Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 053

BORI CE: 04-053-001

अर्जुन उवाच
यत्रैषा काञ्चनी वेदी प्रदीप्ताग्निशिखोपमा
उच्छ्रिता काञ्चने दण्डे पताकाभिरलंकृता
तत्र मां वह भद्रं ते द्रोणानीकाय मारिष

BORI CE: 04-053-002

अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः
स्निग्धविद्रुमसंकाशास्ताम्रास्याः प्रियदर्शनाः
युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः

MN DUTT: 03-058-003

अर्जुन उवाच यत्रैषा काञ्चनी वेदी ध्वजे यस्य प्रकाशते
उच्छ्रिता प्रवरे दण्डे पताकाभिलरकृता
अत्र मां वह भद्रं ते द्रोणानीकाय सारथे
अश्वाः शोणाः प्रकाशन्ते बृहन्तश्चारुवाहिनः
स्निग्धविदुमसंकाशास्ताम्रास्याः प्रियदर्शनाः
युक्ता रथवरे यस्य सर्वशिक्षाविशारदाः

M. N. Dutt: May you fare well, O charioteer; take m before Drona's army, on whose high standard appears the emblem of a golden altar and around which flags are streaming, whose car is drawn by red, big, highly beautiful, trained, pleasant-looking and quiet horses of the colour of coral and having copper-coloured faces.

BORI CE: 04-053-003

दीर्घबाहुर्महातेजा बलरूपसमन्वितः
सर्वलोकेषु विख्यातो भारद्वाजः प्रतापवान्

MN DUTT: 03-058-004

दीर्घबाहुर्महातेजा बलरूपसमन्वितः
सर्वलोकेषु विक्रान्तो भारद्वाजः प्रतापवान्

M. N. Dutt: Of large arms, great energy, endued with beauty and strength, the powerful son of Bharadvaja is known in all the worlds for his prowess.

BORI CE: 04-053-004

बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये
वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च

MN DUTT: 03-058-005

बुद्ध्या तुल्यो ह्युशनसा बृहस्पतिसमो नये
वेदास्तथैव चत्वारो ब्रह्मचर्यं तथैव च

M. N. Dutt: In intelligence he is like Shukra, and in the knowledge of moral laws like Brihaspati. He is equally well-read in the four Vedas, and follows the Brahmacharya mode of life.

BORI CE: 04-053-005

ससंहाराणि दिव्यानि सर्वाण्यस्त्राणि मारिष
धनुर्वेदश्च कार्त्स्न्येन यस्मिन्नित्यं प्रतिष्ठितः

MN DUTT: 03-058-006

ससंहाराणि सर्वाणि दिव्यान्यस्त्राणि मारिष
धनुर्वेदश्च कात्र्येन यस्मिन् नित्यं प्रतिष्ठितः

M. N. Dutt: All the celestials weapons with the means of their withdrawal, and the entire science of archery always reside in him.

BORI CE: 04-053-006

क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम्
एते चान्ये च बहवो गुणा यस्मिन्द्विजोत्तमे

MN DUTT: 03-058-007

क्षमा दमश्च सत्यं च आनृशंस्यमथार्जवम्
एते चान्ये च बहवो यस्मिन् नित्यं द्विजे गुणाः

M. N. Dutt: Forgiveness, self-control, truthfulness, disinclination to injury and straight forwardness these and various other accomplishments always live in that twice-born one.

BORI CE: 04-053-007

तेनाहं योद्धुमिच्छामि महाभागेन संयुगे
तस्मात्त्वं प्रापयाचार्यं क्षिप्रमुत्तर वाहय

MN DUTT: 03-058-008

तेनाहं योद्धमिच्छामि महाभागेन संयुगे
तस्मात् तं प्रापयाचार्यं क्षिप्रमुत्तर वाहय

M. N. Dutt: I wish to fight with that great one in battle. Therefore, O Uttara, take me soon to the preceptor.

BORI CE: 04-053-008

वैशंपायन उवाच
अर्जुनेनैवमुक्तस्तु वैराटिर्हेमभूषितान्
चोदयामास तानश्वान्भारद्वाजरथं प्रति

MN DUTT: 03-058-009

वैशम्पायन उवाच अर्जुननैवमुक्तस्तु वैराटिहेमभूषणान्
चोदयामास तानश्वान् भारद्वाजथं प्रति

M. N. Dutt: Thus accosted by Arjuna, Virata's son urged the horses adorned with gold towards the car of Bharadvaja's son.

BORI CE: 04-053-009

तमापतन्तं वेगेन पाण्डवं रथिनां वरम्
द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम्

MN DUTT: 03-058-010

तमापतन्तं वेगेन पाण्डवं रथिनां वरम्
द्रोणः प्रत्युद्ययौ पार्थं मत्तो मत्तमिव द्विपम्

M. N. Dutt: Drona rushed with great force towards Partha, the son of Pandu, the foremost of carwarriors, who was advancing like a mad elephant rushing at another such.

BORI CE: 04-053-010

ततः प्राध्मापयच्छङ्खं भेरीशतनिनादितम्
प्रचुक्षुभे बलं सर्वमुद्धूत इव सागरः

MN DUTT: 03-058-011

ततः प्राध्मापयच्छङ्ख भेरीशतनिनादिनम्
प्रचुक्षुभे बलं सर्वमुद्भूत इव सागरः

M. N. Dutt: Drona then blew his conch, the sound of which resembled that of a hundred trumpets. And the whole army was agitated thereat like the ocean.

BORI CE: 04-053-011

अथ शोणान्सदश्वांस्तान्हंसवर्णैर्मनोजवैः
मिश्रितान्समरे दृष्ट्वा व्यस्मयन्त रणे जनाः

MN DUTT: 03-058-012

अथ शोणान् सदश्वांस्तान् हंसवर्णैमनोजवैः
मिश्रितान् समरे दृष्ट्वा व्यस्मयन्त रणे नराः

M. N. Dutt: Beholding his excellent red horses mixing with those (of Arjuna) white as swans and fleet as the mind in the encounter, all people were filled with surprise.

BORI CE: 04-053-012

तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि
आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ

BORI CE: 04-053-013

समाश्लिष्टौ तदान्योन्यं द्रोणपार्थौ महाबलौ
दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद्बलम्

MN DUTT: 03-058-013

तौ स्थौ वीर्यसम्पन्नौ दृष्ट्वा संग्राममूर्धनि
आचार्यशिष्यावजितौ कृतविद्यौ मनस्विनौ
समाश्लिष्टौ तदान्योन्यं द्रोणपार्थो महाबलौ
दृष्ट्वा प्राकम्पत मुहुर्भरतानां महद् बलम्

M. N. Dutt: Beholding those car-warriors, in the field of battle, the preceptor and disciple, Drona and Partha, both endued with prowess, irrepressible, learned, high-minded and greatly powerful, engaged with each other, the huge army of the Bharatas continually trembled (in fear).

BORI CE: 04-053-014

हर्षयुक्तस्तथा पार्थः प्रहसन्निव वीर्यवान्
रथं रथेन द्रोणस्य समासाद्य महारथः

MN DUTT: 03-058-014

हर्षयुक्तस्ततः पार्थः प्रहसन्निव वीर्यवान्
रथं रथेन द्रोणस्य समासाद्य महारथः

M. N. Dutt: Reaching Drona's car by his own, the mighty car-warrior and highly energetic Partha was filled with joy, and smiled.

BORI CE: 04-053-015

अभिवाद्य महाबाहुः सान्त्वपूर्वमिदं वचः
उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा

MN DUTT: 03-058-015

अभिवाद्य महाबाहुः सामपूर्वमिदं वचः
उवाच श्लक्ष्णया वाचा कौन्तेयः परवीरहा

M. N. Dutt: Saluting him, the mighty-armed son of Kunti, the slayer of hostile heroes, said in sweet and becoming words.

BORI CE: 04-053-016

उषिताः स्म वने वासं प्रतिकर्म चिकीर्षवः
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय

MN DUTT: 03-058-016

उषिताः स्मो वने वासं प्रतिकर्म चिकीर्षवः
कोपं नार्हसि नः कर्तुं सदा समरदुर्जय

M. N. Dutt: Having spent out the term of our exile in the woods, we wish to take revenge. O you irrepressible in battle, it does not behove you to be always angry.

BORI CE: 04-053-017

अहं तु प्रहृते पूर्वं प्रहरिष्यामि तेऽनघ
इति मे वर्तते बुद्धिस्तद्भवान्कर्तुमर्हति

MN DUTT: 03-058-017

अहं तु प्रहते पूर्वं प्रहरिष्यामि तेऽनघ
इति मे वर्तते बुद्धिस्तद् भवान् कर्तुमर्हति

M. N. Dutt: O gentle one, I will not strike you unless you strike me first. This is my determination. Do what you like.

BORI CE: 04-053-018

ततोऽस्मै प्राहिणोद्द्रोणः शरानधिकविंशतिम्
अप्राप्तांश्चैव तान्पार्थश्चिच्छेद कृतहस्तवत्

MN DUTT: 03-058-018

ततोऽस्मै प्राहिणोद् द्रोणः शरानधिकविंशतिम्
अप्राप्तांश्चैव तान् पार्थश्चिच्छेद कृतहस्तवत्

M. N. Dutt: Thus addressed, Drona discharged at him more than twenty shafts. But the light-handed Partha severed them all before they could fall down on him.

BORI CE: 04-053-019

ततः शरसहस्रेण रथं पार्थस्य वीर्यवान्
अवाकिरत्ततो द्रोणः शीघ्रमस्त्रं विदर्शयन्

MN DUTT: 03-058-019

ततः शरसहस्रेण रथं पार्थस्य वीर्यवान्
अवाकिरत् ततो द्रोणः शीघ्रमस्त्रं विदर्शयन्

M. N. Dutt: Displaying his weapons the energetic Drona soon covered Partha's chariot on all sides with thousands of arrows.

Corresponding verse not found in BORI CE

MN DUTT: 03-058-020

हयांश्च रजतप्रख्यान कङ्कपत्रैः शिलाशितैः
अवाकिरदमेयात्मा पार्थं संकोपयन्निव

M. N. Dutt: As if to work up Partha with anger, that one of incomparable energy covered his horses of silvery hue with sharpened and Kankafeathered arrows.

BORI CE: 04-053-020

एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः
समं विमुञ्चतोः संख्ये विशिखान्दीप्ततेजसः

MN DUTT: 03-058-021

एवं प्रववृते युद्धं भारद्वाजकिरीटिनोः
समं विमुञ्चतो संख्ये विशिस्वान् दीप्ततेजसः

M. N. Dutt: When the encounter thus took place between Drona and Arjuna, they equally discharged in battle fiery arrows.

BORI CE: 04-053-021

तावुभौ ख्यातकर्माणावुभौ वायुसमौ जवे
उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ
क्षिपन्तौ शरजालानि मोहयामासतुर्नृपान्

MN DUTT: 03-058-022

तावुभौ ख्याकर्माणावुभौ वायुसमौ जवे
उभौ दिव्यास्त्रविदुषावुभावुत्तमतेजसौ

M. N. Dutt: Both of them were equally illustrious and equal to the wind in speed, equally conversant with celestials weapons and gifted with great energy.

Corresponding verse not found in BORI CE

MN DUTT: 03-058-023

क्षिपन्तौ शरजालानि मोहयामासतुर्नुपान्
व्यस्मयन्त ततो योधा ये तत्रासन् समागताः

M. N. Dutt: When they spread a net-work of arrows, they bewildered the kings. And all the warriors, that were present there, were filled with wonder.

BORI CE: 04-053-022

व्यस्मयन्त ततो योधाः सर्वे तत्र समागताः
शरान्विसृजतोस्तूर्णं साधु साध्विति पूजयन्

MN DUTT: 03-058-023

क्षिपन्तौ शरजालानि मोहयामासतुर्नुपान्
व्यस्मयन्त ततो योधा ये तत्रासन् समागताः

MN DUTT: 03-058-024

शरान् विसृजतोस्तूर्णं साधु साध्वित्यपूजयन्
द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फाल्गुनात्

M. N. Dutt: When they spread a net-work of arrows, they bewildered the kings. And all the warriors, that were present there, were filled with wonder. (They all) admired Drona who quickly shot arrows, exclaiming “Well done! well done! Who else can fight with Drona in battle except Phalguni (Arjuna)?

BORI CE: 04-053-023

द्रोणं हि समरे कोऽन्यो योद्धुमर्हति फल्गुनात्
रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यत
इत्यब्रुवञ्जनास्तत्र संग्रामशिरसि स्थिताः

MN DUTT: 03-058-025

रौद्रः क्षत्रियधर्मोऽयं गुरुणा यदयुध्यता इत्यब्रुवढानास्तत्र संग्रामशिरसि स्थिताः

M. N. Dutt: Surely the duty of a Kshatriya is very hard, since he fights with his preceptor.” Thus did the people, stationed in the battle field, say.

BORI CE: 04-053-024

वीरौ तावपि संरब्धौ संनिकृष्टौ महारथौ
छादयेतां शरव्रातैरन्योन्यमपराजितौ

MN DUTT: 03-058-026

वीरौ तावभिसंरब्धौ संनिकृष्टौ महाभुजौ
छादयेतां शरव्रातैरन्योन्यमपराजितौ

M. N. Dutt: Worked up with anger those two longarmed heroes, confronting each other, and each capable of vanquishing the other, covered each other with arrows.

BORI CE: 04-053-025

विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम्
संरब्धोऽथ भरद्वाजः फल्गुनं प्रत्ययुध्यत

MN DUTT: 03-058-027

विस्फार्य सुमहच्चापं हेमपृष्ठं दुरासदम्
भारद्वाजोऽथ संक्रुद्धः फाल्गुनं प्रत्यविध्यत

M. N. Dutt: Then inflated with anger, the son of Bharadvaja, drawing his huge bow plated with gold and hard to be severed, struck Phalguni.

BORI CE: 04-053-026

स सायकमयैर्जालैरर्जुनस्य रथं प्रति
भानुमद्भिः शिलाधौतैर्भानोः प्रच्छादयत्प्रभाम्

MN DUTT: 03-058-028

स सायकमयैर्जालैरर्जुनस्य रथं प्रति
भानुमद्भिः शिलाघौतैर्भानोराच्छादयत् प्रभाम्

M. N. Dutt: Then shooting at Arjuna's car a goodly number of sharp arrows, bright as the sun, he covered the rays of the sun.

BORI CE: 04-053-027

पार्थं च स महाबाहुर्महावेगैर्महारथः
विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम्

MN DUTT: 03-058-029

पार्थं च सुमहाबाहुर्महावेगैर्महारथः
विव्याध निशितैर्बाणैर्मेघो वृष्ट्येव पर्वतम्

M. N. Dutt: That mighty car-warrior of large arms wounded Partha with sharpened arrows, as the clouds discharge showers on a mountain.

BORI CE: 04-053-028

तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः
शत्रुघ्नं वेगवद्धृष्टो भारसाधनमुत्तमम्
विससर्ज शरांश्चित्रान्सुवर्णविकृतान्बहून्

MN DUTT: 03-058-030

तथैव दिव्यं गाण्डीवं धनुरादाय पाण्डवः
शत्रुघ्नं वेगवान् हृष्टो भारसाधनमुत्तमम्

M. N. Dutt: Taking up the best of bows, the celestials Gandiva, capable of destroying enemies and carrying a heavy weight, the son of Pandu delightedly.

Corresponding verse not found in BORI CE

MN DUTT: 03-058-031

विससर्ज शरांश्चित्रान् सुवर्णविकृतान् बहून्
नाशयन् शरवर्षाणि भारद्वाजस्य वीर्यवान्

M. N. Dutt: Shot a number of variegated golden arrows; and that energetic (hero) baffled the downpour of shafts made by Bharadvaja's son.

BORI CE: 04-053-029

नाशयञ्शरवर्षाणि भारद्वाजस्य वीर्यवान्
तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत्

BORI CE: 04-053-030

स रथेन चरन्पार्थः प्रेक्षणीयो धनंजयः
युगपद्दिक्षु सर्वासु सर्वशस्त्राण्यदर्शयत्

BORI CE: 04-053-031

एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः
नादृश्यत तदा द्रोणो नीहारेणेव संवृतः

BORI CE: 04-053-032

तस्याभवत्तदा रूपं संवृतस्य शरोत्तमैः
जाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः

BORI CE: 04-053-033

दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम्
स विस्फार्य धनुश्चित्रं मेघस्तनितनिस्वनम्

MN DUTT: 03-058-031

विससर्ज शरांश्चित्रान् सुवर्णविकृतान् बहून्
नाशयन् शरवर्षाणि भारद्वाजस्य वीर्यवान्

MN DUTT: 03-058-032

तूर्णं चापविनिर्मुक्तैस्तदद्भुतमिवाभवत्
स रथेन चरन् पार्थः प्रेक्षणीयो धनंजयः

MN DUTT: 03-058-033

युगपद् दिक्षु सर्वासु सर्वतोऽस्त्राण्यदर्शयत्
एकच्छायमिवाकाशं बाणैश्चक्रे समन्ततः

MN DUTT: 03-058-034

नादृश्यत तदा द्रोणो नीहारेणेव संवृतः
तस्याभवत् तदा रूपं संवृतस्य शरोत्तमैः

MN DUTT: 03-058-035

जाज्वल्यमानस्य तदा पर्वतस्येव सर्वतः
दृष्ट्वा तु पार्थस्य रणे शरैः स्वरथमावृतम्

MN DUTT: 03-058-036

स विस्फार्य धनुः श्रेष्ठं मेघस्तनितनिस्वनम्
अग्निचक्रोपमं घोरं व्यकर्षत् परमायुधम्

M. N. Dutt: Shot a number of variegated golden arrows; and that energetic (hero) baffled the downpour of shafts made by Bharadvaja's son. And speedily discharged arrows from the bow that appeared as wonderful. Moving about in his car, Dhananjaya the son of Pritha, worthy of being looked at. Displayed his weapons simultaneously in all the quarters. He converted the sky, with his arrows, into one (expansive) shade. Drona was not visible (like the sun) enshrouded mist. Thereupon covered on all sides with excellent arrows, he appeared. Like a burning mountain. Beholding his own chariot enveloped in the battle by the shafts of Partha. He, drawing his excellent bow making a sound like that of clouds, took up a huge weapon like a wheel of fire.

BORI CE: 04-053-034

अग्निचक्रोपमं घोरं विकर्षन्परमायुधम्
व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः
महानभूत्ततः शब्दो वंशानामिव दह्यताम्

MN DUTT: 03-058-037

व्यशातयच्छरांस्तांस्तु द्रोणः समितिशोभनः
महानभूत् ततः शब्दो वंशानामिव दह्यताम्

M. N. Dutt: Then Drona, ornament of an assembly, discharged sharpened arrows. Then arose a sound like that of bamboo's when set on fire.

BORI CE: 04-053-035

जाम्बूनदमयैः पुङ्खैश्चित्रचापवरातिगैः
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम्

MN DUTT: 03-058-038

जाम्बूनदमयैः पुढेश्चित्रचापविनिर्गतैः
प्राच्छादयदमेयात्मा दिशः सूर्यस्य च प्रभाम्

M. N. Dutt: That of immeasurable energy enveloped all the quarters and the lustre of the sun with gold-winged arrows discharged from a variegated bow. one

BORI CE: 04-053-036

ततः कनकपुङ्खानां शराणां नतपर्वणाम्
वियच्चराणां वियति दृश्यन्ते बहुशः प्रजाः

MN DUTT: 03-058-039

ततः कनकपुङ्खानां शराणां नतपर्वणाम्
वियच्चराणां वियति दृश्यन्ते बहरो व्रजाः

M. N. Dutt: Those arrows, with depressed knots and golden wings, when they passed through the sky, looked like so many birds.

BORI CE: 04-053-037

द्रोणस्य पुङ्खसक्ताश्च प्रभवन्तः शरासनात्
एको दीर्घ इवादृश्यदाकाशे संहतः शरः

MN DUTT: 03-058-040

द्रोणस्य पुङ्खसक्ताच प्रभवन्तः शरासनात्
एको दीर्घ इवादृश्यदाकाशे संहतः शरः

M. N. Dutt: The arrows shot from Drona's bow touching one another by the wings appeared like one long-extending row of arrows in the sky.

BORI CE: 04-053-038

एवं तौ स्वर्णविकृतान्विमुञ्चन्तौ महाशरान्
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः

MN DUTT: 03-058-041

एवं तौ स्वर्णविकृतान् विमुञ्चन्तौ महाशरान्
आकाशं संवृतं वीरावुल्काभिरिव चक्रतुः

M. N. Dutt: Those heroes, then shooting their golden arrows, enveloped, as it were the welkin with a downpour of fire-brands.

BORI CE: 04-053-039

शरास्तयोश्च विबभुः कङ्कबर्हिणवाससः
पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव

MN DUTT: 03-058-042

शरास्तयोस्तु विबभुः कङ्कबर्हिणवाससः
पङ्क्त्यः शरदि खस्थानां हंसानां चरतामिव

M. N. Dutt: Decked with the feathers of Kanka birds, these arrows looked like a number of cranes wandering in the autumnal sky.

BORI CE: 04-053-040

युद्धं समभवत्तत्र सुसंरब्धं महात्मनोः
द्रोणपाण्डवयोर्घोरं वृत्रवासवयोरिव

MN DUTT: 03-058-043

युद्धं समभवत् तत्र सुसंरब्धं महात्मनोः
द्रोणपाण्डवयो?रं वृत्रवासवयोरिव

M. N. Dutt: Then there ensued a highly terrific encounter between the high-souled Drona and Arjuna like that between Vritra and Vasava.

BORI CE: 04-053-041

तौ गजाविव चासाद्य विषाणाग्रैः परस्परम्
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः

MN DUTT: 03-058-044

तौ गजाविव चासाद्य विषाणाप्रैः परस्परम्
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः

M. N. Dutt: They wounded each other with arrows shot from bows drawn to the highest stretch like two elephants assailing each other with their tusks.

BORI CE: 04-053-042

तौ व्यवाहरतां शूरौ संरब्धौ रणशोभिनौ
उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः

MN DUTT: 03-058-045

तौ व्यवाहरतां युद्धे संरब्धौ रणशोभिनौ
उदीरयन्तौ समरे दिव्यान्यस्त्राणि भागशः

M. N. Dutt: Those two angry heroes, ornamenting the battle-field, fighting according to the practice, showed many celestials weapons in due order.

BORI CE: 04-053-043

अथ त्वाचार्यमुख्येन शरान्सृष्टाञ्शिलाशितान्
न्यवारयच्छितैर्बाणैरर्जुनो जयतां वरः

MN DUTT: 03-058-046

अथ त्वाचार्यमुख्येन शरान् सृष्टाञ्छिलाशितान्
न्यवारयच्छितैर्बाणैर्जुनो जयतां वरः

M. N. Dutt: one Arjuna, the foremost of victors, warded off, with sharp arrows, the sharpened arrows shot by the foremost of preceptors.

BORI CE: 04-053-044

दर्शयन्नैन्द्रिरात्मानमुग्रमुग्रपराक्रमः
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्

MN DUTT: 03-058-047

दर्शयन् वीक्षमाणानामस्त्रमुग्रपराक्रमः
इषुभिस्तूर्णमाकाशं बहुभिश्च समावृणोत्

M. N. Dutt: Showing many weapons to the spectators, that of dreadful prowess speedily enveloped the sky with many arrows.

BORI CE: 04-053-045

जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम्
आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः
अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः

BORI CE: 04-053-046

दिव्यान्यस्त्राणि मुञ्चन्तं भारद्वाजं महारणे
अस्त्रैरस्त्राणि संवार्य फल्गुनः समयोधयत्

BORI CE: 04-053-047

तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः
अमर्षिणोस्तदान्योन्यं देवदानवयोरिव

BORI CE: 04-053-048

ऐन्द्रं वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः
द्रोणेन मुक्तं मुक्तं तु ग्रसते स्म पुनः पुनः

BORI CE: 04-053-049

एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्शरान्
एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः

BORI CE: 04-053-050

ततोऽर्जुनेन मुक्तानां पततां च शरीरिषु
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः

BORI CE: 04-053-051

ततो नागा रथाश्चैव सादिनश्च विशां पते
शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः

BORI CE: 04-053-052

बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः
सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः

BORI CE: 04-053-053

योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः
बलमासीत्समुद्भ्रान्तं द्रोणार्जुनसमागमे

BORI CE: 04-053-054

विधुन्वानौ तु तौ वीरौ धनुषी भारसाधने
आच्छादयेतामन्योन्यं तितक्षन्तौ रणेषुभिः

BORI CE: 04-053-055

अथान्तरिक्षे नादोऽभूद्द्रोणं तत्र प्रशंसताम्
दुष्करं कृतवान्द्रोणो यदर्जुनमयोधयत्

BORI CE: 04-053-056

प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम्
जेतारं देवदैत्यानां सर्पाणां च महारथम्

BORI CE: 04-053-057

अविश्रमं च शिक्षां च लाघवं दूरपातिताम्
पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः

BORI CE: 04-053-058

अथ गाण्डीवमुद्यम्य दिव्यं धनुरमर्षणः
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ

MN DUTT: 03-058-048

जिघांसन्तं नरव्याघ्रमर्जुनं तिग्मतेजसम्
आचार्यमुख्यः समरे द्रोणः शस्त्रभृतां वरः
अर्जुनेन सहाक्रीडच्छरैः संनतपर्वभिः
दिव्यान्यस्त्राणि वर्षन्तं तस्मिन् वै तुमुले रणे
अस्त्रैरस्त्राणि संवार्य फाल्गुनं समयोधयत्
तयोरासीत् सम्प्रहारः क्रुद्धयोर्नरसिंहयोः
अमर्षिणोस्तदान्योन्यं देवदानवयोरिव
ऐन्द्र वायव्यमाग्नेयमस्त्रमस्त्रेण पाण्डवः
द्रोणेन मुक्तमानं तु ग्रसति स्म पुनः पुनः
एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ्छरान्
एकच्छायं चक्रतुस्तावाकाशं शरवृष्टिभिः
तत्रार्जुनेन मुक्तानां पततां वै शरीरिषु
पर्वतेष्विव वज्राणां शराणां श्रूयते स्वनः
ततो नागा रथाश्चैव वाजिनश्च विशाम्पते
शोणिताक्ता व्यदृश्यन्त पुष्पिता इव किंशुकाः
बाहुभिश्च सकेयूरैर्विचित्रैश्च महारथैः
सुवर्णचित्रैः कवचैर्ध्वजैश्च विनिपातितैः
योधैश्च निहतैस्तत्र पार्थबाणप्रपीडितैः
बलमासीत् समुद्घान्तं द्रोणार्जुनसमागमे
विधुन्वानौ तु तौ तत्र धनुषी भारसाधने
आच्छादयेतामन्योन्यं ततक्षतुरथेषुभिः
तयोः समभवद् युद्धं तुमुलं भरतर्षभ
द्रोणकौन्तेययोस्तत्र बलिवासवयोरिव
अथ पूर्णायतोत्सृष्टैः शरैः संनतपर्वभिः
व्यदारयेतामन्योन्यं प्राणद्यूते प्रवर्तिते
अथान्तरिक्षे नादोऽभूद् द्रोणं तत्र प्रशंसताम्

MN DUTT: 03-058-049

दुष्करं कृतवान् द्रोणो यदर्जुनमयोधयत्
प्रमाथिनं महावीर्यं दृढमुष्टिं दुरासदम्

MN DUTT: 03-058-050

जेतारं देवदैत्यानां सर्वेषां च महारथम्
अविभ्रमं च शिक्षां च लाघवं दूरपातिताम्
पार्थस्य समरे दृष्ट्वा द्रोणस्याभूच्च विस्मयः
अथ गाण्डीवमुद्यम्य दिव्य धनुरमर्षणः
विचकर्ष रणे पार्थो बाहुभ्यां भरतर्षभ
तस्य बाणमयं वर्षं शलभानामिवायतिम्
दृष्ट्वा ते विस्मिताः सर्वे साधु साध्वित्यपूजयन्
६५
न च बाणान्तरे वायुरस्य शक्नोति सर्पितम्

M. N. Dutt: (Beholding) Arjuna, the foremost of men, of fierce energy, discharging celestials weapons in that great battle and killing (soldiers) the foremost of preceptors and warriors Drona, played with Arjuna with arrows of depressed knots. And warding off his weapons with his, Bharadvaja's son fought with Arjuna. Then there ensued an encounter between those two foremost of men, worked up with anger and striking each other, like that between the celestials and demons. Arjuna repeatedly warded off with his own, the weapons Aindra, Vayavya and Agneya discharged by Drona. Shooting sharp arrows, those two great heroes converted the sky, with a shade. Coming down on the bodies of the enemy's heroes, the shafts, discharged by Arjuna, made a sound like that of thunderbolt striking against a mountain. Then, o king, the elephants, cars and horses, covered with blood, looked like Kinsuka trees crested with flowers. And in that encounter between Drona and Partha, the field being filled with arms adorned with variegated bangles, mighty car-warriors' golden coats of mail, banners struck down, and warriors slain and assailed by Partha's shafts, the army were terrified. And moving their bows capable of bearing stain, they covered each other with shafts. O foremost of Bharatas, there took place a great encounter between Drona and Arjuna like that between Bali and Vasava. Then with arrows of depressed knots shot from the bows fully drawn, they struck each other even at the risk of their lives. There was heard a voice in the sky speaking highly of Drona. Drona has performed a difficult feat for he fights with Arjuna, of great energy, firmhanded, irrepressible and an afflicter of foes. The conqueror of the celestials and Daityas and of all mighty car-warriors. Beholding in battle Partha's certain aim, training, lightness of hand and the range (of his arrows), Drona was stricken greatly with wonder. Then taking up with his hands the celestials bow Gandiva, the energetic Partha, O foremost of Bharatas, drew it. Beholding the downpour of his shafts coming down like a swarm of locusts, they, all filled with wonder, exclaimed “Well done! well done!" Even the very air could not penetrate into the space intervening between his arrows.

BORI CE: 04-053-059

तस्य बाणमयं वर्षं शलभानामिवायतम्
न च बाणान्तरे वायुरस्य शक्नोति सर्पितुम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

BORI CE: 04-053-060

अनिशं संदधानस्य शरानुत्सृजतस्तदा
ददृशे नान्तरं किंचित्पार्थस्याददतोऽपि च

MN DUTT: 03-058-051

अनिशं संदधानस्य शरानुत्सृजतस्तथा
ददर्श नान्तरं कश्चित् पार्थस्याददतोऽपि च

M. N. Dutt: The on-lookers could not mark any cessation between Partha's taking up arrows and shooting them.

BORI CE: 04-053-061

तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे
शीघ्राच्छीघ्रतरं पार्थः शरानन्यानुदीरयत्

MN DUTT: 03-058-052

तथा शीघ्रास्त्रयुद्धे तु वर्तमाने सुदारुणे
शीघ्रं शीघ्रतरं पार्थः शरानन्यानुदीरयत्

M. N. Dutt: In that dreadful battle of quickly discharged weapons Partha, speedily and more speedily, shot arrows.

BORI CE: 04-053-062

ततः शतसहस्राणि शराणां नतपर्वणाम्
युगपत्प्रापतंस्तत्र द्रोणस्य रथमन्तिकात्

MN DUTT: 03-058-053

ततः शतसहस्राणि शराणां नतपर्वणाम्
युगपत् प्रापतस्तत्र द्रोणस्य रथमन्तिकात्

M. N. Dutt: Then simultaneously hundreds and thousands of arrows with depressed knots came down upon the car of Drona.

BORI CE: 04-053-063

अवकीर्यमाणे द्रोणे तु शरैर्गाण्डीवधन्वना
हाहाकारो महानासीत्सैन्यानां भरतर्षभ

MN DUTT: 03-058-054

कीर्यमाणे तदा द्रोणे शरैर्गाण्डीवधन्वना
हाहाकारो महानासीत् सैन्यानां भरतर्षभ

M. N. Dutt: O foremost of Bharatas, beholding Drona entirely enveloped with shafts shot by the holder of the Gandiva bow, the army set a mighty lamentation.

BORI CE: 04-053-064

पाण्डवस्य तु शीघ्रास्त्रं मघवान्समपूजयत्
गन्धर्वाप्सरसश्चैव ये च तत्र समागताः

MN DUTT: 03-058-055

पाण्डवस्य तु शीघ्रास्त्रं मघवा प्रत्यपूजयत्
गन्धर्वाप्सरसाचैव ये च तत्र समागताः

M. N. Dutt: Even Indra spoke highly of the lighthandedness Arjuna in the discharge of arrows, as also the Gandharvas and Apsaras who came there.

BORI CE: 04-053-065

ततो वृन्देन महता रथानां रथयूथपः
आचार्यपुत्रः सहसा पाण्डवं प्रत्यवारयत्

MN DUTT: 03-058-056

ततो वृन्देन महता स्थानां रथयूथपः
आचार्यपुत्रः सहसा पाण्डवं पर्यवारयत्

M. N. Dutt: Then encircled by a vast array of cars, the mighty car-warrior, the son of the preceptor obstructed Partha.

BORI CE: 04-053-066

अश्वत्थामा तु तत्कर्म हृदयेन महात्मनः
पूजयामास पार्थस्य कोपं चास्याकरोद्भृशम्

MN DUTT: 03-058-057

अश्वत्थामा तु तत् कर्म हृदयेन महात्मनः
पूजयामास पार्थस्य कोपं चास्याकरोद् भृशम्

M. N. Dutt: Though greatly enraged with him, Ashvathama praised in his mind that deed of the high-souled Arjuna.

BORI CE: 04-053-067

स मन्युवशमापन्नः पार्थमभ्यद्रवद्रणे
किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान्

MN DUTT: 03-058-058

स मन्युवशमापन्नः पार्थमभ्यद्रवद् रणे
किरज्छरसहस्राणि पर्जन्य इव वृष्टिमान्

M. N. Dutt: Then possessed by wrath, he encountered Partha in battle and discharged at him a downpour of arrows like clouds discharging their watery contents.

BORI CE: 04-053-068

आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान्
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम्

MN DUTT: 03-058-059

आवृत्य तु महाबाहुर्यतो द्रौणिस्ततो हयान्
अन्तरं प्रददौ पार्थो द्रोणस्य व्यपसर्पितुम्

M. N. Dutt: Then turning his horses towards Drona's son, Partha offered Drona an opportunity to retreat.

BORI CE: 04-053-069

स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः
छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः

MN DUTT: 03-058-060

स तु लब्ध्वान्तरं तूर्णमपायाज्जवनैर्हयैः
छिन्नवर्मध्वजः शूरो निकृत्तः परमेषुभिः

M. N. Dutt: Securing an opportunity, he too, with his coat of mail and banner shattered, and wounded with great arrows, quickly went away on his swiftly-coursing horses.

Corresponding verse not found in BORI CE

MN DUTT: 03-059-001

वैशम्पायन उवाच ततो द्रौणिर्महाराज प्रययावर्जुनं रणे
तं पार्थः प्रतिजग्राह वायुवेगमिवोद्धतम्

M. N. Dutt: Vaishampayana said Then, Drona's son, O king, encountered Arjuna in battle. Partha then faced him, moving like the wind.

Home | About | Back to Book 04 Contents | ← Chapter 52 | Chapter 54 →