Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 040

BORI CE: 04-040-001

उत्तर उवाच
आस्थाय विपुलं वीर रथं सारथिना मया
कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया

MN DUTT: 03-045-001

उत्तर उवाच आस्थाय रुचिरं वीर रथं सारथिनां मया
कतमं यास्यसेऽनीकमुक्तो यास्याम्यहं त्वया

M. N. Dutt: Uttara said O hero, mounting this beautiful car with me as the charioteer, which division would you enter into? Commanded by you I shall take you there.

BORI CE: 04-040-002

अर्जुन उवाच
प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव
सर्वान्नुदामि ते शत्रून्रणे रणविशारद

MN DUTT: 03-045-002

अर्जुन उवाच प्रीतोऽस्मि पुरुषव्याघ्र न भयं विद्यते तव
सर्वान् नुदामि ते शत्रून् रणे रणविशारद

M. N. Dutt: Arjuna said I am pleased with you, O best of men, you have no fear. I shall disperse all your enemies in battle, O you conversant with all forms of warfare.

BORI CE: 04-040-003

स्वस्थो भव महाबुद्धे पश्य मां शत्रुभिः सह
युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं महत्

MN DUTT: 03-045-003

स्वस्थो भव महाबाहो पश्य मां शत्रुभिः सह
युध्यामानं विमर्देऽस्मिन् कुर्वाणं भैरवं महत्

M. N. Dutt: Be at ease, O you mighty armed hero, behold me fighting with your enemies in battle, making a dreadful feat.

BORI CE: 04-040-004

एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे
एतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम्
अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून्

MN DUTT: 03-045-004

एतान् सर्वानुपासङ्गान् क्षिप्रं बध्नीहि मे रथे
एकं चाहर निस्त्रिंशं जातरूपपरिष्कृतम्

M. N. Dutt: The quickly all these quivers to my chariot and take a sword of polished blade embellished with gold.

Corresponding verse not found in BORI CE

MN DUTT: 03-045-005

वैशम्पायन उवाच अर्जुनस्य वचः श्रुत्वा त्वरावानुत्तरस्तदा
अर्जुनस्यायुधान् गृह्य शीघेणावातरत् ततः

M. N. Dutt: Vaishampayana said Hearing those words of Arjuna, Uttara became active He quickly got down from the tree with Arjuna's weapon.

Corresponding verse not found in BORI CE

MN DUTT: 03-045-006

अर्जुन उवाच अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून्
संकल्पपक्षविक्षेपं बाहुप्राकारतोरणम्

M. N. Dutt: Arjuna said I will fight with the Kurus and bring back your animals. Guarded by me the top of this car shall be like a citadel to you; these my arms shall be like ramparts and gates.

BORI CE: 04-040-005

संकल्पपक्षविक्षेपं बाहुप्राकारतोरणम्
त्रिदण्डतूणसंबाधमनेकध्वजसंकुलम्

MN DUTT: 03-045-006

अर्जुन उवाच अहं वै कुरुभिर्योत्स्याम्यवजेष्यामि ते पशून्
संकल्पपक्षविक्षेपं बाहुप्राकारतोरणम्

MN DUTT: 03-045-007

त्रिदण्डतूणसम्बाधमनेकध्वजसंकुलम्
ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि

M. N. Dutt: Arjuna said I will fight with the Kurus and bring back your animals. Guarded by me the top of this car shall be like a citadel to you; these my arms shall be like ramparts and gates. This treble pole and this my quiver will be like defensive works; here are my many flags; the twang of my bow, when I am in anger, will be like the sound of Dundhubi.

BORI CE: 04-040-006

ज्याक्षेपणं क्रोधकृतं नेमीनिनददुन्दुभि
नगरं ते मया गुप्तं रथोपस्थं भविष्यति

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-040-007

अधिष्ठितो मया संख्ये रथो गाण्डीवधन्वना
अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम्

MN DUTT: 03-045-008

नगरं ते मया गुप्तं रथोपस्थं भविष्यति
अधिष्ठितो मया संख्ये रथो गाण्डीवधन्वना
अजेयः शत्रुसैन्यानां वैराटे व्येतु ते भयम्

M. N. Dutt: Such a city of yours, protected by me, will be on the car driven by me; holding the bow of Gandiva it will be incapable of being vanquished by the hostile army. So, O son of Virata, let your fear be dispelled.

BORI CE: 04-040-008

उत्तर उवाच
बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि
केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम्

MN DUTT: 03-045-009

उत्तर उवाच बिभेमि नाहमेतेषां जानामि त्वां स्थिरं युधि
केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम्

M. N. Dutt: Uttara said I do not fear all these-I know your steadiness in battle like that of Keshava or Indra himself.

BORI CE: 04-040-009

इदं तु चिन्तयन्नेव परिमुह्यामि केवलम्
निश्चयं चापि दुर्मेधा न गच्छामि कथंचन

MN DUTT: 03-045-010

इदं तु चिन्तयन्नेवं परिमुह्यामि केवलम्
निश्चयं चापि दुर्मेधा च गच्छामि कथंचन

M. N. Dutt: Thinking of this I am continually bewildered. Foolish as I am I cannot get a definite conclusion,

BORI CE: 04-040-010

एवं वीराङ्गरूपस्य लक्षणैरुचितस्य च
केन कर्मविपाकेन क्लीबत्वमिदमागतम्

MN DUTT: 03-045-011

एवं युक्ताङ्गरूपस्य लक्षणैः सूचितस्य च
केन कर्मविपाकेन क्लीबत्वमिदमागतम्

M. N. Dutt: By what adverse circumstances may such a handsome person, gifted with all auspicious marks, become deprived of men hood?

BORI CE: 04-040-011

मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम्
गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम्

MN DUTT: 03-045-012

मन्ये त्वां क्लीबवेषेण चरन्तं शूलपाणिनम्
गन्धर्वराजप्रतिमं देवं वापि शतक्रतुम्

M. N. Dutt: I think you are a Mahadeva, or Indra, or the king of the Gandharvas living in the guise of a eunuch.

BORI CE: 04-040-012

अर्जुन उवाच
भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम्
चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते

MN DUTT: 03-045-013

अर्जुन उवाच भ्रातुर्नियोगाज्ज्येष्ठस्य संवत्सरमिदं व्रतम्
चरामि व्रतचर्यं च सत्यमेतद् ब्रवीमि ते

M. N. Dutt: Arjuna said To tell you the truth I am observing this vow for one year in satisfaction of the command of my elder brother,

BORI CE: 04-040-013

नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः
समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज

MN DUTT: 03-045-014

नास्मि क्लीबो महाबाहो परवान् धर्मसंयुतः
समाप्तव्रतमुर्तीर्णं विद्धि मां त्वं नृपात्मज

M. N. Dutt: O mighty-armed hero, I am not in reality a eunuch; (but I observe this vow) for acquiring religious merit and the satisfaction of another's will. Know, O prince, that I have completed my vow.

BORI CE: 04-040-014

उत्तर उवाच
परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा
न हीदृशाः क्लीबरूपा भवन्तीह नरोत्तमाः

MN DUTT: 03-045-015

उत्तर उवाच परमोऽनुग्रहो मेऽद्य यतस्तर्को न मे वृथा
न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तम

M. N. Dutt: Uttara said you have done me a great favour today for I now see that my suspicion was not altogether unfounded. Persons like you, O foremost of men, cannot be eunuchs.

BORI CE: 04-040-015

सहायवानस्मि रणे युध्येयममरैरपि
साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे

MN DUTT: 03-045-016

सहायवानस्मि रणे युध्येयममरैरपि
साध्वसं हि प्रणष्टं मे किं करोमि ब्रवीहि मे

M. N. Dutt: I have now got one to help me in battle; I can fight with the immortals. My fears have been dispelled. Tell me what I shall do.

BORI CE: 04-040-016

अहं ते संग्रहीष्यामि हयाञ्शत्रुरथारुजः
शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ

MN DUTT: 03-045-017

अहं ते संग्रहीष्यामि हयान् शत्रुरथारुजान्
शिक्षितो ह्यस्मि सारथ्ये तीर्थतः पुरुषर्षभ

M. N. Dutt: I have been trained in horsemanship by a good teacher, O foremost of men; I shall govern your horses that are capable of breaking the ranks of enemy's cars.

BORI CE: 04-040-017

दारुको वासुदेवस्य यथा शक्रस्य मातलिः
तथा मां विद्धि सारथ्ये शिक्षितं नरपुंगव

MN DUTT: 03-045-018

दारुको वासुदेवस्य यथा शक्रस्य मातलिः
तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव

M. N. Dutt: Know me, O best of men, as clever a charioteer as Daruka of Vasudeva or Matali of Shakra.

BORI CE: 04-040-018

यस्य याते न पश्यन्ति भूमौ प्राप्तं पदं पदम्
दक्षिणं यो धुरं युक्तः सुग्रीवसदृशो हयः

MN DUTT: 03-045-019

यस्य याते न पश्यन्ति भूमौ क्षिप्तं पदं पदम्
दक्षिणां यो धुरं युक्तः सुग्रीवसदृशो हयः

M. N. Dutt: The horse, that is yoked to the right pole (of your car) and whose hoofs, as they are placed on the ground are hardly visible when running, is like Sugriva of Krishna.

BORI CE: 04-040-019

योऽयं धुरं धुर्यवरो वामं वहति शोभनः
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम्

MN DUTT: 03-045-020

योऽयं धुरं धुर्यवरो वामा वहति शोभनः
तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम्

M. N. Dutt: The other beautiful steed, the best of its race, that is yoked to the left pole, is, I think, equal in speed to Meghapushpa.

BORI CE: 04-040-020

योऽयं काञ्चनसंनाहः पार्ष्णिं वहति शोभनः
वामं सैन्यस्य मन्ये तं जवेन बलवत्तरम्

MN DUTT: 03-045-021

योऽयं काञ्चनसंनाहः पाणिं वहति शोभन:
समं शैब्यस्य तं मन्ये जवेन बलवत्तरम्

M. N. Dutt: The beautiful horse, clad in golden mail, that draws the car by the rear pole, is equal to Shaivya in speed but superior in strength.

BORI CE: 04-040-021

योऽयं वहति ते पार्ष्णिं दक्षिणामञ्चितोद्यतः
बलाहकादपि मतः स जवे वीर्यवत्तरः

MN DUTT: 03-045-022

योऽयं वहति मे पार्णि दक्षिणामभितः स्थितः
बलाहकादपि मतः स जवे वीर्यवत्तरः

M. N. Dutt: This fourth, yoked to the rear pole on the right, is considered superior to Balahaka in both speed and strength.

BORI CE: 04-040-022

त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम्
त्वं चेमं रथमास्थाय योद्धुमर्हो मतो मम

MN DUTT: 03-045-023

त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम्
त्वं चेमं रथमास्थाय योद्धुम) मतो मम

M. N. Dutt: This car is capable of carrying a bowman like you in battle and you are also worthy of fighting on this car. This is my conviction.

BORI CE: 04-040-023

वैशंपायन उवाच
ततो निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान्
चित्रे दुन्दुभिसंनादे प्रत्यमुञ्चत्तले शुभे

MN DUTT: 03-045-024

वैशम्पायन उवाच ततो विमुच्य बाहुभ्यां वलयानि स वीर्यवान्
चित्रे काञ्चनसंनाहे प्रत्यमुञ्चत् तदा तले

M. N. Dutt: Vaishampayana said Then taking off from his arms the bracelets, the powerful (Arjuna) put on his hands a pair of beautiful gloves embroidered with gold.

BORI CE: 04-040-024

कृष्णान्भङ्गीमतः केशाञ्श्वेतेनोद्ग्रथ्य वाससा
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-045-025

कृष्णान् भङ्गिमतः केशान् श्वेतेनोद्ग्रथ्य वाससा
अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः
अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे
ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम्

M. N. Dutt: He then tied his black and curling locks with a piece of white cloth. Then seated on that excellent car with his face turned towards the east the mighty-armed hero, purifying his body and controlling his mind, thought of all his weapons. Then all the weapons said to the prince, the son of Pritha.

Corresponding verse not found in BORI CE

MN DUTT: 03-045-026

इमे स्म परमोदाराः किंकराः पाण्डुनन्दन
प्रणिपत्य ततः पार्थः समालभ्य च पाणिना
सर्वाणि मानसानीह भवतेत्यभ्यभाषत

M. N. Dutt: "We are here, O illustrious one, we are your servants, O son of Pandu.” Then saluting and taking them with his hands he said "Do you all live in my memory." Then taking all those weapons he became of delighted countenance.

BORI CE: 04-040-025

तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः
यथा शैलस्य महतः शैलेनैवाभिजघ्नुषः

MN DUTT: 03-045-027

प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनोऽभवत्
अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद् धनुः
तस्य विक्षिप्यमाणस्य धनुषोऽभून्महाध्वनिः
यथा शैलस्य महतः शैलेनैवावजघ्नतः

M. N. Dutt: Quickly stringing his bow Gandiva he twanged it. Then from the twang of the bow was produced a great sound like that of a mountain clashed by another mighty one. Dreadful was the sound that filled the earth and impetuous was the wind that blew on all sides.

BORI CE: 04-040-026

सनिर्घाताभवद्भूमिर्दिक्षु वायुर्ववौ भृशम्
भ्रान्तद्विजं खं तदासीत्प्रकम्पितमहाद्रुमम्

MN DUTT: 03-045-028

स निर्घातोऽभवद् भूभिद् दिक्षु वायुर्ववौ भृशम्
पपात महती चोल्का दिशो न प्रचकाशिरे
भ्रान्तध्वजं खं तदासीत् प्रकम्पितमहाद्रुमम्

M. N. Dutt: Big fire-brands fell down, quarters were not clear, birds began to move about in the skies and the trees began to tremble.

BORI CE: 04-040-027

तं शब्दं कुरवोऽजानन्विस्फोटमशनेरिव
यदर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्रथे

MN DUTT: 03-045-029

तं शब्दं कुरवोऽजानन् विस्फोटमशनेरिवा यदर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद् रथे

M. N. Dutt: From that sound great as it was like that of thunder, the Kurus came to know that Arjuna drew, with his hands, the string of the best of his bows from the car.

Corresponding verse not found in BORI CE

MN DUTT: 03-045-030

उत्तर उवाच एकस्त्वं पाण्डवश्रेष्ठ बहूनेतान् महारथान्
कथं जेष्यसि संग्रामे सर्वशस्त्रास्त्रपारगान्

M. N. Dutt: Uttara said You are alone, O best of Pandavas, and those powerful car-warriors are many. How will you vanquish in battle those who have mastered all art of fighting?

Corresponding verse not found in BORI CE

MN DUTT: 03-045-031

असहायोऽसि कौन्तेय ससहायाश्च कौरवाः
अतएव महाबाहो भीतस्तिष्ठामि तेऽग्रतः

M. N. Dutt: You have none to help you, O son of Kunti, but Kurus have many to help them. Therefore, O mighty-armed hero, I wait before you afraid.

Corresponding verse not found in BORI CE

MN DUTT: 03-045-032

उवाच पार्थो मा भैषीः प्रहस्य स्वनवत् तदा
३५
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः
सहायो घोषयात्रायां कस्तदाऽऽसीत्सखा मम
तथा प्रतिभये तस्मिन् देवदानवसंकुले
खाण्डवे युध्यमानस्य कस्तदाऽऽसीत्सखा मम
निवातकवचैः सार्धं पौलोमैश्च महाबलैः
युध्यतो देवराजार्थे कः सहायस्तदाभवत्
स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे
युध्यतो बहुभिस्तात कः सहायस्तदाभवत्
उपजीव्य गुरुं द्रोणं शक्रं वैश्रवणं यमम्
वरुणं पावकं चैव कृपं कृष्णं च माधवम्
पिनाकपाणिनं चैव कथमेतान् न योधये
रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः

M. N. Dutt: Then smiling Partha said to him-"What friendly follower I had, O hero, while fighting with the powerful Gandharvas on the occasion of Ghoshayatra? Who was my friend while fighting at a terrible battle at Khandava with so many celestials and Danavas? Who was my friend, when I fought for the celestials with the powerful Nivatakavachas and the Paulamas? And who was my friend when I fought with the numberless kings at the Svayamvara of the princess of Panchala? Learning the art of fighting from the preceptor Drona, Shakra, Vaishravana, Yama, Varuna, Agni, Kripa, Krishna of Madhu's race and the holder of trident why shall I not fight with these? Drive this car speedily-and let the fears of your heart be removed.

Home | About | Back to Book 04 Contents | ← Chapter 39 | Chapter 41 →