Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 057

BORI CE: 04-057-001

वैशंपायन उवाच
अथ संगम्य सर्वे तु कौरवाणां महारथाः
अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत

MN DUTT: 03-062-001

वैशम्पायन उवाच अथ संगम्य सर्वे ते कौरवाणां महारथाः
अर्जुनं सहिता यत्ताः प्रत्ययुध्यन्त भारत

M. N. Dutt: Vaishampayana said O descendant of Bharata, then united together all the mighty car-warriors of the Kuru army began to strike Arjuna collectively.

BORI CE: 04-057-002

स सायकमयैर्जालैः सर्वतस्तान्महारथान्
प्राच्छादयदमेयात्मा नीहार इव पर्वतान्

MN DUTT: 03-062-002

स सायकमयैर्जालैः सर्वतस्तान् महारथान्
प्राच्छादयदमेयात्मा नीहारेणेव पर्वतान्

M. N. Dutt: That one of incomparable energy covered, on all sides, all those mighty car-warriors with a net-work of arrows as the mountains are covered with dews.

BORI CE: 04-057-003

नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत्

MN DUTT: 03-062-003

नदद्धिश्च महानागैर्हेषमाणैश्च वाजिभिः
भेरीशङ्खनिनादैश्च स शब्दस्तुमुलोऽभवत्

M. N. Dutt: The huge elephants roaring, the horses neighing and the bugles and conchs being sounded, there arose a great tumult.

BORI CE: 04-057-004

नराश्वकायान्निर्भिद्य लोहानि कवचानि च
पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः

MN DUTT: 03-062-004

नराश्वकायान् निर्भिद्य लौहानि कवचानि च
पार्थस्य शरजालानि विनिष्पेतुः सहस्रशः

M. N. Dutt: Piercing the bodies of elephants and horses as also the iron coats of mail, the arrows of Partha dropped down in thousands.

BORI CE: 04-057-005

त्वरमाणः शरानस्यन्पाण्डवः स बभौ रणे
मध्यंदिनगतोऽर्चिष्माञ्शरदीव दिवाकरः

MN DUTT: 03-062-005

त्वरमाणः शरानस्यन् पाण्डवः प्रबभौ रणे
मध्यंदिनगतोऽर्चिष्माञ्छरदीव दिवाकरः

M. N. Dutt: Shooting speedily his arrows, the son of Pandu looked in battle like the blazing mid-day sun of the autumn.

BORI CE: 04-057-006

उपप्लवन्त वित्रस्ता रथेभ्यो रथिनस्तदा
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः

MN DUTT: 03-062-006

उपपल्वन्ति चित्रस्ता रथेभ्यो रथिनस्तथा
सादिनचाश्वपृष्ठेभ्यो भूमौ चैव पदातयः

M. N. Dutt: Possessed by fear, the car-warriors began to leap down from their cars, the horse-men from horse-back, and the infantry to fly away.

BORI CE: 04-057-007

शरैः संताड्यमानानां कवचानां महात्मनाम्
ताम्रराजतलोहानां प्रादुरासीन्महास्वनः

MN DUTT: 03-062-007

शरैः संछिद्यमानानां कवचानां महात्मनाम्
ताम्रराजतलौहानां प्रादुरासीन्महास्वनः

M. N. Dutt: There arose a great sound when the arrows of the high-souled Arjuna pierced the copper, silver and iron made coats of mail.

BORI CE: 04-057-008

छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम्
गजाश्वसादिभिस्तत्र शितबाणात्तजीवितैः

MN DUTT: 03-062-008

छन्नमायोधनं सर्वं शरीरैर्गतचेतसाम्
गजाश्वसादिनां तत्र शितबाणात्तजीवितैः

M. N. Dutt: The field was soon filled with the corpses of the warriors mounted on elephants and horses, killed by sharpened arrows.

BORI CE: 04-057-009

रथोपस्थाभिपतितैरास्तृता मानवैर्मही
प्रनृत्यदिव संग्रामे चापहस्तो धनंजयः

MN DUTT: 03-062-009

रथोपस्थाभिपतितैरास्तृता मानवैर्मही
प्रनृत्यतीव संग्रामे चापहस्तो धनंजयः

M. N. Dutt: The earth was covered with dead bodies of men fallen down from the chariots where they were. Dhananjaya as if danced in the battlefield with bow in his hand.

BORI CE: 04-057-010

श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः
त्रस्तानि सर्वभूतानि व्यगच्छन्त महाहवात्

MN DUTT: 03-062-010

श्रुत्वा गाण्डीवनिर्घोषं विस्कूर्जितमिवाशनेः
त्रस्तानि सर्वसैन्यानि व्यपागच्छन् महाहवात्

M. N. Dutt: Hearing the twang of Gandiva like the rumble of thunder and being possessed by fear, all the soldiers fled away from the battle-field.

BORI CE: 04-057-011

कुण्डलोष्णीषधारीणि जातरूपस्रजानि च
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि

MN DUTT: 03-062-011

कुण्डलोष्णीषधारीणि जातरूपस्रजस्तथा
पतितानि स्म दृश्यन्ते शिरांसि रणमूर्धनि

M. N. Dutt: 1 There were seen, fallen in the battle-field, heads having earrings and helmets and golden necklaces.

BORI CE: 04-057-012

विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भाति मेदिनी

MN DUTT: 03-062-012

विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः
सहस्ताभरणैश्चान्यैः प्रच्छन्ना भादि मेदिनी

M. N. Dutt: The earth was covered with human bodies mangled by shafts, arms with bows and hands with ornaments.

BORI CE: 04-057-013

शिरसां पात्यमानानामन्तरा निशितैः शरैः
अश्मवृष्टिरिवाकाशादभवद्भरतर्षभ

MN DUTT: 03-062-013

शिरसां पात्यमानानामन्तरा निशितैः शरैः
अश्मवृष्टिरिवाकाशादभवद् भरतर्षभ

M. N. Dutt: O best of the Bharata race, on account of the heads cut off by sharpened arrows, falling continually on the ground, it appeared that a shower of stones fell from the sky.

Corresponding verse not found in BORI CE

MN DUTT: 03-062-014

दर्शयित्वा तथाऽऽत्मानं रौद्रं रुद्रपराक्रमः
अवरुद्धोऽचरत् पार्थो वर्षाणि त्रिदशानि च

M. N. Dutt: Displaying his own fierce prowess, Partha of dreadful prowess ranged in the battle-field pouring his celestials weapons.

BORI CE: 04-057-014

दर्शयित्वा तथात्मानं रौद्रं रुद्रपराक्रमः
अवरुद्धश्चरन्पार्थो दशवर्षाणि त्रीणि च
क्रोधाग्निमुत्सृजद्घोरं धार्तराष्ट्रेषु पाण्डवः

BORI CE: 04-057-015

तस्य तद्दहतः सैन्यं दृष्ट्वा चैव पराक्रमम्
सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः

BORI CE: 04-057-016

वित्रासयित्वा तत्सैन्यं द्रावयित्वा महारथान्
अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत

BORI CE: 04-057-017

प्रावर्तयन्नदीं घोरां शोणितौघतरङ्गिणीम्
अस्थिशैवलसंबाधां युगान्ते कालनिर्मिताम्

MN DUTT: 03-062-014

दर्शयित्वा तथाऽऽत्मानं रौद्रं रुद्रपराक्रमः
अवरुद्धोऽचरत् पार्थो वर्षाणि त्रिदशानि च

MN DUTT: 03-062-015

क्रोधाग्निमुत्सृजन् वीरो धार्तराष्ट्रेषु पाण्डवः
तस्य तद् दहतः सैन्यं दृष्ट्वा चैव पराक्रमम्

MN DUTT: 03-062-016

सर्वे शान्तिपरा योधा धार्तराष्ट्रस्य पश्यतः
वित्रासयित्वा तत् सैन्यं द्रावयित्वा महारथान्

MN DUTT: 03-062-017

अर्जुनो जयतां श्रेष्ठः पर्यवर्तत भारत
प्रावर्तयन्नदी घोरां शोणितोदां तरङ्गिणीम्

MN DUTT: 03-062-018

अस्थिशैवालसम्बाधां युगान्ते कालनिर्मिताम्

M. N. Dutt: Displaying his own fierce prowess, Partha of dreadful prowess ranged in the battle-field pouring his celestials weapons. The dreadful son of Pandu discharging his fire of anger at the sons of Dhritarashtra and beholding his dreadful prowess burning down the army. They all became terrified in the presence of the son of Dhritarashtra. Having struck terror into the army and routed the mighty carwarriors. Arjuna, the foremost of victors, ranged in the battle-field. He made a river of mighty currents having blood for the water to flow, Like that created by Time at the end of Yuga having bones for the moss and the dreadful hair of the dead, slain by the arrows, for the straws;

Corresponding verse not found in BORI CE

MN DUTT: 03-062-019

शरचापप्लवां घोरां केशशैवलशाद्वलाम्
तनुत्रोष्णीषसम्बाधाः नागकूर्ममहाद्विपाम्

M. N. Dutt: Having coats of mail and turbans floating on the surface, the elephants standing for islands. The marrow, fat and blood constituted the greatly terrific currents.

Corresponding verse not found in BORI CE

MN DUTT: 03-062-020

मेदोवसाहप्रवहां महाभयविवर्धिनीम्
रौद्ररूपां महाभीमां श्वापदैरभिनादिताम्

M. N. Dutt: It was dreadful and highly terrific, resounding with the yells of ferocious beasts. It was filled with sharpened weapons forming its crocodiles, and was frequented by cannibals.

Corresponding verse not found in BORI CE

MN DUTT: 03-062-021

तीक्ष्णशस्त्रमहाग्राहां क्रव्यादगणसेविताम्
मुक्ताहारोर्मिकलिलां चित्रालंकारबुबुदाम्

M. N. Dutt: Strings of pearls formed its ripples and diverse other ornaments the bubbles. The arrows were the eddies, the elephants were the crocodiles, and it was incapable of being got over.

BORI CE: 04-057-018

शरचापप्लवां घोरां मांसशोणितकर्दमाम्
महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम्
चकार महतीं पार्थो नदीमुत्तरशोणिताम्

MN DUTT: 03-062-022

शरसंघमहावर्ती नागनक्रां दुरत्ययाम्
महारथमहाद्वीपां शङ्खदुन्दुभिनिस्वनाम्
चकार च तदा पार्थो नदी दुस्तरशोणिताम्

M. N. Dutt: The mighty car-warriors were the islands and it was filled with the sound of bugles and conchs. Thus Partha made a river of blood which it was so hard to cross.

BORI CE: 04-057-019

आददानस्य हि शरान्संधाय च विमुञ्चतः
विकर्षतश्च गाण्डीवं न किंचिद्दृश्यतेऽन्तरम्

MN DUTT: 03-062-023

आददानस्य हि शरान् संधाय च विमुञ्चतः
विकर्षतश्च गाण्डीवं न कश्चिद् ददृशे जनः

M. N. Dutt: People could not make out when Partha took up arrows, when he drew the Gandiva bow and discharged them.

Home | About | Back to Book 04 Contents | ← Chapter 56 | Chapter 58 →