Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 056

BORI CE: 04-056-001

वैशंपायन उवाच
ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत्
एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः

MN DUTT: 03-061-001

वैशम्पायन उवाच ततो वैकर्तनं जित्वा पार्थो वैराटिमब्रवीत्
एतन्मां प्रापयानीकं यत्र तालो हिरण्मयः

M. N. Dutt: Vaishampayana said Thereupon having vanquished Vaikartanas son (Karna), Arjuna said to Virata's son (Uttara). "Take me to that army where is seen the emblem of golden palmyra.

BORI CE: 04-056-002

अत्र शांतनवो भीष्मो रथेऽस्माकं पितामहः
काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः
आदास्याम्यहमेतस्य धनुर्ज्यामपि चाहवे

MN DUTT: 03-061-002

अत्र शान्तनवो भीष्मो रथेऽस्माकं पितामहः
काङ्क्षमाणो मया युद्धं तिष्ठत्यमरदर्शनः

M. N. Dutt: There our grand-father, Bhishma the son of Shantanu looking like an immortal, wait on his car, desirous of an encounter with me.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-003

अथ सैन्यं महद् दृष्ट्वा रथनागहयाकुलम्
अब्रवीदुत्तरः पार्थमपविद्धः शरैर्भृशम्

M. N. Dutt: Then beholding the huge army consisting of cars, elephants and iorses, and being wounded greatly with arrows Uttara said to Partha.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-004

नाहं शक्ष्यामि वीरेह नियन्तुं ते हयोत्तमान्
विषीदन्ति मम प्राणा मनो विह्वलतीव मे

M. N. Dutt: "O hero, I am incapable of restraining here your excellent horses. My vital breaths are being exhausted and my mind is bewildered.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-005

अस्त्राणामिव दिव्यानां प्रभावः सम्प्रयुज्यताम्
त्वया च कुरुभिश्चैव द्रवन्तीव दिशो दश

M. N. Dutt: The ten quarters appear as if melting away on account of the effulgence of the celestials weapon used by you as well as by the Kurus.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-006

गन्धेन मूर्च्छितश्चाहं वसारुधिरमेदसाम्
द्वैधीभूतं मनो मेऽद्य तव चैव प्रपश्यतः

M. N. Dutt: I am beside myself with the smell of flesh, blood and fat. Beholding your feat, my mind has been divided in twain.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-007

अदृष्टपूर्वः शूराणां मया संख्ये समागमः
पदापातेन महता शङ्खानां निस्वनेन च

M. N. Dutt: I had never seen before in battle such an assemblage of heroes. By the great sound of the clashing of maces, the blare of conchs

Corresponding verse not found in BORI CE

MN DUTT: 03-061-008

सिंहनादैश्च शूराणां गजानां बृंहितैस्तथा
गाण्डीवशब्देन भृशमशनिप्रतिमेन च

M. N. Dutt: By the war-cries of the heroes, the roars of elephants, by the twang of the Gandiva resembling the sound of lightning.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-009

श्रुतिः स्मृतिश्च मे वीर प्रणष्टा मूढचेतसः
अलातचक्रप्रतिमं मण्डलं सततं त्वया
व्याक्षिप्यमाणं समरे गाण्डीवं च प्रकर्षता
दृष्टिः प्रचलिता वीर हृदयं दीर्यतीव मे

M. N. Dutt: I have been so stupified, O hero, that I have been deprived of the power hearing and recollecting. Beholding you making, a circle in battle while drawing your Gandiva bow my vision is growing dilated, O hero, and my heart is rending asunder.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-010

वपुश्चोग्रं तव रणे क्रुद्धस्येव पिनाकिनः
व्यायच्छतस्तव भुजं दृष्ट्वा भीमं भवत्यपि

M. N. Dutt: Beholding your dreadful figure in battle resembling that of the holder of Pinaka when worked up with anger and as well as the terrible arrows discharged by you, I am filled with fear.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-011

नाददानं न संधानं न मुञ्चन्तं शरोत्तमान्
त्वामहं सम्प्रपश्यामि पश्यन्नपि न चेतनः

M. N. Dutt: I am at a loss to find out when you take up your fine arrows, set them on your bowstring and shoot them. Deprived of my consciousness, I do not see you, although before my eyes.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-012

अवसीदन्ति मे प्राणा भूरियं चलतीव च
न च प्रतोदं रश्मींश्च संयन्तुं शक्तिरस्ति मे

M. N. Dutt: My vitality is sinking and the earth seems moving before me. I have no power to hold the reins of these horses.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-013

अर्जुन उवाच मा भैषीः स्तम्भयात्मानं त्वयापि नरपुङ्गवा अत्यद्भुतानि कर्माणि कृतानि रणमूर्धनि

M. N. Dutt: Arjuna said Do not fear; cheer yourself up. You too, O foremost of men, performed many wonderful deeds in the battle-field.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-014

राजपुत्रोऽसि भद्रं ते कुले मत्स्यस्य विश्रुते
जातस्त्वं शत्रुदमने नावसीदितुमर्हसि

M. N. Dutt: May you fare well. You are a prince born, in the well-known race of Matsya, for vanquishing your enemies. You should not therefore be dispirited.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-015

धृतिं कृत्वा सुविपुलां राजपुत्र रथे मम
युध्यमानस्य समरे हयान् संयच्छ शत्रुहन्

M. N. Dutt: Stationed on my car, call up your great energy, O prince. Restrain my horses in battle, O slayer of enemies.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-016

वैशम्पायन उवाच एवमुक्त्वा महाबाहुर्वैराटि नरसत्तमः
अर्जुनो रथिनां श्रेष्ठ उत्तरं वाक्यमब्रवीत्

M. N. Dutt: Vaishampayana said Having thus addressed the son of Virata, the foremost of men Arjuna the best of carwarriors again said to Uttara.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-017

सेनाग्रमाशु भीष्मस्य प्रापयस्वैतदेव माम्
आच्छेत्स्याम्यहमेतस्य धनुर्ध्यामपि चाहवे

M. N. Dutt: Take me again before Bhishma's army. I shall cut off his bowstring in battle.

BORI CE: 04-056-003

अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय
शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे

MN DUTT: 03-061-018

अस्यन्तं दिव्यमस्त्रं मां चित्रमद्य निशामय
शतह्रदामिवायान्तीं स्तनयित्नोरिवाम्बरे

M. N. Dutt: You will see today the divine weapons, aglow with beauty, shot by me, flashing like lightning in the midst of clouds in the sky.

BORI CE: 04-056-004

सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम
दक्षिणेनाथ वामेन कतरेण स्विदस्यति
इति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः

BORI CE: 04-056-005

शोणितोदां रथावर्तां नागनक्रां दुरत्ययाम्
नदीं प्रस्यन्दयिष्यामि परलोकप्रवाहिनीम्

BORI CE: 04-056-006

पाणिपादशिरःपृष्ठबाहुशाखानिरन्तरम्
वनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः

BORI CE: 04-056-007

जयतः कौरवीं सेनामेकस्य मम धन्विनः
शतं मार्गा भविष्यन्ति पावकस्येव कानने
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम्

MN DUTT: 03-061-019

सुवर्णपृष्ठं गाण्डीवं द्रक्ष्यन्ति कुरवो मम
दक्षिणेनाथ वामेन कतरेण स्विदस्यति
इति मां सङ्गताः सर्वे तर्कयिष्यन्ति शत्रवः
शोणितोदां रथावर्ती नागनक्रां दुरत्ययाम्
नदी प्रस्कन्दयिष्यामि परलोकप्रवाहिनीम्
पाणिपादशिरः पृष्ठबाहुशाखानिरन्तरम्
वनं कुरूणां छेत्स्यामि शरैः संनतपर्वभिः
जयतः कौरवीं सेनामेकस्य मम धन्विनः
शतं मार्गा भविष्यन्ति पावकस्येव कानने
मया चक्रमिवाविद्धं सैन्यं द्रक्ष्यसि केवलम्

M. N. Dutt: The Kurus shall see my Gandiva with back made of gold. The enemies assembled together shall discuss by saying "By which hand of his, right or left, does he discharge arrows." I shall make a terrible river to flow today towards the other world, with blood for its water, the cars for the eddies and the elephants for the sharks. I shall, with arrows of depressed knots, cut off the Kuru forest having hands feet, heads, backs and arms for the branches of the trees. And vanquishing alone the Kuru army with a bow in hand, there will be a hundred roads to me as to fire in the forest. Struck by me, you will see, the army whirling only like a wheel.

BORI CE: 04-056-008

असंभ्रान्तो रथे तिष्ठ समेषु विषमेषु च
दिवमावृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः

MN DUTT: 03-061-020

इष्वस्त्रे शिक्षितं चित्रमहं दर्शयितास्मि ते
असम्भ्रान्तो रथे तिष्ठ समेषु विषमेषु च
दिवमावृत्य तिष्ठन्तं गिरिं भिन्द्यां स्म पत्रिभिः

M. N. Dutt: I shall show you today my most accomplished training in archery and the use of weapons. Stand firmly on my car, whether the ground be even or uneven. I can pierce with my winged arrows even the Sumeru mountain that rises up to the sky.

BORI CE: 04-056-009

अहमिन्द्रस्य वचनात्संग्रामेऽभ्यहनं पुरा
पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च

BORI CE: 04-056-010

अहमिन्द्राद्दृढां मुष्टिं ब्रह्मणः कृतहस्तताम्
प्रगाढं तुमुलं चित्रमतिविद्धं प्रजापतेः

MN DUTT: 03-061-021

अहमिन्द्रस्य वचनात् संग्रामेऽभ्यहनं पुरा
पौलोमान् कालखढ्वांश्च सहस्राणि शतानि च
अहमिन्द्राद् दृढां मुष्टिं ब्रह्मणः कृतहस्तताम्
प्रगाढे तुमुलं चित्रमिति विद्धि प्रजापतेः

M. N. Dutt: Formerly at Indra's command I killed hundreds and thousands of Paulomas and Kalakhajs in battle. I have obtained the firmness of grasp from Indra and successful aim from Brahma.

BORI CE: 04-056-011

अहं पारे समुद्रस्य हिरण्यपुरमारुजम्
जित्वा षष्टिसहस्राणि रथिनामुग्रधन्विनाम्

BORI CE: 04-056-012

ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम्
वनमादीपयिष्यामि कुरूणामस्त्रतेजसा

MN DUTT: 03-061-022

अहं पारे समुद्रस्य हिरण्यपुरवासिनाम्
जित्वा षष्टिं सहस्राणि रथिनामुग्रधन्विनाम्
शीर्यमाणानि कूलानि प्रवृद्धेनेव वारिणा
मया कुरूणां वृन्दानि पात्यमानानि पश्य वै
ध्वजवृक्षं पत्तितृणं रथसिंहगणायुतम्
वनमादीपयिष्यामि कुरूणामस्वतेजसा
तानहं रथनीडेभ्यः शरैः संनतपर्वभिः
यत्तान् सर्वानतिबलान् योत्स्यमानानवस्थितान्
एकः संकालयिष्यामि वज्रपाणिरिवासुरान्

M. N. Dutt: I have learnt from Prajapati the diverse kinds of fierce warfare. On the other side of the ocean, I defeated sixty thousand car-warriors all dreadful archers living in Hiranyapura. Behold me, today striking down the vast number of Kurus like a high wind scattering a heap of cotton. By the power of my arrows I shall set fire to the Kuru forest having standards for the trees, the infantry for the shrubs and the car-warriors for the beasts of prey. Like the holder of thunder routing the demons alone shall I today with my straight arrows strike down from the nests of their cars the Kurus fighting to the best of their power in battle.

BORI CE: 04-056-013

तानहं रथनीडेभ्यः शरैः संनतपर्वभिः
एकः संकालयिष्यामि वज्रपाणिरिवासुरान्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-056-014

रौद्रं रुद्रादहं ह्यस्त्रं वारुणं वरुणादपि
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः
वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान्

MN DUTT: 03-061-023

रौद्र रुद्राद्रहं शस्त्रं वारुणं वरुणादपि
अस्त्रमाग्नेयमग्नेश्च वायव्यं मातरिश्वनः
वज्रादीनि तथास्त्राणि शक्रादहमवाप्तवान्

M. N. Dutt: I have obtained from Rudra, the Rudra, from Varuna the Varuna from Agni, the Agneya, from Vayu, the Vayavya, and from Indra the thunderbolt and other weapons.

BORI CE: 04-056-015

धार्तराष्ट्रवनं घोरं नरसिंहाभिरक्षितम्
अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम्

MN DUTT: 03-061-024

धार्तराष्ट्रवनं घोर नरसिंहाभिरक्षितम्
अहमुत्पाटयिष्यामि वैराटे व्येतु ते भयम्

M. N. Dutt: I shall forsooth eradicate the dreadful Dhritarashtra forest although protected by many powerful heroes. Therefore remove your fear, O son of Virata."

BORI CE: 04-056-016

एवमाश्वासितस्तेन वैराटिः सव्यसाचिना
व्यगाहत रथानीकं भीमं भीष्मस्य धीमतः

MN DUTT: 03-061-025

वैशम्पायन उवाच एवमाश्चासितस्तेन वैराटिः सव्यसाचिना
व्यवागाहद् स्थानीकं भीमं भीष्माभिरक्षितम्

M. N. Dutt: Thus consoled by Savyasachin the son of Virata entered into that dreadful array of cars protected by Bhishma.

BORI CE: 04-056-017

तमायान्तं महाबाहुं जिगीषन्तं रणे परान्
अभ्यवारयदव्यग्रः क्रूरकर्मा धनंजयम्

MN DUTT: 03-061-026

तमायान्तं महाबाहुं जिगीषन्तं रणे कुरून्
अभ्यवारयदव्यग्रः कूरकर्माऽऽपगासुतः

M. N. Dutt: The patient Bhishma (the son of river) withstood the mighty armed Arjuna advancing with a view to vanquish the Kurus in battle.

Corresponding verse not found in BORI CE

MN DUTT: 03-061-027

तस्य जिष्णुरुपावृत्य ध्वजं मूलादपातयत्
विकृष्य कलधौताप्रैः स विद्धः प्रापतद् भुवि

M. N. Dutt: Then approaching him and drawing out a sharp arrow, Vishnu cut off with it the root of his banner. Struck down it fell on the ground.

BORI CE: 04-056-018

तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः
आगच्छन्भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः

BORI CE: 04-056-019

दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः
आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन्

MN DUTT: 03-061-028

तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः
आगच्छन् भीमधन्वानं चत्वारच महाबलाः
दुःशासनो विकर्णश्च दुःसहोऽथ विविंशतिः
आगत्य भीमधन्वानं बीभत्सुं पर्यवारयन्

M. N. Dutt: At this the four powerful heroes Dushasana, Vikarana, Dussaha and Vivinshati, skilled in the use of weapons, gifted with great energy and adorned with beautiful garlands and ornaments, approaching, withstood that dreadful bowman Bibhatsu.

BORI CE: 04-056-020

दुःशासनस्तु भल्लेन विद्ध्वा वैराटिमुत्तरम्
द्वितीयेनार्जुनं वीरः प्रत्यविध्यत्स्तनान्तरे

MN DUTT: 03-061-029

दुःशासनस्तु भल्लेन विद्ध्वा वैराटमुत्तरम्
द्वितीयेनार्जुनं वीरः प्रत्यविध्यत् स्तनान्तरे

M. N. Dutt: Having pierced Virata's son Uttara with a dart, the heroic Dushasana struck Arjuna on the breast with a second one.

BORI CE: 04-056-021

तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम्
चकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम्

MN DUTT: 03-061-030

तस्य जिष्णुरुपावृत्य पृथुधारेण कार्मुकम्
चकर्त गापत्रेण जातरूपपरिष्कृतम्

M. N. Dutt: Confronting him, Vishnu with a greatly sharpened arrow with the wings of a vulture, cut off his bow made of burnished gold.

BORI CE: 04-056-022

अथैनं पञ्चभिः पश्चात्प्रत्यविध्यत्स्तनान्तरे
सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः

MN DUTT: 03-061-031

अथैनं पञ्चभिः पश्चात् प्रत्यविध्यत् स्तनान्तरे
सोऽपयातो रणं हित्वा पार्थबाणप्रपीडितः

M. N. Dutt: He then wounded him on his breast with five arrows. Assailed by the arrows of Partha, he left the battle-field.

BORI CE: 04-056-023

तं विकर्णः शरैस्तीक्ष्णैर्गार्ध्रपत्रैरजिह्मगैः
विव्याध परवीरघ्नमर्जुनं धृतराष्ट्रजः

MN DUTT: 03-061-032

तं विकर्णः शरैस्तीक्ष्णैर्गध्रपत्रैरजिह्मगैः
विव्याध परवीरनमर्जुनं धृतराष्ट्रजः

M. N. Dutt: Then with sharp and straight arrows having the wings of vultures, Dhritarashtra's son Vikarana sounded Arjuna, the slayer of hostile heroes.

BORI CE: 04-056-024

ततस्तमपि कौन्तेयः शरेणानतपर्वणा
ललाटेऽभ्यहनत्तूर्णं स विद्धः प्रापतद्रथात्

MN DUTT: 03-061-033

ततस्तमपि कौन्तेयः शरेणानतपर्वणा
ललाटेऽभ्यहनत् तूर्णं स विद्धः प्रापतद् रथात्

M. N. Dutt: Immediately also the son of Kunti wounded him on his forehead with straight arrows. Thus wounded, he fell down from his chariot.

BORI CE: 04-056-025

ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः
अवाकिरच्छरैस्तीक्ष्णैः परीप्सन्भ्रातरं रणे

MN DUTT: 03-061-034

ततः पार्थमभिद्रुत्य दुःसहः सविविंशतिः
अवाकिरच्छरैस्तीक्ष्णैः परीप्सुर्धातरं रणे

M. N. Dutt: With a view to rescue his brother in battle, Dussaha, accompanied by Vivinshati, approached Partha and covered him with sharp arrows.

BORI CE: 04-056-026

तावुभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनंजयः
विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत्

MN DUTT: 03-061-035

तावुभौ गार्धपत्राभ्यां निशिताभ्यां धनंजयः
विद्ध्वा युगपदव्यग्रस्तयोर्वाहानसूदयत्

M. N. Dutt: Not the least excited Dhananjaya simultaneously struck both of them with a pair of sharp arrows and destroyed the horses of the both.

BORI CE: 04-056-027

तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्मजावुभौ
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः

MN DUTT: 03-061-036

तौ हताश्वौ विभिनाङ्गौ धृतराष्ट्रात्मजावुभौ
अभिपत्य रथैरन्यैरपनीतौ पदानुगैः

M. N. Dutt: Having their horses slain and persons wounded, both the sons of Dhritarashtra were taken away by their followers who came there with other chariots.

BORI CE: 04-056-028

सर्वा दिशश्चाभ्यपतद्बीभत्सुरपराजितः
किरीटमाली कौन्तेयो लब्धलक्षो महाबलः

MN DUTT: 03-061-037

सर्वा दिशश्चान्यपतद् बीभत्सुरपराजितः
किरीटमाली कौन्तेयो लब्धलक्षो महाबलः

M. N. Dutt: Bibhatsu, never defeated in battle-the highly powerful son of Kunti, adorned with a diadem and having sure aim, covered all the quarters with his arrows.

Home | About | Back to Book 04 Contents | ← Chapter 55 | Chapter 57 →