसंगम्य पार्थो वैराटिमब्रवीत्
सुकुमारं समाज्ञाय संग्रामे नातिकोविदम्

M. N. Dutt: Vaishampayana said Having approached the Shami tree and found out that the son of Virata was highly delicate and inexperienced in battle Partha said to him.

BORI CE: 04-038-002

समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर
नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम्

MN DUTT: 03-040-002

समादिष्टो मया क्षिप्रं धनूंष्यवहरोत्तर
नेमानि हि त्वदीयानि सोढुं शक्ष्यन्ति मे बलम्
भारं चापि गुरुं वोढुं कुवारं वा प्रमर्दितुम्

M. N. Dutt: Commanded by me, O Uttara, bring down some arrows that are on the tree. These your shafts cannot stand my strength.

BORI CE: 04-038-003

भारं वापि गुरुं हर्तुं कुञ्जरं वा प्रमर्दितुम्
मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-038-004

तस्माद्भूमिंजयारोह शमीमेतां पलाशिनीम्
अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-040-003

मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः
तस्माद् भूमिजयारोह शमीमेतां पलाशिनीम्

M. N. Dutt: Heavy as it is when I grind the horses, elephants and the stretch of my arms when I defeat the enemies.

BORI CE: 04-038-005

युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा
ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च

MN DUTT: 03-040-004

अस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्युत
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा
ध्वजाः शराश्च शूराणां दिव्यानि कवचानि च

M. N. Dutt: Therefore, O prince, climb this tree full of fruits for in it are tied the bows, shafts, banners and beautiful armours of the heroic sons of Pandu, Yudhishthira, Bhima, Arjuna and the twins.

BORI CE: 04-038-006

अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम्
एकं शतसहस्रेण संमितं राष्ट्रवर्धनम्

MN DUTT: 03-040-005

अत्र चैतन्महावीर्यं धनुः पार्थस्य गाण्डिवम्
एकं शतसहस्रेण सम्मितं राष्ट्रवर्धनम्

M. N. Dutt: There is also the mighty bow, Gandiva, of Partha, which alone is equal to hundred thousand of others and is capable of extending kingdom.

BORI CE: 04-038-007

व्यायामसहमत्यर्थं तृणराजसमं महत्
सर्वायुधमहामात्रं शत्रुसंबाधकारकम्

BORI CE: 04-038-008

सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम्
अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम्
तादृशान्येव सर्वाणि बलवन्ति दृढानि च

MN DUTT: 03-040-006

व्यायामसहमत्यर्थं तृणराजसमं महत्
सर्वायुधमहामात्रं शत्रुसम्बाधकारकम्
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम्
अलं भारं गुरुं वोढुं दारुणं चारुदर्शनम्

MN DUTT: 03-040-007

तादृशान्येव सर्वाणि बलवन्ति दृढानि च
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा

M. N. Dutt: Capable of standing the greatest exercise, huge like a palmyra tree, the largest of all weapons, capable of withstanding the enemy, embellished with gold, celestials, smooth broad without a knot, beautiful and straight and capable of bearing a heavy weight. The other bows, that there of Yudhishthira, Bhima, Arjuna and twins are equally strong and tough. are

BORI CE: 04-038-009

उत्तर उवाच
अस्मिन्वृक्षे किलोद्बद्धं शरीरमिति नः श्रुतम्
तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम्

MN DUTT: 03-041-001

उत्तर उवाच अस्मिन् वृक्षे किलोद्वद्धं शरीरमिति नः श्रुतम्
तदहं राजपुत्रः सन् स्पृशेयं पाणिना कथम्

M. N. Dutt: Uttara said It is heard that a corpse is tie to the tree. How can I, being a prince, touch it with my own hands.

BORI CE: 04-038-010

नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना
महता राजपुत्रेण मन्त्रयज्ञविदा सता

MN DUTT: 03-041-002

नैवंविधं मया युक्तमालब्धु क्षत्रयोनिना
महता राजपुत्रेण मन्त्रयज्ञविदा सता

M. N. Dutt: To touch it does not become me who am born in the Kshatriya race, a mighty prince and observant of Mantras and vows.

BORI CE: 04-038-011

स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम्
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नडे

MN DUTT: 03-041-003

स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम्
कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नले

M. N. Dutt: Why should you, O Brihannala, make my body sullied and unclean by making me touch this corpse?

BORI CE: 04-038-012

बृहन्नडोवाच
व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते

MN DUTT: 03-041-004

बृहन्नलोवाच व्यवहार्यश्च राजेन्द्र शुचिश्चैव भविष्यसि
धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते

M. N. Dutt: Brihannala said You shall remain clean and unpolluted, O foremost of kings. Fear not, there are only bows on this tree and not a corpse.

BORI CE: 04-038-013

दायादं मत्स्यराजस्य कुले जातं मनस्विनम्
कथं त्वा निन्दितं कर्म कारयेयं नृपात्मज

MN DUTT: 03-041-005

दायादं मत्स्यराजस्य कुले जातं मनस्विनाम्
त्वां कथं निन्दितं कर्म कारयेयं नृपात्मज

M. N. Dutt: O prince, why should I make you do a cursed deed, born as you are of a noble family and a heir to the king of Matsya's.

BORI CE: 04-038-014

वैशंपायन उवाच
एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली
आरुरोह शमीवृक्षं वैराटिरवशस्तदा

MN DUTT: 03-041-006

वैशम्पायन उवाच एवमुक्तः स पार्थेन रथात् प्रस्कन्द्य कुण्डली
आरुरोह शमीवृक्षं वैराटिरवशस्तदा

M. N. Dutt: Thus addressed by Partha, Virata's son, adorned with ear-rings, got down from the car and climbed up the Shami tree unwillingly.

BORI CE: 04-038-015

तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनंजयः
परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुद

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-041-007

तमन्वशासच्छत्रुनो रथे तिष्ठन् धनंजयः
अवरोपय वृक्षाग्राद् धनूंष्येतानि मा चिरम्

M. N. Dutt: Dhananjaya, the slayer of enemies, waiting on the car, ordered him:-“Quickly bring down those bows from the top of the tree."

Corresponding verse not found in BORI CE

MN DUTT: 03-041-008

परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुदा सोऽपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम्
परिवेष्टनपत्राणि विमुच्य समुपानयत्
तथा संनहनान्येषां परिमुच्य समन्ततः

M. N. Dutt: Cut off soon the wrappers of all these. Cutting off the covering and the ropes with which they were tied on all sides he brought those valuable bows having spacious rods.

BORI CE: 04-038-016

तथा संनहनान्येषां परिमुच्य समन्ततः
अपश्यद्गाण्डिवं तत्र चतुर्भिरपरैः सह

BORI CE: 04-038-017

तेषां विमुच्यमानानां धनुषामर्कवर्चसाम्
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव

BORI CE: 04-038-018

स तेषां रूपमालोक्य भोगिनामिव जृम्भताम्
हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत

BORI CE: 04-038-019

संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च
वैराटिरर्जुनं राजन्निदं वचनमब्रवीत्

MN DUTT: 03-041-008

परिवेष्टनमेतेषां क्षिप्रं चैव व्यपानुदा सोऽपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम्
परिवेष्टनपत्राणि विमुच्य समुपानयत्
तथा संनहनान्येषां परिमुच्य समन्ततः

MN DUTT: 03-041-009

अपश्यद् गाण्डिवं तत्र चतुर्भिरपरैः सह
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम्
विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव
स तेषां रूपमालोक्य भोगिनामिव जृम्भताम्
हृष्टरोमा भयोद्विग्नः क्षणेन समपद्यत
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च
वैरारिर्जुनं राजन्निदं वचनमब्रवीत्

M. N. Dutt: Cut off soon the wrappers of all these. Cutting off the covering and the ropes with which they were tied on all sides he brought those valuable bows having spacious rods. He saw there Gandiva along with four other bows. The celestials effulgence of these bows resplendent like the rays of the sun, when got out, appeared like that of the planet at the time of rising. Beholding their forms like sighing snakes he, in time, overwhelmed with fear and the hairs of his body stood on ends. Then touching those huge and mighty lustrous bows Virata's son said to Arjuna. no was

BORI CE: 04-038-020

उत्तर उवाच
बिन्दवो जातरूपस्य शतं यस्मिन्निपातिताः
सहस्रकोटि सौवर्णाः कस्यैतद्धनुरुत्तमम्

MN DUTT: 03-042-001

उत्तर उवाच बिन्दवो जातरूपस्य शतं यस्मिन् निपातिताः
सहस्रकोटि सौवर्णाः कस्यैतद् धनुरुत्तमम्

M. N. Dutt: Uttara said To what illustrious hero does this excellent bow belong, having a hundred golden bosses and shining ends?

BORI CE: 04-038-021

वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः
सुपार्श्वं सुग्रहं चैव कस्यैतद्धनुरुत्तमम्

MN DUTT: 03-042-002

वारणा यत्र सौवर्णाः पृष्ठे भासन्ति दंशिताः
सुपार्श्व सुग्रहं चैव कस्यैतद् धनुरुत्तमम्

M. N. Dutt: Whose is this most excellent bow of good sides and easy hold, on the staff of which shine golden elephants with such a brilliance?

BORI CE: 04-038-022

तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः
पृष्ठे विभक्ताः शोभन्ते कस्यैतद्धनुरुत्तमम्

MN DUTT: 03-042-003

तपनीयस्य शुद्धस्य षष्टिर्यस्येन्द्रगोपकाः
पृष्ठे विभक्ताः शोभन्ते कस्यैतद् धनुरुत्तमम्

M. N. Dutt: Whose is this excellent bow embellished with three scores of golden insects placed with proper divisions on its back?

BORI CE: 04-038-023

सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः
तेजसा प्रज्वलन्तो हि कस्यैतद्धनुरुत्तमम्

MN DUTT: 03-042-004

सूर्या यत्र च सौवर्णास्त्रयो भासन्ति दंशिताः
तेजसा प्रज्वलन्तो हि कस्यैतद् धनुरुत्तमम्

M. N. Dutt: Whose is this most excellent bow burning in lustre on which shine three suns of great effulgence?

BORI CE: 04-038-024

शालभा यत्र सौवर्णास्तपनीयविचित्रिताः
सुवर्णमणिचित्रं च कस्यैतद्धनुरुत्तमम्

MN DUTT: 03-042-005

शलभा यत्र सौवर्णास्तपनीयविभूषिताः
सुवर्णमणिचित्रं च कस्यैतद् धनुरुत्तमम्

M. N. Dutt: Whose is this most excellent weapon variegated with gold and gems on which are golden insects set with brilliant stones?

BORI CE: 04-038-025

इमे च कस्य नाराचाः सहस्रा लोमवाहिनः
समन्तात्कलधौताग्रा उपासङ्गे हिरण्मये

MN DUTT: 03-042-006

इमे च कस्य नाराचाः साहस्रा लोमवाहिनः
समन्तात् कलधौदाग्रा उपासंगे हिरण्मये

M. N. Dutt: Whose are these thousand winged arrows having golden points and put in golden quivers?

BORI CE: 04-038-026

विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः
हारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः

MN DUTT: 03-042-007

विपाठा: पृथवः कस्य गार्धपत्राः शिलाशिताः
हारिद्रवर्णाः सुमुखा: पीताः सर्वायसाः शराः

M. N. Dutt: Whose are these huge shafts, thick-winged like vultures, whetted, of yellow hue entirely made of iron, and sharp?

BORI CE: 04-038-027

कस्यायमसितावापः पञ्चशार्दूललक्षणः
वराहकर्णव्यामिश्रः शरान्धारयते दश

MN DUTT: 03-042-008

कम्पायमसितश्चापः पञ्चशार्दूललक्षणः
वराहकर्णव्यामिश्रान् शरान् धारयते दश

M. N. Dutt: Whose is this sable bow having the emblem of five tigers, with boar-eared arrows numbering ten?.

BORI CE: 04-038-028

कस्येमे पृथवो दीर्घाः सर्वपारशवाः शराः
शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः

MN DUTT: 03-042-009

कस्येमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः
शतानि सप्त तिष्ठन्ति नाराचा रुधिराशनाः

M. N. Dutt: Whose are these long and thick five hundred arrows like the crescent shaped moon, capable of drinking blood?

BORI CE: 04-038-029

कस्येमे शुकपत्राभैः पूर्वैरर्धैः सुवाससः
उत्तरैरायसैः पीतैर्हेमपुङ्खैः शिलाशितैः

MN DUTT: 03-042-010

कस्येमे शुकपत्राभैः पूर्वैरभैः सुवाससः
उत्तरैरायसैः पीतैर्हेमपुङ्खः शिलाशितैः

M. N. Dutt: Whose are these gold feathered arrows whetted on stone, the lower halves of which are embellished with wings of the colour of a parrot's feathers and the upper halves of which are made of well-tempered steel?

Corresponding verse not found in BORI CE

MN DUTT: 03-042-011

गुरुभारसहो दिव्यः शात्रवाणां भयंकरः
कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः

M. N. Dutt: Whose is this celestial long sword, capable of having heavy weight, irresistible, dreadful to the enemies, having the mark of a bee on it and with the head of a bee?

BORI CE: 04-038-030

कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः
वैयाघ्रकोशे निहितो हेमचित्रत्सरुर्महान्

BORI CE: 04-038-031

सुफलश्चित्रकोशश्च किङ्किणीसायको महान्
कस्य हेमत्सरुर्दिव्यः खड्गः परमनिर्व्रणः

BORI CE: 04-038-032

कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः
हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः

BORI CE: 04-038-033

कस्य पाञ्चनखे कोशे सायको हेमविग्रहः
प्रमाणरूपसंपन्नः पीत आकाशसंनिभः

BORI CE: 04-038-034

कस्य हेममये कोशे सुतप्ते पावकप्रभे
निस्त्रिंशोऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः

MN DUTT: 03-042-011

गुरुभारसहो दिव्यः शात्रवाणां भयंकरः
कस्यायं सायको दीर्घः शिलीपृष्ठः शिलीमुखः

MN DUTT: 03-042-012

वैयाघ्रकोशे निहितो हेमचित्रो दुरासदः
सुफलचित्रकोशश्च किङ्किणीसायको महान्

MN DUTT: 03-042-013

कस्य हेमत्सरुर्दिव्यः खङ्गः परमनिमलः
कस्यायं विमलः खड्गो गव्ये कोशे समर्पितः

MN DUTT: 03-042-014

हेमत्सरुरनाधृष्यो नैषध्यो भारसाधनः
कस्य पाचनखे कोशे सायको हेमविग्रहः

MN DUTT: 03-042-015

प्रमाणरूपसम्पन्नः पीत आकाशसंनिभः
कस्य हेममये कोशे सुतप्ते पावकप्रभ

MN DUTT: 03-042-016

निस्त्रिंशोऽयं गुरुः पीतः सायक: परनिर्वणः
कस्यायमसितः खड्गो हेमबिन्दुभिरावृतः

M. N. Dutt: Whose is this celestial long sword, capable of having heavy weight, irresistible, dreadful to the enemies, having the mark of a bee on it and with the head of a bee? Whose is this huge sword of excellent blade, variegated with gold and tinkling bells and put in a variegated sheath of tiger skin? Whose is this beautiful scimitar of goiden hilt, celestials and highly polished and cased in a scab-bard cf cow-skin? Whose is this sword made of gold, manufactured in the country of Nishadas, capable of bearing heavy weight and cased in a sheath of goat skin? Whose is this sword sable like the cloud and cased in a case of burning gold shining like fire? Whose is this huge sable Nishtringha capable of assaulting others? Whose is this iron sword covered with golden points.

Corresponding verse not found in BORI CE

MN DUTT: 03-042-017

आशीविषसमस्पर्शः परकायप्रभेदनः
गुरुभारसहो दिव्यः सपत्नानां भयप्रदः

M. N. Dutt: Dreadful in touch like a serpent capable of piercing other's bodies and bearing heavy weight, celestial and creating terror in the minds of the enemies?

BORI CE: 04-038-035

निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत्

MN DUTT: 03-042-018

निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नले
विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत्

M. N. Dutt: O Brihannala, asked by me, speak out the real truth; great is my wonder on seeing all these.

BORI CE: 04-038-036

बृहन्नडोवाच
यन्मां पूर्वमिहापृच्छः शत्रुसेनानिबर्हणम्
गाण्डीवमेतत्पार्थस्य लोकेषु विदितं धनुः

MN DUTT: 03-043-001

बृहन्नलोवाच यन्मां पूर्वमिहापृच्छः शत्रुसेनापहारिणम्
गाण्डीवमेतत् पार्थस्य लोकेषु विदितं धनुः

M. N. Dutt: Brihannala said The one about which you first enquired is the world-wide known Gandiva bow of Arjuna, capable of destroying the enemy's army.

BORI CE: 04-038-037

सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम्
एतत्तदर्जुनस्यासीद्गाण्डीवं परमायुधम्

MN DUTT: 03-043-002

सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम्
एतत् तदर्जुनस्यासीद् गाण्डीवं परमायुधम्

M. N. Dutt: Polished like pure gold, the greatest of all weapons this is the greatest of all weapons this is the great weapon of Arjuna, Gandiva.

BORI CE: 04-038-038

यत्तच्छतसहस्रेण संमितं राष्ट्रवर्धनम्
येन देवान्मनुष्यांश्च पार्थो विषहते मृधे

MN DUTT: 03-043-003

यत् तच्छतसहस्रेण सम्मितं राष्ट्रवर्द्धनम्
येन देवान् मनुष्यांश्च पार्थो विजयते मृधे

M. N. Dutt: It is equal to a hundred thousand bows and capable of extending kingdoms: by this Partha defeated in battle celestials and men.

Corresponding verse not found in BORI CE

MN DUTT: 03-043-004

चित्रमुच्चावचैवर्णैः श्लक्ष्णमायतमव्रणम्
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः

M. N. Dutt: Adored repeatedly by the celestials, demons and Gandharvas, and variegated with excellent colours, the huge and smooth bow is .without any stain or knot.

BORI CE: 04-038-039

देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः
एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत्

BORI CE: 04-038-040

ततोऽनन्तरमेवाथ प्रजापतिरधारयत्
त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च

BORI CE: 04-038-041

सोमः पञ्चशतं राजा तथैव वरुणः शतम्
पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः

MN DUTT: 03-043-004

चित्रमुच्चावचैवर्णैः श्लक्ष्णमायतमव्रणम्
देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः

MN DUTT: 03-043-005

एतद् वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत्
ततोऽनन्तरमेवाथ प्रजापतिरधारयत्
त्रीणि पञ्चशतं चैव शक्रोऽशीति च पञ्च च
सोमः पञ्चशतं राजा तथैव वरुणः शतम्

MN DUTT: 03-043-006

पार्थः पञ्च च षष्टिं च वर्षाणि श्वेतवाहनः
महावीर्यं महादिव्यमेतत् तद् धनुरुत्तमम्

M. N. Dutt: Adored repeatedly by the celestials, demons and Gandharvas, and variegated with excellent colours, the huge and smooth bow is .without any stain or knot. Brahma held it first for a thousand years and thereafter Prajapati held it for five hundred and three years. Afterwards Shakra did it for five and eighty years. Soma did it for five hundred years and Varuna for a hundred. And lastly Partha, having white steeds, has held, for sixty five years, this highly powerful, heavenly and most excellent bow.

BORI CE: 04-038-042

महावीर्यं महद्दिव्यमेतत्तद्धनुरुत्तमम्
पूजितं सुरमर्त्येषु बिभर्ति परमं वपुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-043-007

एतत् पार्थमनुप्राप्तं वरुणाच्चारुदर्शनम्
पूजितं सुरमत्र्येषु बिभर्ति परमं वपुः

M. N. Dutt: This beautiful bow has come to Partha from Varuna. Worshipped by god and men it has taken a handsome form.

BORI CE: 04-038-043

सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः
येन पार्थोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः

MN DUTT: 03-043-008

सुपार्श्व भीमसेनस्य जातरूपग्रहं धनुः
येन पार्थोऽजयत् कृत्स्नां दिशं प्राची परंतपः

M. N. Dutt: That bow of beautiful sides and golden handle belongs to Bhima with which, the son of Pritha, the slayer of enemies, conquered the entire eastern region.

BORI CE: 04-038-044

इन्द्रगोपकचित्रं च यदेतच्चारुविग्रहम्
राज्ञो युधिष्ठिरस्यैतद्वैराटे धनुरुत्तमम्

MN DUTT: 03-043-009

इन्द्रगोपकचित्रं च यदेतच्चारुदर्शनम्
राज्ञो युधिष्ठिरस्यैतद् वैराटे धनुरुत्तमम्

M. N. Dutt: the other most excellent and beautiful bow, variegated with insects, belongs to the king Yudhishthira.

BORI CE: 04-038-045

सूर्या यस्मिंस्तु सौवर्णाः प्रभासन्ते प्रभासिनः
तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम्

MN DUTT: 03-043-010

सूर्या यस्मिंस्तु सौवर्णाः प्रकाशन्ते प्रकाशिनः
तेजसा प्रज्वलन्तो वै नकुलस्यैतदायुधम्

M. N. Dutt: The other, in which golden suns of brilliant effulgence shed lustre all around, belongs to Nakula.

BORI CE: 04-038-046

शलभा यत्र सौवर्णास्तपनीयविचित्रिताः
एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम्

MN DUTT: 03-043-011

शलभा यत्र सौवर्णास्तपनीय विचित्रिताः
एतन्माद्रीसुतस्यापि सहदेवस्य कार्मुकम्

M. N. Dutt: The bow, embellished with golden images of insects and set also with jems and stones, belongs to that son of Madri who is called Sahadeva.

BORI CE: 04-038-047

ये त्विमे क्षुरसंकाशाः सहस्रा लोमवाहिनः
एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः

MN DUTT: 03-043-012

ये त्विमे क्षुरसंकाशाः सहस्रा लोमवाहिनः
एतेऽर्जुनस्य वैराटे शराः सर्पविषोपमाः

M. N. Dutt: The thousand winged shafts, sharp as razors and dreadful like the venom of snakes, belong to Arjuna, O son of Virata.

BORI CE: 04-038-048

एते ज्वलन्तः संग्रामे तेजसा शीघ्रगामिनः
भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून्

MN DUTT: 03-043-013

एते ज्वलन्तः संग्रामे तेजसा शीघ्रगामिनः
भवन्ति वीरस्याक्षय्या व्यूहतः समरे रिपून्

M. N. Dutt: These swift arrows, of the hero burning in energy in battle when discharged against the enemies, become inexhaustible.

BORI CE: 04-038-049

ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः
एते भीमस्य निशिता रिपुक्षयकराः शराः

MN DUTT: 03-043-014

ये चेमे पृथवो दीर्घाश्चन्द्रबिम्बार्धदर्शनाः
एते भीमस्य निशिता रिपुक्षयकराः शराः

M. N. Dutt: These sharp, long and heavy arrows, resembling the crescent of the moon in shape and capable of destroying the enemies, belong to Bhima.

BORI CE: 04-038-050

हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः
नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः

MN DUTT: 03-043-015

हारिद्रवर्णा ये त्वेते हेमपुङ्खाः शिलाशिताः
नकुलस्य कलापोऽयं पञ्चशार्दूललक्षणः

M. N. Dutt: The quiver, having the five images of tigers full of yellow, gold winged shafts whetted on stone, belongs to Nakula.

BORI CE: 04-038-051

येनासौ व्यजयत्कृत्स्नां प्रतीचीं दिशमाहवे
कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः

MN DUTT: 03-043-016

येनासौ व्यजयत् कृत्स्ना प्रतीची दिशमाहवे
कलापो ह्येष तस्यासीन्माद्रीपुत्रस्य धीमतः

M. N. Dutt: This quiver belongs to the intelligent son of Madri with which he had conquered the entire western region.

BORI CE: 04-038-052

ये त्विमे भास्कराकाराः सर्वपारशवाः शराः
एते चित्राः क्रियोपेताः सहदेवस्य धीमतः

MN DUTT: 03-043-017

ये त्विमे भास्कराकाराः सर्वपारसवाः शराः
एते चित्रक्रियोपेताः : सहदेवस्य धीमतः

M. N. Dutt: These arrows, lustrous like the sun, painted all over with various colours and capable of destroying enemies by thousands, belong to Sahadeva.

BORI CE: 04-038-053

ये त्विमे निशिताः पीताः पृथवो दीर्घवाससः
हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः

MN DUTT: 03-043-018

ये त्विमे निशिताः पीताः पृथवो दीघवाससः
हेमपुङ्खास्त्रिपर्वाणो राज्ञ एते महाशराः

M. N. Dutt: These great arrows, sharpened, yellow, heavy, long, gold feathered and consisting of three knots, belong to the king (Yudhishthira).

BORI CE: 04-038-054

यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः
अर्जुनस्यैष संग्रामे गुरुभारसहो दृढः

MN DUTT: 03-043-019

यस्त्वयं सायको दीर्घः शिलीपृष्ठः शिलीमुखः
अर्जुनस्यैष संग्रामे गुरुभारसहो दृढः

M. N. Dutt: This long sword, with the emblem of a bee on its back and sharp as the sting of a bee, firm and capable of bearing heavy weight in battle, belongs to Arjuna.

BORI CE: 04-038-055

वैयाघ्रकोशस्तु महान्भीमसेनस्य सायकः
गुरुभारसहो दिव्यः शात्रवाणां भयंकरः

MN DUTT: 03-043-020

वैयाघ्रकोशः सुमहान् भीमसेनस्य सायकः
गुरुभारसहो दिव्यः शात्रवाणां भयंकरः

M. N. Dutt: This celestials huge sword, cased in tiger skin, capable of bearing heavy weight and dreadful to the enemies, belongs to Bhimasena.

BORI CE: 04-038-056

सुफलश्चित्रकोशश्च हेमत्सरुरनुत्तमः
निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः

MN DUTT: 03-043-021

सुफलचित्रकोशश्च हेमत्सरुरनुत्तमः
निस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः

M. N. Dutt: This most excellent sword, of a sharp blade, golden hilt and cased in a painted sheath, belongs to the intelligent Dharmaraja of the Kuru race.

BORI CE: 04-038-057

यस्तु पाञ्चनखे कोशे निहितश्चित्रसेवने
नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः

MN DUTT: 03-043-022

यस्तु पाञ्चनखे कोशे निहिताश्चित्रयोधने
नकुलस्यैष निस्त्रिंशो गुरुभारसहो दृढः

M. N. Dutt: This strong sword, capable of bearing heavy weight intended for various forms of fight and cased in a sheath of goat-skin belongs to Nakula.

BORI CE: 04-038-058

यस्त्वयं विमलः खड्गो गव्ये कोशे समर्पितः
सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम्

MN DUTT: 03-043-023

यस्त्वयं विपुलः खड्गो गव्ये कोशे समर्पितः सहदेवस्य विद्ध्येनं सर्वभारसहं दृढम्

M. N. Dutt: This huge, strong and dreadful sword, capable of bearing heavy weight and put in a sheath of cow-skin, belongs to Sahadeva.

Home | About | Back to Book 04 Contents | ← Chapter 37 | Chapter 39 →