Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 060

BORI CE: 04-060-001

वैशंपायन उवाच
भीष्मे तु संग्रामशिरो विहाय; पलायमाने धृतराष्ट्रपुत्रः
उच्छ्रित्य केतुं विनदन्महात्मा; स्वयं विगृह्यार्जुनमाससाद

MN DUTT: 03-065-001

वैशम्पायन उवाच भीष्मे तु संग्रामशिरो विहाय पलायमाने धृतराष्ट्रपुत्रः
उत्सृज्य केतुं विनदन् महात्मा धनुर्विगृह्यार्जुनमाससाद

M. N. Dutt: Vaishampayana said After Bhishma had fled away from the battle-field, the illustrious Duryodhana, hoisting up his flag, approached Arjuna with bow in hand, and sending up a loud roar.

BORI CE: 04-060-002

स भीमधन्वानमुदग्रवीर्यं; धनंजयं शत्रुगणे चरन्तम्
आकर्णपूर्णायतचोदितेन; भल्लेन विव्याध ललाटमध्ये

MN DUTT: 03-065-002

स भीमधन्वानमुदप्रवीर्यं धनंजयं शत्रुगणे चरन्तम्
आकर्णपूर्णायतचोदितेन विव्याध भल्लेन ललाटमध्ये

M. N. Dutt: Then with a dart shot from the bow drawn to the ear, he wounded, on the forehead, Dhananjaya of fierce energy, and a terrible bowman ranging in the midst of the enemies.

BORI CE: 04-060-003

स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन
रराज राजन्महनीयकर्मा; यथैकपर्वा रुचिरैकशृङ्गः

MN DUTT: 03-065-003

स तेन बाणेन समर्पितेन जाम्बूनदाग्रेण सुसंहितेन
रराज राजन् महनीयकर्मा यथैकपर्वा रुचिरैकशृङ्गः

M. N. Dutt: And wounded with a sharp golden arrow on his forehead, that illustrious hero shone like a hill with a single peak.

BORI CE: 04-060-004

अथास्य बाणेन विदारितस्य; प्रादुर्बभूवासृगजस्रमुष्णम्
सा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते स्म

MN DUTT: 03-065-004

अथास्य बाणेन विदारितस्य प्रादुर्बभूवासृगजस्रमुष्णम्
स तस्य जाम्बूनदपुडचित्रो भित्त्वा ललाटं सुविराजते स्म

M. N. Dutt: Severed by his arrow warm life-blood gushed out of the wound. And piercing his forehead, that golden shaft appeared beautiful.

BORI CE: 04-060-005

स तेन बाणाभिहतस्तरस्वी; दुर्योधनेनोद्धतमन्युवेगः
शरानुपादाय विषाग्निकल्पा;न्विव्याध राजानमदीनसत्त्वः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-060-006

दुर्योधनश्चापि तमुग्रतेजाः; पार्थश्च दुर्योधनमेकवीरः
अन्योन्यमाजौ पुरुषप्रवीरौ; समं समाजघ्नतुराजमीढौ

MN DUTT: 03-065-005

दुर्योधनश्चापि तमुग्रतेजाः पार्थश्च दुर्योधनमेकवीरः
अन्योन्यमाजौ पुरुषप्रवीरौ समौ समाजग्मतुराजमीढौ

M. N. Dutt: Duryodhana of fierce energy, attacked Partha, and Partha attacked him. Thus two foremost of men, born in the family of Ajamidha, struck each other in the battle.

BORI CE: 04-060-007

ततः प्रभिन्नेन महागजेन; महीधराभेन पुनर्विकर्णः
रथैश्चतुर्भिर्गजपादरक्षैः; कुन्तीसुतं जिष्णुमथाभ्यधावत्

MN DUTT: 03-065-006

ततः प्रभिन्नेन महागजेन महीधराभेन पुनर्विकर्णः
रथैश्चतुर्भिर्गजपादरक्षैः कुन्तीसुतं जिष्णुमथाभ्यधावत्

M. N. Dutt: Then supported by four cars, Vikarna rushed on an infuriated elephant, huge as a mountain, against Jishnu, the son of Kunti.

BORI CE: 04-060-008

तमापतन्तं त्वरितं गजेन्द्रं; धनंजयः कुम्भविभागमध्ये
आकर्णपूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन

MN DUTT: 03-065-007

तमापतन्तं त्वरितं गजेन्द्र धनंजयः कुम्भविभागमध्ये
आकर्णपूर्णेन महायसेन बाणेन विव्याध महाजवेन

M. N. Dutt: Seeing him come quickly, Dhananjaya struck that elephant-chief on the head, between the temples, with a fierce iron shaft, discharged from the bow drawn to the ear.

BORI CE: 04-060-009

पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात्प्रविवेश नागम्
विदार्य शैलप्रवरप्रकाशं; यथाशनिः पर्वतमिन्द्रसृष्टः

MN DUTT: 03-065-008

पार्थेन सृष्टः स तु गापत्र आपुलदेशात् प्रविवेश नागम्
विदार्य शैलप्रवरं प्रकाशं यथाशनिः पर्वतमिन्द्रसृष्टः

M. N. Dutt: Like thunderbolt, hurled by Indra, smiting a hill, the arrow, with vulture wings, shot by Partha, penetrated up to the very feathers into the huge elephant.

BORI CE: 04-060-010

शरप्रतप्तः स तु नागराजः; प्रवेपिताङ्गो व्यथितान्तरात्मा
संसीदमानो निपपात मह्यां; वज्राहतं शृङ्गमिवाचलस्य

MN DUTT: 03-065-009

शरप्रतप्तः स तु नागराज: प्रवेपिताङ्गो व्यथितान्तरात्मा
संसीदमानो निपपात मह्यां वज्राहतं शृङ्गमिवाचलस्य

M. N. Dutt: Struck by the arrow that elephant-chief, greatly pained began to tremble; and being cxhausted, it fell down on the earth like a nountain summit clapped by a thunderbolt.

BORI CE: 04-060-011

निपातिते दन्तिवरे पृथिव्यां; त्रासाद्विकर्णः सहसावतीर्य
तूर्णं पदान्यष्टशतानि गत्वा; विविंशतेः स्यन्दनमारुरोह

MN DUTT: 03-065-010

निपातिते दन्तिवरे पृथिव्यां त्रासाद् विकर्णः सहसावतीर्य
तूर्णं पदान्यष्टशतानि गत्वा विविंशते: स्यन्दनमासरोह

M. N. Dutt: All on a sudden, getting down in great fear from the car, Vikarana ran full eight hundred paces and got on the car of Vivinshati.

BORI CE: 04-060-012

निहत्य नागं तु शरेण तेन; वज्रोपमेनाद्रिवराम्बुदाभम्
तथाविधेनैव शरेण पार्थो; दुर्योधनं वक्षसि निर्बिभेद

MN DUTT: 03-065-011

निहत्य नागं तु शरेण तेन वज्रोपमेनाद्रिवराम्बुदाभम्
तथाविधेनैव शरेण पार्थो दुर्योधनं वक्षसि निर्बिभेद

M. N. Dutt: Having killed with that thunderbolt shaft, that elephant, huge as a hill, and resembling a mass of clouds the son of Pritha struck Duryodhana on the breast, with another arrow of the same kind.

BORI CE: 04-060-013

ततो गजे राजनि चैव भिन्ने; भग्ने विकर्णे च सपादरक्षे
गाण्डीवमुक्तैर्विशिखैः प्रणुन्ना;स्ते योधमुख्याः सहसापजग्मुः

MN DUTT: 03-065-012

ततो गजे राजनि चैव भिन्ने भग्ने विकर्णे च सपादरक्षे
स्ते योधमुख्याः सहसापजग्मुः

M. N. Dutt: The elephant and the king having thus been both wounded and Vikarana having fled away with the followers, other warriors, smitten with the shafts discharged from the Gandiva, fled from the field in panic.

BORI CE: 04-060-014

दृष्ट्वैव बाणेन हतं तु नागं; योधांश्च सर्वान्द्रवतो निशम्य
रथं समावृत्य कुरुप्रवीरो; रणात्प्रदुद्राव यतो न पार्थः

MN DUTT: 03-065-013

दृष्ट्वैव पार्थेन हतं च नागं योधांश्च सर्वान् द्रवतो निशम्य
रथं समावृत्य कुरुप्रवीरो रणात् प्रदुद्राव यतो न पार्थः

M. N. Dutt: Having seen the elephant slain by Partha, and all other heroes running away, Duryodhana, the foremost of Kurus, turning his chariot, immediately fled where Partha was not.

BORI CE: 04-060-015

तं भीमरूपं त्वरितं द्रवन्तं; दुर्योधनं शत्रुसहो निषङ्गी
प्राक्ष्वेडयद्योद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम्

MN DUTT: 03-065-014

तं भीमरूपं त्वरितं द्रवन्तं दुर्योधनं शत्रुसहोऽभिषगात्
प्रास्फोटयद् योद्धमनाः किरीटी बाणेन विद्धं रुधिरं वमन्तम्

M. N. Dutt: While Duryodhana was thus taking to his heels, in great terror, pierced by that arrow, and throwing up blood, Kiritin, still eager for battle and capable of withstanding every enemy, censured him.

BORI CE: 04-060-016

अर्जुन उवाच
विहाय कीर्तिं विपुलं यशश्च; युद्धात्परावृत्य पलायसे किम्
न तेऽद्य तूर्याणि समाहतानि; यथावदुद्यान्ति गतस्य युद्धे

MN DUTT: 03-065-015

अर्जुन उवाच विहाय कीर्ति विपुलं यशश्च युद्धात् परावृत्य पलायसे किम्
न तेऽद्य तूर्याणि समाहतानि तथैव राज्यादवरोपितस्या

M. N. Dutt: Arjuna said Renouncing your great fame and glory, why do you take to your heels? Why are not your trumpet blown in the same way as when you started from your kingdom.

BORI CE: 04-060-017

युधिष्ठिरस्यास्मि निदेशकारी; पार्थस्तृतीयो युधि च स्थिरोऽस्मि
तदर्थमावृत्य मुखं प्रयच्छ; नरेन्द्रवृत्तं स्मर धार्तराष्ट्र

MN DUTT: 03-065-016

युधिष्ठिस्यास्मि निदेशकारी पार्थस्तृतीयो युधि संस्थितोऽस्मि
तदर्थमावृत्य मुखं प्रयच्छ नरेन्द्रवृत्तं स्मर धार्तराष्ट्र

M. N. Dutt: I am the obedient servant of Yudhishthira. I am the third son of Pritha, standing here for battle. Turning back, show me your face. Remember the conduct of kings, O son of Dhritarashtra.

BORI CE: 04-060-018

मोघं तवेदं भुवि नामधेयं; दुर्योधनेतीह कृतं पुरस्तात्
न हीह दुर्योधनता तवास्ति; पलायमानस्य रणं विहाय

MN DUTT: 03-065-017

मोघं तवेदं भुवि नामधेयं दुर्योधनेतीह कृतं पुरस्तात्
न हीह दुर्योधनता तवास्ति पलायमानस्य रणं विहाया
१७

M. N. Dutt: The name Duryodhana, given to you, is thus made meaningless. Where is your persistence in battle-time. Your run away leaving the battle-field.

BORI CE: 04-060-019

न ते पुरस्तादथ पृष्ठतो वा; पश्यामि दुर्योधन रक्षितारम्
परैहि युद्धेन कुरुप्रवीर; प्राणान्प्रियान्पाण्डवतोऽद्य रक्ष

MN DUTT: 03-065-018

न ते पुरस्तादथ पृष्ठतो वा पश्यामि दुर्योधन रक्षितारम्
अपेहि युद्धात् पुरुषप्रवीर प्राणान् प्रियान् पाण्डवतोऽद्य रक्ष

M. N. Dutt: O Duryodhana! As no guard is seen either in front or back of you. Hence, O chivalrous man! Immediately depart from the battle-field and save your life before you die in the hands of Arjuna.

Home | About | Back to Book 04 Contents | ← Chapter 59 | Chapter 61 →