Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 039

BORI CE: 04-039-001

उत्तर उवाच
सुवर्णविकृतानीमान्यायुधानि महात्मनाम्
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम्

MN DUTT: 03-044-001

उत्तर उवाच सुवर्णविकृतानिमान्यायुधानि महात्मनाम्
रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम्

M. N. Dutt: Uttara said Truly these golden weapons, belonging to the light handed and noble sons of Pritha, are greatly beautiful.

BORI CE: 04-039-002

क्व नु स्विदर्जुनः पार्थः कौरव्यो वा युधिष्ठिरः
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः

MN DUTT: 03-044-002

क्व नु स्विदर्जुन: पार्थः कौरव्यो वा युधिष्ठिरः
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः

M. N. Dutt: But where are that Arjuna, the son of Pritha, Yudhishthira of the Kuru race, Nakula, Sahadeva and Bhimasena the son of Pandu?

BORI CE: 04-039-003

सर्व एव महात्मानः सर्वामित्रविनाशनाः
राज्यमक्षैः पराकीर्य न श्रूयन्ते कदाचन

MN DUTT: 03-044-003

सर्व एव महात्मानः सर्वामित्रविनाशनाः
राज्यमक्षैः पराकीर्य न श्रूयन्ते कथंचन

M. N. Dutt: We never hear of all those noble (heroes), capable of destroying all enemies, who lost their kingdom at dice.

BORI CE: 04-039-004

द्रौपदी क्व च पाञ्चाली स्त्रीरत्नमिति विश्रुता
जितानक्षैस्तदा कृष्णा तानेवान्वगमद्वनम्

MN DUTT: 03-044-004

द्रौपदी क्व च पाञ्चली स्त्रीरत्नमिति विश्रुता
जितानक्षैस्तदा कृष्णा तानेवावगमद् वनम्

M. N. Dutt: Where is Draupadi, the princess of Panchala, known as a jewel of a female who followed them to woods after their defeat at dice.

BORI CE: 04-039-005

अर्जुन उवाच
अहमस्म्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः
बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः

MN DUTT: 03-044-005

अर्जुन उवाच अहमसम्यर्जुनः पार्थः सभास्तारो युधिष्ठिरः
बल्लवो भीमसेनस्तु पितुस्ते रसपाचकः

M. N. Dutt: Arjuna said I am Arjuna, the son of Pritha, your father's courtier is Yudhishthira and the clever cook of your father, Ballava, is Bhimasena.

BORI CE: 04-039-006

अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले
सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः

MN DUTT: 03-044-006

अश्वबन्धोऽथ नकुलः सहदेवस्तु गोकुले
सैरन्ध्रीं द्रौपदीं विद्धि यत्कृते कीचका हताः

M. N. Dutt: Nakula is in charge of steeds and Sahadeva is in cow-pen and know Sairandhri as Draupadi for whom Kichaka's were slain.

BORI CE: 04-039-007

उत्तर उवाच
दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते

MN DUTT: 03-044-007

उत्तर उवाच दश पार्थस्य नामानि यानि पूर्वं श्रुतानि मे
प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते

M. N. Dutt: Uttara said I shall place confidence in your words if you can mention the ten names of Partha of which I had heard before.

Corresponding verse not found in BORI CE

MN DUTT: 03-044-008

अर्जुन उवाच हन्त तेऽहं समाचक्षे दश नामानि यानि मे
वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते

M. N. Dutt: Arjuna said I shall tell you my ten names; hear them, O son of Virata, which you heard before.

BORI CE: 04-039-008

अर्जुन उवाच
हन्त तेऽहं समाचक्षे दश नामानि यानि मे
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः
बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः

MN DUTT: 03-044-009

एकाग्रमानसो भूत्वा शृणु सर्वं समाहितः
अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः
बीभत्सुर्विजयः कृष्णः सव्यसाची धनंजयः

M. N. Dutt: Hear all with concentrated mind and attention-Arjuna, Phalguni, Jishnu, Kiritin Shvetavahana, Bibhatsu, Vijaya, Krishna, Savyasachin, Dhananjaya.

BORI CE: 04-039-009

उत्तर उवाच
केनासि विजयो नाम केनासि श्वेतवाहनः
किरीटी नाम केनासि सव्यसाची कथं भवान्

MN DUTT: 03-044-010

उत्तर उवाच केनासि विजयो नाम केनासि श्वेतवाहनः
किरीटी नाम केनासि सव्यसाची कथं भवान्

M. N. Dutt: Uttara said name Why is your Vijaya? Why Shvetavahana? Why is your name Kiritin and why Savyasachi?

BORI CE: 04-039-010

अर्जुनः फल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च
धनंजयश्च केनासि प्रब्रूहि मम तत्त्वतः
श्रुता मे तस्य वीरस्य केवला नामहेतवः

MN DUTT: 03-044-011

अर्जुनः फाल्गुनो जिष्णुः कृष्णो बीभत्सुरेव च
धनंजयश्च केनासि ब्रूहि तन्मम तत्त्वतः

M. N. Dutt: Tell me all truly why your names are Arjuna, Phalguni, Jishnu, Krishna, Bibhatsu and Dhananjaya.

Corresponding verse not found in BORI CE

MN DUTT: 03-044-012

श्रुता मे तस्य वीरस्य केवला नामहेतवः
तत् सर्वं यदि मे बूयाः श्रद्दध्यां सर्वमेव ते

M. N. Dutt: I have heard o the origin of the names of the hero; if you can tell them all I shall confide in your words.

BORI CE: 04-039-011

अर्जुन उवाच
सर्वाञ्जनपदाञ्जित्वा वित्तमाच्छिद्य केवलम्
मध्ये धनस्य तिष्ठामि तेनाहुर्मां धनंजयम्

MN DUTT: 03-044-013

अर्जुन उवाच सर्वाजानपदाञ्जित्वा वित्तमादाय केवलम्
मध्ये धनस्य तिष्ठामि तेनाहुर्मी धनंजयम्

M. N. Dutt: Arjuna said Having conquered all countries, and collected their wealth I lived in the midst of riches and so they call me Dhananjaya.

BORI CE: 04-039-012

अभिप्रयामि संग्रामे यदहं युद्धदुर्मदान्
नाजित्वा विनिवर्तामि तेन मां विजयं विदुः

MN DUTT: 03-044-014

अभिप्रयामि संग्रामे यदहं युद्धदुर्मदान्
नाजित्वा विनिवर्तामि तेन मां विजयं विदुः

M. N. Dutt: When I go out to fight with invincible kings I never return without defeating them; hence they call me Vijaya.

BORI CE: 04-039-013

श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः
संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः

MN DUTT: 03-044-015

श्वेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः
संग्रामे युध्यमानस्य तेनाहं श्वेतवाहनः

M. N. Dutt: When I fight in the battle field the steeds that are yoked to my car are white and golden hued and hence they call me Shvetavahana.

BORI CE: 04-039-014

उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्यामहं दिवा
जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः

MN DUTT: 03-044-016

उत्तराभ्यां फल्गुनीभ्यां नक्षत्राभ्यामहं दिवा
जातो हिमवतः पृष्ठे तेन मां फाल्गुनं विदुः

M. N. Dutt: I was born on the Himavat when the constellation Uttara Phalguna was on the ascendant and hence they call me Phalguni.

BORI CE: 04-039-015

पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः
किरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम्

MN DUTT: 03-044-017

पुरा शक्रेण मे दत्तं युध्यतो दानवर्षभैः
किरीटं मूर्ध्नि सूर्याभं तेनाहुर्मी किरीटिनम्

M. N. Dutt: A diadem, brilliant like the sun, was formerly placed on my head by Indra during my fight with the Danavas and hence they call me Kiritin.

BORI CE: 04-039-016

न कुर्यां कर्म बीभत्सं युध्यमानः कथंचन
तेन देवमनुष्येषु बीभत्सुरिति मां विदुः

MN DUTT: 03-044-018

न कुर्यां कर्म बीभत्सं युध्यमानः कथंचन
तेन देवमनुष्येषु बीभत्सुरिति विश्रुतः

M. N. Dutt: I have never committed a hateful work in the field of battle and hence I am known as Bibhatsu amongst men and celestials. I

BORI CE: 04-039-017

उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे
तेन देवमनुष्येषु सव्यसाचीति मां विदुः

MN DUTT: 03-044-019

उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे
तेन देवमनुष्येषु सव्यसाचीति मां विदुः

M. N. Dutt: Both of my hands are capable of drawing Gandiva: hence they know me as Savyasachi amongst men and celestials.

BORI CE: 04-039-018

पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः
करोमि कर्म शुक्लं च तेन मामर्जुनं विदुः

MN DUTT: 03-044-020

पृथिव्यां चतुरन्तायां वर्णो मे दुर्लभः समः
करोमि कर्म शुक्लं च तस्मान्मामर्जुन: विदुः

M. N. Dutt: My complexion is rare on earth with four boundaries and I perform pure deeds and hence they call me Arjuna.

BORI CE: 04-039-019

अहं दुरापो दुर्धर्षो दमनः पाकशासनिः
तेन देवमनुष्येषु जिष्णुनामास्मि विश्रुतः

MN DUTT: 03-044-021

अहं दुरापो दुर्धर्षो दमनः पाकशासनिः
तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः

M. N. Dutt: am unapproachable, irrepressible, dreadful and the chastiser of Paka; hence I am known as Vishnu amongst men and celestials.

BORI CE: 04-039-020

कृष्ण इत्येव दशमं नाम चक्रे पिता मम
कृष्णावदातस्य सतः प्रियत्वाद्बालकस्य वै

MN DUTT: 03-044-022

कृष्ण इत्येव दशमं नाम चक्रे पिता मम
कृष्णावदातस्य ततः प्रियत्वाद् बालकस्य वै

M. N. Dutt: Krishna, my tenth name, was given to me by my father out of affection for a black boy of great purity.

BORI CE: 04-039-021

वैशंपायन उवाच
ततः पार्थं स वैराटिरभ्यवादयदन्तिकात्
अहं भूमिंजयो नाम नाम्नाहमपि चोत्तरः

MN DUTT: 03-044-023

वैशम्पायन उवाच ततः स पार्थं वैराटिरभ्यवादयदन्तिकात्
अहं भूमिजयो नाम नाम्नाहमपि चोत्तरः

M. N. Dutt: Vaishampayana said Then approaching Partha the son of Virata said "I am Bhuminjaya by name as well as Uttara.

BORI CE: 04-039-022

दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय
लोहिताक्ष महाबाहो नागराजकरोपम
यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम

MN DUTT: 03-044-024

दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय
लोहिताक्ष महाबाहो नागराजकरोपम

M. N. Dutt: By good luck I have seen you, O Partha, Welcome, O Dhananjaya, O you with red eyes and mighty arms resembling the trunk of elephants.

BORI CE: 04-039-023

यतस्त्वया कृतं पूर्वं विचित्रं कर्म दुष्करम्
अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि

MN DUTT: 03-044-025

यदज्ञानादवोचं त्वां क्षन्तुमर्हसि तन्मम
यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम्
अतो भयं व्यतीतं मे प्रीतिश्च परमा त्वयि

M. N. Dutt: You should pardon me for what I said out of ignorance. You performed before many wonderful and difficult fears: hence my fears have been removed and I bear a great love for you.”

Home | About | Back to Book 04 Contents | ← Chapter 38 | Chapter 40 →