Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 055

BORI CE: 04-055-001

अर्जुन उवाच
कर्ण यत्ते सभामध्ये बहु वाचा विकत्थितम्
न मे युधि समोऽस्तीति तदिदं प्रत्युपस्थितम्

MN DUTT: 03-060-001

यत् ते सभामध्ये अर्जुन उवाच कर्ण बहु वाचा विकत्थितम्
न मे युधि समोऽस्तीति तदिदं समुपस्थितम्

M. N. Dutt: Arjuna said O Karna, this is the time for you to make good the boastful words you gave vent to in the midst of assembly, 'there is none equal to me in fight.'

Corresponding verse not found in BORI CE

MN DUTT: 03-060-002

सोऽद्य कर्ण मया साधु व्यवहृत्य महामृधे
ज्ञास्यस्यबलमात्मानं न चान्यानवमंस्यसे

M. N. Dutt: Fighting with me today in the encounter, O Karna, you will know your strength and will never disregard others.

BORI CE: 04-055-002

अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम्
इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम्

MN DUTT: 03-060-003

अवोचः परुषा वाचो धर्ममुत्सृज्य केवलम्
इदं तु दुष्करं मन्ये यदिदं ते चिकीर्षितम्

M. N. Dutt: Disregarding piety, you had given vent to many harsh words. But I consider what you wish to do today as difficult.

BORI CE: 04-055-003

यत्त्वया कथितं पूर्वं मामनासाद्य किंचन
तदद्य कुरु राधेय कुरुमध्ये मया सह

MN DUTT: 03-060-004

यत् त्वया कथितं पूर्व मामनासाद्य किंचना तदद्य कुरु राधेय कुरुमध्ये मया सह

M. N. Dutt: Fighting with me today in the midst of the Kurus, do you make good the insulting words that you used towards me before.

BORI CE: 04-055-004

यत्सभायां स्म पाञ्चालीं क्लिश्यमानां दुरात्मभिः
दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम्

MN DUTT: 03-060-005

यत् सभायां स पाञ्चालीं क्लिश्यमानां दुरात्मभिः
दृष्टवानसि तस्याद्य फलमाप्नुहि केवलम्

M. N. Dutt: Do you reap now the fruit of your suffering the Panchala princess to-be distressed by the wicked-souled one in the court.

BORI CE: 04-055-005

धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा
तस्य राधेय कोपस्य विजयं पश्य मे मृधे

MN DUTT: 03-060-006

धर्मपाशनिबद्धेन यन्मया मर्षितं पुरा
तस्य राधेय कोपस्यं विजयं पश्य मे मृधे

M. N. Dutt: Being bound by the noose of piety, I desisted, before, from taking revenge. Do you now see the result of my restrained anger in battle.

Corresponding verse not found in BORI CE

MN DUTT: 03-060-007

वने द्वादश वर्षाणि यानि सोढानि दुर्मते
तस्याद्य प्रतिकोपस्य फलं प्राप्नुहि सम्प्रति

M. N. Dutt: O wicked one, we have undergone many miseries in the forest for twelve years. Do you now reap the fruit of our vengeance today

BORI CE: 04-055-006

एहि कर्ण मया सार्धं प्रतिपद्यस्व संगरम्
प्रेक्षकाः कुरवः सर्वे भवन्तु सहसैनिकाः

MN DUTT: 03-060-008

एहि कर्ण मया साधू प्रतियुध्यस्व सङ्गरे
प्रेक्षकाः कुरवः सर्वे भवन्तु तव सैनिकाः

M. N. Dutt: Do you fight with me, O Karna, in the battle. Let the Kurus and your soldiers witness it.

BORI CE: 04-055-007

कर्ण उवाच
ब्रवीषि वाचा यत्पार्थ कर्मणा तत्समाचर
अतिशेते हि वै वाचं कर्मेति प्रथितं भुवि

MN DUTT: 03-060-009

कर्ण उवाच ब्रवीषि वाचा यत् पार्थ कर्मणा तत् समाचर
अतिशेते हि ते वाक्यं कर्मैतत् प्रथितं भुवि

M. N. Dutt: Karna said Do you carry out your words into action, O Partha. That your words exceed your deeds is known in the world.

BORI CE: 04-055-008

यत्त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम्
इति गृह्णामि तत्पार्थ तव दृष्ट्वापराक्रमम्

MN DUTT: 03-060-010

यत् त्वया मर्षितं पूर्वं तदशक्तेन मर्षितम्
इतो गृह्णीमहे पार्थ तव दृष्ट्वा पराक्रमम्

M. N. Dutt: What you deed suffer formerly was in consequence of your inability. We can admit today by seeing your prowess, O Partha.

BORI CE: 04-055-009

धर्मपाशनिबद्धेन यदि ते मर्षितं पुरा
तथैव बद्धमात्मानमबद्धमिव मन्यसे

MN DUTT: 03-060-011

धर्मपाशनिबद्धेन यत् त्वया मर्षितं पुरा
तथैव बद्धमात्मानमबद्धमिव मन्यसे

M. N. Dutt: If you had suffered the miseries by having been bound by the noose or morality, you are equally bound so even now though you consider yourself free.

BORI CE: 04-055-010

यदि तावद्वने वासो यथोक्तश्चरितस्त्वया
तत्त्वं धर्मार्थवित्क्लिष्टः समयं भेत्तुमिच्छसि

MN DUTT: 03-060-012

यदि तावद् वने वासो यथोक्तश्चरितस्त्वया
तत् त्वं धर्मार्थवित् क्लिष्टः स मया योद्भुमिच्छसि

M. N. Dutt: If you had passed your exile in the same way as you said, and being distressed (for practising austerities) why do you conversant with Dharma and Artha as you are, wish to fight with me?

BORI CE: 04-055-011

यदि शक्रः स्वयं पार्थ युध्यते तव कारणात्
तथापि न व्यथा काचिन्मम स्याद्विक्रमिष्यतः

MN DUTT: 03-060-013

यदि शक्रः स्वयं पार्थ युध्यते तव कारणात्
तथापि न व्यथा काचिन्मम स्याद् विक्रमिष्यतः
१३

M. N. Dutt: If Shakra himself, O Partha, fight on your behalf, still, there will be no obstruction to my displaying my prowess.

BORI CE: 04-055-012

अयं कौन्तेय कामस्ते नचिरात्समुपस्थितः
योत्स्यसे त्वं मया सार्धमद्य द्रक्ष्यसि मे बलम्

MN DUTT: 03-060-014

अयं कौन्तेय कामस्ते नचिरात् समुपस्थितः
योत्स्यसे हि मया सार्धमद्य द्रक्ष्यसि मे बलम्

M. N. Dutt: Your wish O son of Kunti, is about to be fulfilled. You will fight with me today and see my prowess.

BORI CE: 04-055-013

अर्जुन उवाच
इदानीमेव तावत्त्वमपयातो रणान्मम
तेन जीवसि राधेय निहतस्त्वनुजस्तव

MN DUTT: 03-060-015

अर्जुन उवाच इदानीमेव तावत् त्वमपयातो रणान्मम
तेन जीवसि राधेय निहतस्त्वनुजस्तव

M. N. Dutt: Arjuna said Up to now you had always fled from the battle while fighting with me. For this, you are still alive; but your younger brother has been slain, O son of Radha.

BORI CE: 04-055-014

भ्रातरं घातयित्वा च त्यक्त्वा रणशिरश्च कः
त्वदन्यः पुरुषः सत्सु ब्रूयादेवं व्यवस्थितः

MN DUTT: 03-060-016

भ्रातरं घातयित्वा कस्त्यक्त्वा रणशिरच कः
त्वदन्यः कः पुमान् सत्सु ब्रूयादेवं व्यवस्थितः

M. N. Dutt: Having seen his younger brother slain, what other man except you, would retreat from the battle-field, and then boast as you do in the midst of good men?

BORI CE: 04-055-015

वैशंपायन उवाच
इति कर्णं ब्रुवन्नेव बीभत्सुरपराजितः
अभ्ययाद्विसृजन्बाणान्कायावरणभेदिनः

MN DUTT: 03-060-017

वैशम्पायन उवाच इति कर्ण ब्रुवन्नेव बीभत्सुरपराजितः
अभ्ययाद् विसृजन् बाणान् कायावरणभेदिनः

M. N. Dutt: Vaishampayana said Having thus spoken to Karna, unconquerable Bibhatsu, encountered him, discharging arrows capable of piercing the coats of mail.

BORI CE: 04-055-016

प्रतिजग्राह तान्कर्णः शरानग्निशिखोपमान्
शरवर्षेण महता वर्षमाण इवाम्बुदः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-060-018

प्रतिजग्राह तं कर्णः प्रीयमाणो महारथः
महता शरवर्षेण वर्षमाणमिवाम्बुदम्

M. N. Dutt: The mighty car-warrior Karna delightedly received it with a heavy downpour of arrows like a shower of clouds.

BORI CE: 04-055-017

उत्पेतुः शरजालानि घोररूपाणि सर्वशः
अविध्यदश्वान्बाह्वोश्च हस्तावापं पृथक्पृथक्

MN DUTT: 03-060-019

उत्पेतुः शरजालानि घोररूपाणि सर्वशः
अविध्यदश्वान बाह्वोच हस्तावापं पृथक् पृथक्

M. N. Dutt: That dreadful network of arrows covered, on all sides, piercing severally, the horses, arms and gloves (of the hero).

BORI CE: 04-055-018

सोऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम्
चिच्छेद निशिताग्रेण शरेण नतपर्वणा

MN DUTT: 03-060-020

सोऽमृष्यमाण: कर्णस्य निषङ्गस्यावलम्बनम्
चिच्छेद निशिताग्रेण शरेण नतपर्वणा

M. N. Dutt: Unable to bear the attack of Karna, Arjuna cut off the string of his quiver with a keenedged and straight arrow.

BORI CE: 04-055-019

उपासङ्गादुपादाय कर्णो बाणानथापरान्
विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत

MN DUTT: 03-060-021

उपासनादुपादाय कर्णो बाणानथापरान्
विव्याध पाण्डवं हस्ते तस्य मुष्टिरशीर्यत

M. N. Dutt: Then taking out other arrows from his quiver, Karna struck Arjuna with them on his hand, and the latter lost hold of his bow.

BORI CE: 04-055-020

ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत्
स शक्तिं प्राहिणोत्तस्मै तां पार्थो व्यधमच्छरैः

MN DUTT: 03-060-022

ततः पार्थो महाबाहुः कर्णस्य धनुरच्छिनत्
स शक्तिं प्राहिणोत् तस्मै तां पार्थो व्यधमच्छरैः

M. N. Dutt: Then the large-armed Arjuna cut off Karnas bow into pieces. He then struck (Arjuna) with a Shakti, but Partha cut it off with his arrows.

BORI CE: 04-055-021

ततोऽभिपेतुर्बहवो राधेयस्य पदानुगाः
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद्यमसादनम्

MN DUTT: 03-060-023

ततोऽनुपेतुर्बहवो राधेयस्य पदानुगाः
तांश्च गाण्डीवनिर्मुक्तैः प्राहिणोद् यमसादनम्

M. N. Dutt: Then the heroes who followed Karna all attacked Arjunat who killed them with arrows shot from his Gandiva bow.

BORI CE: 04-055-022

ततोऽस्याश्वाञ्शरैस्तीक्ष्णैर्बीभत्सुर्भारसाधनैः
आकर्णमुक्तैरभ्यघ्नंस्ते हताः प्रापतन्भुवि

MN DUTT: 03-060-024

ततोऽस्याश्वाञ्छरैस्तीक्ष्णैर्बीभत्सु रसाधनैः
आकर्णमुक्तैरवधीत् ते हताः प्रापतन् भुवि

M. N. Dutt: Then Bibhatsu killed his horses with sharpened arrows shot from his bow drawn to the ears, and they all fell down slain on earth.

BORI CE: 04-055-023

अथापरेण बाणेन ज्वलितेन महाभुजः
विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान्

MN DUTT: 03-060-025

अथापरेण बाणेन ज्वलितेन महौजसा
विव्याध कर्णं कौन्तेयस्तीक्ष्णेनोरसि वीर्यवान्

M. N. Dutt: Then taking up another strong, sharp, and powerful arrow, the powerful son of Kunti struck Karna with it on his breast.

BORI CE: 04-055-024

तस्य भित्त्वा तनुत्राणं कायमभ्यपतच्छरः
ततः स तमसाविष्टो न स्म किंचित्प्रजज्ञिवान्

MN DUTT: 03-060-026

तस्य भित्त्वा तनुत्राणं कायमभ्यगमच्छरः
ततः स तमसाऽऽविष्टो न स्म किंचित् प्रजज्ञिवान्

M. N. Dutt: Boring through his coat of mail, that arrow penetrated into his body and he was deprived of the power of perception and consciousness.

BORI CE: 04-055-025

स गाढवेदनो हित्वा रणं प्रायादुदङ्मुखः
ततोऽर्जुन उपाक्रोशदुत्तरश्च महारथः

MN DUTT: 03-060-027

स गाढवेदनो हित्वा रणं प्रायादुदङ्मखः
ततोऽर्जुन उदक्रोशदुत्तरश्च महारथः

M. N. Dutt: Experiencing a great pain and leaving the battle-field, he fled towards the north. Then Arjuna and the mighty car-warrior Uttara began to scoff him.

Home | About | Back to Book 04 Contents | ← Chapter 54 | Chapter 56 →