Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 058

BORI CE: 04-058-001

वैशंपायन उवाच
अथ दुर्योधनः कर्णो दुःशासनविविंशती
द्रोणश्च सह पुत्रेण कृपश्चातिरथो रणे

BORI CE: 04-058-002

पुनरीयुः सुसंरब्धा धनंजयजिघांसया
विस्फारयन्तश्चापानि बलवन्ति दृढानि च

MN DUTT: 03-063-001

वैशम्पायन उवाच ततो दुर्योधनः कर्णो दुःशासनविविंशती
द्रोणश्च सह पुत्रेण कृपश्चापि महारथः
पुनर्ययुश्च संरब्धा धनंजयजिघांसवः
विस्फारयन्तश्चापानि बलवन्ति दृढानि च

M. N. Dutt: Vaishampayana said Then Duryodhana, Karna, Dushasana, Vivinshati, the mighty car-warrior Kripa, Drona, with his son, holding out their strong and powerful bows, rushed with anger towards Dhananjaya with a view to kill him.

BORI CE: 04-058-003

तान्प्रकीर्णपताकेन रथेनादित्यवर्चसा
प्रत्युद्ययौ महाराज समस्तान्वानरध्वजः

MN DUTT: 03-063-002

तान् विकीर्णपताकेन रथेनादित्यवर्चसा
प्रत्युद्ययौ महाराज समन्ताद् वानरध्वजः

M. N. Dutt: O great king, then on his car effulgent like the rays of the sun, the standard of which was struck down, Arjuna, having the emblem of a monkey on his car, encountered them.

BORI CE: 04-058-004

ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः
तं महास्त्रैर्महावीर्यं परिवार्य धनंजयम्

BORI CE: 04-058-005

शरौघान्सम्यगस्यन्तो जीमूता इव वार्षिकाः
ववर्षुः शरवर्षाणि प्रपतन्तं किरीटिनम्

MN DUTT: 03-063-003

ततः कृपश्च कर्णश्च द्रोणश्च रथिनां वरः
तं महास्त्रैर्महावीर्यं परिवार्य धनंजयम्
शरोधान सम्यगस्यन्तो जीमूता इव वार्षिकाः
ववर्षुः शरवर्षाणि पातयन्तो धनंजयम्

M. N. Dutt: Then covering Dhananjaya with highly powerful weapons, Kripa, Karna, Drona, the foremost of car-warriors, showered a downpour of shafts, like clouds, on him, and struck him.

BORI CE: 04-058-006

इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः
अदूरात्पर्यवस्थाय पूरयामासुरादृताः

MN DUTT: 03-063-004

इषुभिर्बहुभिस्तूर्णं समरे लोमवाहिभिः
अदूरात् पर्यवस्थाप्य पूरयामासुरादृताः

M. N. Dutt: Waiting at a distance they speedily covered him in battle with numberless arrows crowned with feathers.

BORI CE: 04-058-007

तथावकीर्णस्य हि तैर्दिव्यैरस्त्रैः समन्ततः
न तस्य द्व्यङ्गुलमपि विवृतं समदृश्यत

MN DUTT: 03-063-005

तथा तैरवकीर्णस्य दिव्यैरस्त्रैः समन्ततः
न तस्य व्यङ्गुलमपि विवृतं सम्प्रदृश्यते

M. N. Dutt: He being thus covered with celestials weapons, not even a space measuring two fingers was seen on him.

BORI CE: 04-058-008

ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः
अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत्

MN DUTT: 03-063-006

ततः प्रहस्य बीभत्सुर्दिव्यमैन्द्रं महारथः
अस्त्रमादित्यसंकाशं गाण्डीवे समयोजयत

M. N. Dutt: Then smiling, the mighty car-warrior Bibhatsu set the Aindra weapon, effulgent like the sun, on his Gandiva bow.

BORI CE: 04-058-009

स रश्मिभिरिवादित्यः प्रतपन्समरे बली
किरीटमाली कौन्तेयः सर्वान्प्राच्छादयत्कुरून्

MN DUTT: 03-063-007

शररश्मिरिवादित्यः प्रतस्थे समरे बली
किरीटमाली कौन्तेयः सर्वान प्राच्छादयत् कुरून्

M. N. Dutt: Like the sun covering (the earth) with rays, the powerful son of Kunti, decked with a diadem, remained in the battle-field covering all with arrows.

BORI CE: 04-058-010

यथा बलाहके विद्युत्पावको वा शिलोच्चये
तथा गाण्डीवमभवदिन्द्रायुधमिवाततम्

MN DUTT: 03-063-008

यथा बलाहके विद्युत् पावको वा शिलोच्चये
तथा गाण्डीवमभवदिन्द्रायुधमिवानतम्

M. N. Dutt: As lightning in the clouds, as fire in the rock, so the Gandiva shone like the rain-bow.

BORI CE: 04-058-011

यथा वर्षति पर्जन्ये विद्युद्विभ्राजते दिवि
तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-063-009

द्योतयन्ती दिशः सर्वाः पृथिवीं च समन्ततः
तथा दश दिशः सर्वाः पतद्गाण्डीवमावृणोत्
नागाश्च रथिनः सर्वे मुमुहुस्तत्र भारत

M. N. Dutt: Gandiva bow had covered all the ten directions in number, by shooting volley of arrows as the lightening glows in sky while raining and it illumines all directions including the earth from all sides. O Barata! all soldiers including elephant riders and car riders were loosing their conscious.

BORI CE: 04-058-012

त्रस्ताश्च रथिनः सर्वे बभूवुस्तत्र सर्वशः
सर्वे शान्तिपरा भूत्वा स्वचित्तानि न लेभिरे
संग्रामविमुखाः सर्वे योधास्ते हतचेतसः

MN DUTT: 03-063-010

सर्वे शान्तिपरा योधाः स्वचित्तानि न लेभिरे
संग्रामे विमुखाः सर्वे योधास्ते हतचेतसः

M. N. Dutt: They all were stunned (inert and dumb) with no conscious at all. All soldiers discouraged to carry on fight and showed their back to the battle-field.

BORI CE: 04-058-013

एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ
प्राद्रवन्त दिशः सर्वा निराशानि स्वजीविते

MN DUTT: 03-063-011

एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ
व्यद्रवन्त दिशः सर्वा निराशानि स्वजीविते

M. N. Dutt: O the best in Bharata dynasty, ) Janamejaya! thus the war-craft/strategy of the whole army shattered. The soldiers began departing under sheer despair wherever they found the way to escape and defend their life.

Home | About | Back to Book 04 Contents | ← Chapter 57 | Chapter 59 →