Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 059

BORI CE: 04-059-001

वैशंपायन उवाच
ततः शांतनवो भीष्मो दुराधर्षः प्रतापवान्
वध्यमानेषु योधेषु धनंजयमुपाद्रवत्

MN DUTT: 03-064-001

वैशम्पायन उवाच ततः शान्तनवो भीष्मो भरतानां पितामहः
वध्यमानेषु योधेषु धनंजयमुपाद्रवत्

M. N. Dutt: Vaishampayana said The warriors being thus slain, Bhishma, the son of Shantanu, the grandfather of Bharatas, rushed at Dhananjaya,

BORI CE: 04-059-002

प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम्
शरानादाय तीक्ष्णाग्रान्मर्मभेदप्रमाथिनः

MN DUTT: 03-064-002

प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम्
शरानादाय तीक्ष्णाग्रान् मर्मभेदान् प्रमाथिनः

M. N. Dutt: Taking up the best of bows made of burnished gold, and sharp arrows capable of piercing to the very vitals.

BORI CE: 04-059-003

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा

MN DUTT: 03-064-003

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
शुशुभे स नरव्याघ्रो गिरिः सूर्योदये यथा

M. N. Dutt: And on account of a white umbrella being held over his head, that foremost of men shone like a hill at sun-rise.

BORI CE: 04-059-004

प्रध्माय शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन्
प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत्

MN DUTT: 03-064-004

प्रध्याय शङ्ख गाङ्गेयो धार्तराष्ट्रान् प्रहर्षयन्
प्रदक्षिणमुपावृत्य बीभत्सुं समवारयत्

M. N. Dutt: Blowing his conch and cheering up the son of Dhritarashtra, the son of Ganga encountered Bibhatsu.

BORI CE: 04-059-005

तमुद्वीक्ष्य तथायान्तं कौन्तेयः परवीरहा
प्रत्यगृह्णात्प्रहृष्टात्मा धाराधरमिवाचलः

MN DUTT: 03-064-005

तमुदीक्ष्य समायान्तं कौन्तेयः परवीरहा
प्रत्यगृह्णात् प्रहृष्टात्मा धाराधरमिवाचलः

M. N. Dutt: Seeing him approach, that slayer of hostile heroes, the son of Kunti received him gladly like a hill receiving a cloud.

BORI CE: 04-059-006

ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान्
समपर्यन्महावेगाञ्श्वसमानानिवोरगान्

MN DUTT: 03-064-006

ततो भीष्मः शरानष्टौ ध्वजे पार्थस्य वीर्यवान्
समार्पयन्महावेगाञ्छ्वसमानानिवोरगान्

M. N. Dutt: Then the greatly energetic Bhishma discharged eight quick arrows, sighing like serpents, at Partha's flag.

BORI CE: 04-059-007

ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः
ज्वलन्तः कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान्

MN DUTT: 03-064-007

ते ध्वजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः
ज्वलन्तं कपिमाजघ्नुर्ध्वजाग्रनिलयांश्च तान्

M. N. Dutt: Reaching the flag-staff of the son of Pandu, those winged arrows struck the blowing monkey and other creatures stationed on the flag-staff.

BORI CE: 04-059-008

ततो भल्लेन महता पृथुधारेण पाण्डवः
छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद्भुवि

MN DUTT: 03-064-008

ततो भल्लेन महता पृथुधारेण पाण्डवः
छत्रं चिच्छेद भीष्मस्य तूर्णं तदपतद् भुवि

M. N. Dutt: Then with a huge and sharp dart, the son of Pandu quickly cut off Bhishma's umbrella and it fell down on the ground.

BORI CE: 04-059-009

ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनद्दृढम्
शीघ्रकृद्रथवाहांश्च तथोभौ पार्ष्णिसारथी

MN DUTT: 03-064-009

ध्वजं चैवास्य कौन्तेयः शरैरभ्यहनन् भृशम्
शीघ्रकृद् रथवाहांश्च तथोभौ पार्ष्णिसारथी

M. N. Dutt: The son of Kunti, with arrows, struck his flag-staff, his two horses and her driver that protected his flanks.

Corresponding verse not found in BORI CE

MN DUTT: 03-064-010

अमृष्यमाणस्तद् भीष्मो जानन्नपि स पाण्डवम्
दिव्येनास्त्रेण महता धनंजयप्रवाकिरत्

M. N. Dutt: Unable to bear this, Bhishma though he knew Arjuna's prowess covered Dhananjaya, the son of Pandu with celestials weapons.

Corresponding verse not found in BORI CE

MN DUTT: 03-064-011

तथैव पाण्डवो भीष्मे दिव्यमस्त्रमुदीरयन्
प्रत्यगृह्णादमेयात्मा महामेघमिवाचलः

M. N. Dutt: Then discharging a celestials weapon at Bhishma, Pandava, of incomparable energy, received him like a hill receiving a huge mass of cloud.

BORI CE: 04-059-010

तयोस्तदभवद्युद्धं तुमुलं लोमहर्षणम्
भीष्मस्य सह पार्थेन बलिवासवयोरिव

MN DUTT: 03-064-012

तयोस्तदभवद् युद्धं तुमुलं लोमहर्षणम्
प्रेक्षन्त कुरवः भीष्मस्य सह पार्थेन बलिवासवयोरिव

M. N. Dutt: There was a mighty and hair-stirring encounter between Partha and Bhishma like that between Bali and Vasava,

BORI CE: 04-059-011

भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि

BORI CE: 04-059-012

अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः
गाण्डीवमभवद्राजन्पार्थस्य सृजतः शरान्

BORI CE: 04-059-013

स तैः संछादयामास भीष्मं शरशतैः शितैः
पर्वतं वारिधाराभिश्छादयन्निव तोयदः

BORI CE: 04-059-014

तां स वेलामिवोद्धूतां शरवृष्टिं समुत्थिताम्
व्यधमत्सायकैर्भीष्मो अर्जुनं संनिवारयत्

BORI CE: 04-059-015

ततस्तानि निकृत्तानि शरजालानि भागशः
समरेऽभिव्यशीर्यन्त फल्गुनस्य रथं प्रति

BORI CE: 04-059-016

ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम्
पाण्डवस्य रथात्तूर्णं शलभानामिवायतिम्
व्यधमत्तां पुनस्तस्य भीष्मः शरशतैः शितैः

MN DUTT: 03-064-013

सर्वे योधाश्च सहसैनिकाः भल्लैर्भल्लाः समागम्य भीष्मपाण्डवयोर्युधि
अन्तरिक्षे व्यराजन्त खद्योताः प्रावृषीव हि
अग्निचक्रमिवाविद्धं सव्यदक्षिणमस्यतः
गाण्डीवमभवद् राजन् पार्थस्य सृजतः शरान्
ततः संछादयामास भीष्मं शरशतैः शितैः
पर्वतं वारिधाराभिश्छादयन्निव तोयदः
तां स वेलामिवोद्धतां शरवृष्टिं समुत्थिताम्
व्यधमत् सायकैर्भीष्मः पाण्डवं समवारयत्
ततस्तानि निकृत्तानि शरजालानि भागशः
समरे च व्यशीर्यन्त फाल्गुनस्य रथं प्रति
ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम्
पाण्डवस्य रथात् तूर्णं शलमानामिवायतिम्
व्यधमत् तां पुनस्तस्य भीष्मः शरशतैः शितैः

M. N. Dutt: The Kuru warriors, with their soldiers witnessed that encounter between Bhishma and Partha attacking each other with darts. Partha shooting arrows with both the hands, the Gandiva bow looked like a continuous circle of fire. The son of Kunti enveloped Bhishma with hundreds of sharp arrows like a cloud covering the mountain with rain. Bhishma with his own arrows counteracted that shower of arrows like banks resisting the surging deep, and covered Arjuna with shafts. Those shafts, sundered into a thousand pieces, fell on Arjuna's car. Then arose a downpour of gold-winged shafts going through the sky like a swarm of locusts. He then pierced Bhishma with hundred sharpened shafts.

BORI CE: 04-059-017

ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन्
दुष्करं कृतवान्भीष्मो यदर्जुनमयोधयत्

MN DUTT: 03-064-014

ततस्ते कुरवः सर्वे साधु साध्विति चाब्रुवन्
दुष्करं कृतवान् भीष्मो यदर्जुनमयोधयत्

M. N. Dutt: All Kauravas at that moment thanked Bhishma by saying-"Hurrah! Bhishma has showed this rare valour as to wage battle against Arjuna. a

BORI CE: 04-059-018

बलवांस्तरुणो दक्षः क्षिप्रकारी च पाण्डवः
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे

BORI CE: 04-059-019

ऋते शांतनवाद्भीष्मात्कृष्णाद्वा देवकीसुतात्
आचार्यप्रवराद्वापि भारद्वाजान्महाबलात्

MN DUTT: 03-064-015

बलवांस्तरुणो दक्षः क्षिप्रकारी धनंजयः
कोऽन्यः समर्थः पार्थस्य वेगं धारयितुं रणे
ऋते शान्तनवाद् भीष्मात् कृष्णाद् वा देवकीसुतात्
आचार्यप्रवराद् वापि भारद्वाजान्महाबलात्

M. N. Dutt: Arjuna is mighty, young, efficient and quick in shooting arrows. Hence, who otherwise than Bhishma, the son of Shantanu, Srikrishna, the son of Devaki or Drona, the son of Bharadvaja, mighty and great preceptor (Acharya), can face Partha in battle.

BORI CE: 04-059-020

अस्त्रैरस्त्राणि संवार्य क्रीडतः पुरुषर्षभौ
चक्षूंषि सर्वभूतानां मोहयन्तौ महाबलौ

MN DUTT: 03-064-016

अस्त्रैरस्त्राणि संवार्य क्रीडन्तौ भरतर्षभौ
चढूंषि सर्वभूतानां मोहयन्तौ महाबलौ

M. N. Dutt: Both the mighty warriors, crown to the Bharata's dynasty were detouring or splitting the weapons shot by each other as if it was a play not war for them and the spectators were dazed to see it.

BORI CE: 04-059-021

प्राजापत्यं तथैवैन्द्रमाग्नेयं च सुदारुणम्
कौबेरं वारुणं चैव याम्यं वायव्यमेव च
प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः

MN DUTT: 03-064-017

प्राजापत्यं तथैवैन्द्रमाग्नेयं रौद्रदारुणम्
कौबेरं वारुणं चैव याम्यं वायव्यमेव च
प्रयुञ्जानौ महात्मानौ समरे तौ विचेरतुः

M. N. Dutt: Both of the great warriors were thus engaged in battle-field by shooting the weapons Prajapatya, Aiendra, Agneya, Raudra, Kaubera, Varuna, Yama and Vayavya.

BORI CE: 04-059-022

विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन्

MN DUTT: 03-064-018

विस्मितान्यथ भूतानि तौ दृष्ट्वा संयुगे तदा
साधु पार्थ महाबाहो साधु भीष्मेति चाब्रुवन्

M. N. Dutt: All spectators to that battle could not resist them saying frequently, Ogreat warrior Partha! we thank you. O great warrior Bhishma! We thank you (viz. we appreciate your war-craft and expertise).

BORI CE: 04-059-023

नेदं युक्तं मनुष्येषु योऽयं संदृश्यते महान्
महास्त्राणां संप्रयोगः समरे भीष्मपार्थयोः

MN DUTT: 03-064-019

नायं युक्तो मनुष्येषु योऽयं संदृश्यते महान्
महास्त्राणां सम्प्रयोगः समरे भीष्मपार्थयोः

M. N. Dutt: The great use of specific divine arms and weapons as it is being seen in the battle of Bhishma and Partha, impossible to anywhere and amid other warriors.

Corresponding verse not found in BORI CE

MN DUTT: 03-064-020

वैशम्पायन उवाच एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत
अस्त्रयुद्धे तु निर्वृत्ते शरयुद्धमवर्तत

M. N. Dutt: see O Janamejaya! a battle with divine arms between Bhishma and Arjuna both experts kept on incessant for a certain time. A battle with arrows then started.

BORI CE: 04-059-024

एवं सर्वास्त्रविदुषोरस्त्रयुद्धमवर्तत
अथ जिष्णुरुपावृत्य पृथुधारेण कार्मुकम्
चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम्

MN DUTT: 03-064-021

अथ जिष्णुरुपावृत्य क्षुरधारेण कार्मुकम्
चकर्त भीष्मस्य तदा जातरूपपरिष्कृतम्

M. N. Dutt: The victorious Arjuna then marched closer to Bhishma and cut in pieces the gold studded bow of him by shooting an arrow having sword like blade.

BORI CE: 04-059-025

निमेषान्तरमात्रेण भीष्मोऽन्यत्कार्मुकं रणे
समादाय महाबाहुः सज्यं चक्रे महाबलः
शरांश्च सुबहून्क्रुद्धो मुमोचाशु धनंजये

MN DUTT: 03-064-022

निमेषान्तरमात्रेण भीष्मोऽन्यत् कार्मुकं रणे
समादाय महाबाहुः सज्यं चक्रे महारथः
शरांश्च सुबहून् क्रुद्धो मुमोचाशु धनंजये

M. N. Dutt: The great warrior Bhishma with his huge arms picked-up just at an eye-wink another bow, tied it with string and shot a volley of arrows at Arjuna in sheer anger.

BORI CE: 04-059-026

अर्जुनोऽपि शरांश्चित्रान्भीष्माय निशितान्बहून्
चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे

MN DUTT: 03-064-023

अर्जुनोऽपि शरांस्तीक्ष्णान् भीष्माथ निशितान् बहून्
चिक्षेप सुमहातेजास्तथा भीष्मश्च पाण्डवे

M. N. Dutt: Arjuna, the great valorous also shot several acute arrows at Bhishma and Bhishma in reaction also shot numerous arrows at Arjuna.

BORI CE: 04-059-027

तयोर्दिव्यास्त्रविदुषोरस्यतोरनिशं शरान्
न विशेषस्तदा राजँल्लक्ष्यते स्म महात्मनोः

MN DUTT: 03-064-024

तयोदिव्यास्त्रविदुषोरस्यतोर्निशिताञ्छरान्
विशेषस्तदा राजल्लँक्ष्यते स्म महात्मनोः

M. N. Dutt: O king! both of the warriors were expert in divine arms and weapons and therefore, shooting at each other acute arrows. No difference anyway was seen them at that time viz. both were equally valorous.

BORI CE: 04-059-028

अथावृणोद्दश दिशः शरैरतिरथस्तदा
किरीटमाली कौन्तेयः शूरः शांतनवस्तथा

MN DUTT: 03-064-025

अथावृणोद् दश दिशः शरैरतिरथस्तदा
किरीटमाली कौन्तेयः शूरः शान्तनवस्तथा

M. N. Dutt: Arjuna, the son of Kunti holding a crown on head and Bhishma, the son of Shantanu, both were Atirathi warrior. They had covered the directions, ten in number with the arrows shot at each other.

BORI CE: 04-059-029

अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम्
बभूव तस्मिन्संग्रामे राजँल्लोके तदद्भुतम्

MN DUTT: 03-064-026

अतीव पाण्डवो भीष्मं भीष्मश्चातीव पाण्डवम्
बभूव तस्मिन् संग्रामे राजंल्लोके तदद्भुतम्

M. N. Dutt: o king Janamejaya! it was really a phenomenon to see of this world that at one time Arjuna, the son of Pandu was seen overlapping Bhishma while Bhishma overlapping Arjuna on the other moment.

BORI CE: 04-059-030

पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः
शेरते स्म तदा राजन्कौन्तेयस्याभितो रथम्

MN DUTT: 03-064-027

पाण्डवेन हताः शूरा भीष्मस्य स्थरक्षिणः
शेरते स्म तदा राजन कौन्तेयस्याभितो स्थम्

M. N. Dutt: O king! the chivalrous soldiers protecting the chariot of Bhishma were fell down dead both side of that chariot as Arjuna had killed them.

BORI CE: 04-059-031

ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः
आगच्छन्पुङ्खसंश्लिष्टाः श्वेतवाहनपत्रिणः

MN DUTT: 03-064-028

ततो गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः
आगच्छन् पुडसंश्लिष्टाः श्वेतवाहनपत्रिणः

M. N. Dutt: The arrows bearing wings then started moving forward at their release from the bow named Gandiva of Arjuna rode on the white chariot. They started coming from all sides as if intended to make this entire universe free from enemies.

BORI CE: 04-059-032

निष्पतन्तो रथात्तस्य धौता हैरण्यवाससः
आकाशे समदृश्यन्त हंसानामिव पङ्क्तयः

MN DUTT: 03-064-029

निष्यतन्तो रथात् तस्य धौता हिरण्यवाससः
आकाशे समदृश्यन्त हंसानामिवपङ्क्तयः

M. N. Dutt: The white arrows with golden wings appears as a row of swans in the sky when they flew from the side where Arjuna's chariot was existed.

BORI CE: 04-059-033

तस्य तद्दिव्यमस्त्रं हि प्रगाढं चित्रमस्यतः
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः

MN DUTT: 03-064-030

तस्य तद् दिव्यमस्त्रं हि विगाढं चित्रमस्यतः
प्रेक्षन्ते स्मान्तरिक्षस्थाः सर्वे देवाः सवासवाः

M. N. Dutt: Arjuna was shooting divine arms capable to pierce the heart in an excellent manner and Indra etc. all gods were watching his war-craft from the sky where they had come and stood to see this phenomenal battle,

BORI CE: 04-059-034

तद्दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम्
शशंस देवराजाय चित्रसेनः प्रतापवान्

MN DUTT: 03-064-031

तं दृष्ट्वा परमप्रीतो गन्धर्वश्चित्रमद्भुतम्
शशंस देवराजाय चित्रसेनः प्रतापवान्

M. N. Dutt: The chivalrous Gandharva Chitrasena was impressed highly with Arjuna and he said Indra, the king of gods in appreciation of his excellent and phenomenal war-craft.

BORI CE: 04-059-035

पश्येमानरिनिर्दारान्संसक्तानिव गच्छतः
चित्ररूपमिदं जिष्णोर्दिव्यमस्त्रमुदीर्यतः

MN DUTT: 03-064-032

पश्येमान् पार्थनिर्मुक्तान् संसक्तानिव गच्छतः
चित्ररूपमिदं जिष्णोदिव्यमस्त्रमुदीर्यतः

M. N. Dutt: O sovereign king! see that forwarding swiftly and compact with each other on release from Arjuna's bow. This arrows strategy of Arjuna is really excellent and splendid as he is expert in using divine arms.

BORI CE: 04-059-036

नेदं मनुष्याः श्रद्दध्युर्न हीदं तेषु विद्यते
पौराणानां महास्त्राणां विचित्रोऽयं समागमः

MN DUTT: 03-064-033

नेदं मनुष्याः संदध्युन हीदं तेषु विद्यते
पौराणानां महास्त्राणां विचित्रोऽयं समागमः

M. N. Dutt: As this arm is not with other people, they cannot use this divine arm for battle. An excellent conglomeration of the powerful arms has been made only in this battle here.

Corresponding verse not found in BORI CE

MN DUTT: 03-064-034

आददानस्य हि शरान् संधाय च विमुञ्चतः
विकर्षतश्च गाण्डीवं नान्तरं समदृश्यत

M. N. Dutt: Nobody could measure the difference of time between the acts of picking up arrows from holster, putting on bow, shooting and giving tension to the bow.

BORI CE: 04-059-037

मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे
न शक्नुवन्ति सैन्यानि पाण्डवं प्रतिवीक्षितुम्

MN DUTT: 03-064-035

मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे
नाशक्नुवन्त सैन्यानि पाण्डवं प्रति वीक्षितुम्
तथैव भीष्मं गाङ्गेयं द्रष्टुं नोत्सहते जनः

M. N. Dutt: The soldiers on part of Kauravas have lost courage even to see straight way at valorous son of Pandu as nobody can gaze at the sun glowing in sky with acute rays in the noon. Similarly, nobody can dare to look straight at Bhishma, the son of Ganga.

BORI CE: 04-059-038

उभौ विश्रुतकर्माणावुभौ युद्धविशारदौ
उभौ सदृशकर्माणावुभौ युधि दुरासदौ

MN DUTT: 03-064-036

उभौ विश्रुतकर्माणावुभौ तीव्रपराक्रमौ
उभौ सदृशकर्माणावुभौ युधि सुदुर्जयौ

M. N. Dutt: Both warriors are famous for their excellent deeds through the world. Both are aggressively valorous. Both equally chivalours and tough to defeat in the battle.

BORI CE: 04-059-039

इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम्
पूजयामास दिव्येन पुष्पवर्षेण भारत

MN DUTT: 03-064-037

इत्युक्तो देवराजस्तु पार्थभीष्मसमागमम्
पूजयामास दिव्येन पुष्पवर्षेण भारत

M. N. Dutt: O Bharata! Indra, the king of gods revealed honour for this excellent battle between Arjuna and Bhishma with showing flowers on them when so reported by Chitrasena.

BORI CE: 04-059-040

ततो भीष्मः शांतनवो वामे पार्श्वे समर्पयत्
अस्यतः प्रतिसंधाय विवृतं सव्यसाचिनः

MN DUTT: 03-064-038

ततः शान्तनवो भीष्मो वाम पार्श्वमताडयत्
पश्यतः प्रतिसंधाय विध्यतः सव्यसाचिनः

M. N. Dutt: Bhishma, the son of Shantanu suddenly penetrated the left collateral of Arjuna's body who had wounded the Kauravas' army in course of the fierce battle so fought. are

BORI CE: 04-059-041

ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम्
न्यकृन्तद्गार्ध्रपत्रेण भीष्मस्यामिततेजसः

MN DUTT: 03-064-039

ततः प्रहस्य बीभत्सुः पृथुधारेण कार्मुकम्
चिच्छेद गार्धपत्रेण भीष्मस्यादित्यतेजसः

M. N. Dutt: The smiling Bibhatsu with sharp shafts furnished with vulture feathers cut off the bow of Bhishma resembling the sun in effulgence.

BORI CE: 04-059-042

अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे
यतमानं पराक्रान्तं कुन्तीपुत्रो धनंजयः

MN DUTT: 03-064-040

अथैनं दशभिर्बाणैः प्रत्यविध्यत् स्तनान्तरे
यतमानं पराक्रान्तं कुन्तीपुत्रो धनंजयः

M. N. Dutt: Then with ten shafts Dhananjaya, the son of Kunti, wounded him, brave as he was, on the breast.

BORI CE: 04-059-043

स पीडितो महाबाहुर्गृहीत्वा रथकूबरम्
गाङ्गेयो युधि दुर्धर्षस्तस्थौ दीर्घमिवातुरः

MN DUTT: 03-064-041

स पीडितो महाबाहुर्गृहीत्वा रथकूबरम्
गाङ्गेयो युद्धदुर्धर्षस्तस्थौ दीर्घमिवान्तरम्

M. N. Dutt: Thus assailed, the powerful son of Ganga stood leaning for a long time on the pole of the car.

BORI CE: 04-059-044

तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम्
उपदेशमनुस्मृत्य रक्षमाणो महारथम्

MN DUTT: 03-064-042

तं विसंज्ञमपोवाह संयन्ता रथवाजिनाम्
उपदेशमनुस्मृत्य रक्षमाणो महारथम्

M. N. Dutt: Beholding him senseless, his charioteer remembering his instructions took away the mighty car-warrior.

Home | About | Back to Book 04 Contents | ← Chapter 58 | Chapter 60 →