Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 054

BORI CE: 04-054-001

वैशंपायन उवाच
तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम्
शरजालेन महता वर्षमाणमिवाम्बुदम्

BORI CE: 04-054-002

तयोर्देवासुरसमः संनिपातो महानभूत्
किरतोः शरजालानि वृत्रवासवयोरिव

BORI CE: 04-054-003

न स्म सूर्यस्तदा भाति न च वाति समीरणः
शरगाढे कृते व्योम्नि छायाभूते समन्ततः

BORI CE: 04-054-004

महांश्चटचटाशब्दो योधयोर्हन्यमानयोः
दह्यतामिव वेणूनामासीत्परपुरंजय

MN DUTT: 03-059-001

वैशम्पायन उवाच ततो द्रौणिर्महाराज प्रययावर्जुनं रणे
तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम्

MN DUTT: 03-059-002

शरजालेन महता वर्षमाणमिवाम्बुदम्
तयोर्देवासुरसमः संनिपातो महानभूत्

MN DUTT: 03-059-003

किरतोः शरजालानि वृत्रवासवयोरिव
न स्म सूर्यस्तदा भाति न च वाति समीरणः

MN DUTT: 03-059-004

शरजालावृते व्योम्निच्छायाभूते समन्ततः
महांश्चटचटाशब्दो योधयोर्हन्यमानयोः

MN DUTT: 03-059-005

दह्यतामिव वेणूनामासीत् परपुरंजय
हयानस्यार्जुनः सर्वान् कृतवानल्पजीवितान्

M. N. Dutt: Vaishampayana said Then, Drona's son, O king, encountered Arjuna in battle. Partha then faced him, moving like the wind. With a downpour of shafts like the raincharged clouds. There ensued a mighty encounter like that between the gods and demons. The sun then did not pour its rays and the wind did not blow. And they covered each other with a net-work of arrows, like Vritra and Vasava. The sky was enveloped with shafts and there was a shade all around. When the two combatants fought with each other, there was a mighty cracking sound. Like that of bamboo's when on fire. O conqueror of enemies' cities, greatly assailed by Arjuna, his horses.

BORI CE: 04-054-005

हयानस्यार्जुनः सर्वान्कृतवानल्पजीवितान्
स राजन्न प्रजानाति दिशं कांचन मोहितः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-054-006

ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः
विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह
तदस्यापूजयन्देवाः कर्म दृष्ट्वातिमानुषम्

MN DUTT: 03-059-006

राजन् न प्रजानन्त दिशं काञ्चन मोहिताः
ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः
विवरं सूक्ष्ममालोक्य ज्यां चिच्छेद क्षुरेण ह
तदस्यापूजयन् देवाः कर्म दृष्ट्वातिमानुषम्

M. N. Dutt: Were so bewildered, that they could not make out which way to go. Then finding out the weak point of Partha, who was roving about, the highly powerful son of Drona cut off his bow-string with a sharp arrow. Beholding his superhuman deed, the deities spoke highly of him.

Corresponding verse not found in BORI CE

MN DUTT: 03-059-007

द्रोणो भीष्मश्च कर्णश्च कृपश्चैव महारथाः
साधु साध्विति भाषन्तोऽपूजयन् कर्म तस्य तत्

M. N. Dutt: Exclaiming "Well-done Well-done" Drona, Bhishma, Karna, and the mighty carwarrior Kripa too, applauded his deed.

BORI CE: 04-054-007

ततो द्रौणिर्धनूंष्यष्टौ व्यपक्रम्य नरर्षभम्
पुनरभ्याहनत्पार्थं हृदये कङ्कपत्रिभिः

MN DUTT: 03-059-008

ततो द्रौणिर्धनुः श्रेष्ठमपकृष्य स्थर्षभम्
पुनरेवाहनत् पार्थं हृदये कङ्कपत्रिभिः

M. N. Dutt: Then drawing his that best of bows, the son of Drona again wounded Partha, the foremost of car-warriors, on the breast with Kanka-feathered shafts.

BORI CE: 04-054-008

ततः पार्थो महाबाहुः प्रहस्य स्वनवत्तदा
योजयामास नवया मौर्व्या गाण्डीवमोजसा

MN DUTT: 03-059-009

ततः पार्थो महाबाहुः प्रहस्य स्वनवत् तदा
योजयामास नवया मौळ गाण्डीवमोजसा

M. N. Dutt: Then, laughing, the mighty-armed Partha set a strong and fresh string to his Gandiva.

BORI CE: 04-054-009

ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत्
वारणेनेव मत्तेन मत्तो वारणयूथपः

MN DUTT: 03-059-010

ततोऽर्धचन्द्रमावृत्य तेन पार्थः समागमत्
वारणेनेव मत्तेन मत्तो वारणयूथपः

M. N. Dutt: Then drawing his bow to the shape of a crescent, Partha proceeded as an infuriated leader of an elephant herd when met by another.

BORI CE: 04-054-010

ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः
रणमध्ये द्वयोरेव सुमहल्लोमहर्षणम्

MN DUTT: 03-059-011

ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः
रणमध्ये द्वयोरेवं सुमहल्लोमहर्षणम्

M. N. Dutt: Then there took place a great hair-stirring encounter between those two heroes peerless on earth.

BORI CE: 04-054-011

तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः
युध्यमानौ महात्मानौ यूथपाविव संगतौ

MN DUTT: 03-059-012

तौ वीरौ ददृशुः सर्वे कुरवो विस्मयान्विताः
युध्यमानौ महावीर्यो यूथपाविव संगतौ

M. N. Dutt: The Kurus, all filled with wonder, saw those two highly powerful heroes like two elephant chiefs.

BORI CE: 04-054-012

तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ
शरैराशीविषाकारैर्ज्वलद्भिरिव पन्नगैः

MN DUTT: 03-059-013

तौ समाजघ्नतुर्वीरावन्योन्यं पुरुषर्षभौ
शरैराशीविषाकारैर्बलद्धिरिव पन्नगैः

M. N. Dutt: With burning arrows of the shape of serpents, those two foremost of men struck each other.

BORI CE: 04-054-013

अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः

MN DUTT: 03-059-014

अक्षय्याविषुधी दिव्यौ पाण्डवस्य महात्मनः
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः

M. N. Dutt: And because the high-souled son of Pandu, Partha, has a pair of inexhaustible celestials quivers, he remained in battle unmoved like a mountain.

BORI CE: 04-054-014

अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे
जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः

MN DUTT: 03-059-015

अश्वत्थाम्नः पुनर्बाणा: क्षिप्रमभ्यस्यतो रणे
जग्मुः परिक्षयं तूर्ममभूत् तेनाधिकोऽर्जुनः

M. N. Dutt: Ashvathama's arrows however, being speedily discharged, were all exhausted and for this Arjuna beat him down.

BORI CE: 04-054-015

ततः कर्णो महच्चापं विकृष्याभ्यधिकं रुषा
अवाक्षिपत्ततः शब्दो हाहाकारो महानभूत्

MN DUTT: 03-059-016

ततः कर्णो महाचापं विकृष्याभ्यधिकं तदा
अवाक्षिपत् ततः शब्दो हाहाकारो महानभूत्

M. N. Dutt: Then drawing to its full his huge bow, Karna twanged it, and thee arose exclamations of Alas!"

BORI CE: 04-054-016

तत्र चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः
ददर्श तत्र राधेयं तस्य कोपोऽत्यवीवृधत्

MN DUTT: 03-059-017

ततश्चक्षुर्दधे पार्थो यत्र विस्फार्यते धनुः
ददर्श तत्र राधेयं तस्य कोपो व्यवर्धत

M. N. Dutt: Then Partha looked forward to where from came the twang of the bow and saw the son of Radha, at which his anger was excited.

BORI CE: 04-054-017

स रोषवशमापन्नः कर्णमेव जिघांसया
अवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुंगवः

MN DUTT: 03-059-018

स रोषवशमापन्नः कर्णमेव जिघांसया
तमैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुङ्गवः

M. N. Dutt: Desirous of slaying Karna and possessed by anger, that foremost of Kurus looked towards him with expanded eyes.

BORI CE: 04-054-018

तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान्
त्वरिताः पुरुषा राजन्नुपाजह्रुः सहस्रशः

MN DUTT: 03-059-019

तथा तु विमुखे पार्थे द्रोणपुत्रस्य सायकान्
त्वरिताः पुरुषा राजन्नुपाजह्वः सहस्रशः

M. N. Dutt: Then Partha going away from the son of Drona, his men, o king, shot thousands of arrows at him (Partha).

BORI CE: 04-054-019

उत्सृज्य च महाबाहुर्द्रोणपुत्रं धनंजयः
अभिदुद्राव सहसा कर्णमेव सपत्नजित्

MN DUTT: 03-059-020

उत्सृज्य च महाबाहुद्रौणपुत्रं धनंजयः
अभिदुद्राव सहसा कर्णमेव सपत्नजित्

M. N. Dutt: Leaving behind the son of Drona, the mighty-armed Dhananjaya, the conqueror of enemies, rushed towards Karna.

BORI CE: 04-054-020

तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः
कामयन्द्वैरथे युद्धमिदं वचनमब्रवीत्

MN DUTT: 03-059-021

तमभिद्रुत्य कौन्तेयः क्रोधसंरक्तलोचनः
कामयन् द्वैरथं तेन युद्धं वचनमब्रवीत्

M. N. Dutt: Approaching him and desiring a duel, the son of Kunti, having his eyes reddened with anger, said.

Home | About | Back to Book 04 Contents | ← Chapter 53 | Chapter 55 →