Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 052

BORI CE: 04-052-001

वैशंपायन उवाच
एतस्मिन्नन्तरे तत्र महावीर्यपराक्रमः
आजगाम महासत्त्वः कृपः शस्त्रभृतां वरः
अर्जुनं प्रति संयोद्धुं युद्धार्थी स महारथः

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-001

वैशम्पायन उवाच दृष्ट्वा व्यूढान्यनीकानि कुरूणां कुरुनन्दन
तत्र वैराटिमामन्त्र्य पार्थो वचनमब्रवीत्

M. N. Dutt: Vaishampayana said Seeing the Kuru army arranged in order of battle, the son of Pandu, Partha, addressing Virata's son said :

Corresponding verse not found in BORI CE

MN DUTT: 03-057-002

जाम्बूनदमयी वेदी ध्वजे यस्य प्रदृश्यते
तस्य दक्षिणतो याहि कृपः शारद्वतो यतः

M. N. Dutt: Do you go where Kripa, the son of Sharadvata is, by the southern side of the car the flag of which has an emblem of a golden altar.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-003

वैशम्पायन उवाच धनंजयवचः श्रुत्वा वैराटिस्त्वरितस्ततः
हयान् रजतसंकाशान् हेमभाण्डानचोदयत्

M. N. Dutt: Hearing the words of Arjuna, Virata's son, without loss of time, urged his silver white steeds decked in golden armour.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-004

आनुपूर्व्यात् तु तत् सर्वमास्थाय जवमुत्तमम्
प्राहिणोच्चन्द्रसंकाशान् कुपितानिव तान् हयान्

M. N. Dutt: Making them one by one proceed by swifter course, he urged those those horses resembling the moon as if they were angry.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-005

स गत्वा कुरुसेनायाः समीपं हयकोविदः
पुनरावर्तयामास तान् हयान् वातरंहसः

M. N. Dutt: Well-versed in the management of horses, Uttara, having neared the Kuru army, turned back his horses, fleet as the wind.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-006

प्रदक्षिणमुपावृत्य मण्डलं सव्यमेव च
कुरून् सम्मोहयामास मत्स्यो यानेन तत्त्ववित्

M. N. Dutt: A skillful charioteer as he was the Matsya Prince, sometimes wheeling about, sometimes proceeding in circles and again turning to the left, bewildered the Kurus.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-007

कृपस्य रथमास्थाय वैराटिरकुतोभयः
प्रदक्षिणमुपावृत्य तस्थौ तस्याग्रतो बली

M. N. Dutt: Going round, the powerful and fearless son of Virata, approached Kripa's car and stood before him.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-008

ततोऽर्जुनः शङ्खवरं देवदत्तं महारवम्
प्रदध्मौ बलमास्थाय नाम विश्राव्य चात्मनः

M. N. Dutt: Then Arjuna with force blew that great conch Devadatta emitting a great sound and announced his name.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-009

तस्य शब्दो महानासीद् धम्यमानस्य जिष्णुना
तथा वीर्यवता संख्ये पर्वतस्येव दीर्यतः

M. N. Dutt: Blown on the battle-field by the powerful Vishnu the sound of that conch appeared like that of the clapping of a mountain.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-010

पूजयांचक्रिरे शङ्ख कुरवः सहसैनिकाः
अर्जुनेन तथा ध्मातः शतधा यन्न दीर्यते

M. N. Dutt: Seeing that the conch was not broken into a hundred pieces when blown by Arjuna, the Kuru warriors spoke highly of it.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-011

दिवमावृत्य शब्दस्तु निवृत्तः शुश्रुवे पुनः
सृष्टो मघवता वज्रः प्रपतन्निव पर्वते

M. N. Dutt: Having reached the very sky that sound came back and was heard again like that of thunderbolt when hurled by Indra against a mountain.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-012

एतस्मिन्नन्तरे वीरो बलवीर्यसमन्वितः
अर्जुनं प्रति संरब्धः कृपः परमदुर्जयः
अमृष्यमाणस्तं शब्दं कृपः शारद्वतस्तदा
अर्जुनं प्रति संरब्धो युद्धार्थी स महारथः
महोदधिजमादाय दध्मौ वेगेन वीर्यवान्

M. N. Dutt: Unable to bear that sound and desirous of fighting that heroic, powerful and undaunted car-warrior, Sharadvata's son Kripa of great strength and prowess, enraged with Arjuna, took up the conch born in a great ocean and blew it with great force.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-013

स तु शब्देन लोकांस्त्रीनावृत्य रथिनां वरः
धनुरादाय सुमहज्ज्याशब्दमकरोत् तदा

M. N. Dutt: Covering the three worlds with the sound thereof and taking up the huge bow he twanged it.

BORI CE: 04-052-002

तौ रथौ सूर्यसंकाशौ योत्स्यमानौ महाबलौ
शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ

MN DUTT: 03-057-014

तौ रथौ सूर्यसंकाशौ योत्स्यमानौ महाबलौ
शारदाविव जीमूतौ व्यरोचेतां व्यवस्थितौ

M. N. Dutt: While those two highly powerful carwarriors, resembling the sun, fought with each other they appeared like two autumnal clouds.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-015

ततः शारद्वतस्तूर्णं पार्थं दशभिराशुगैः
विव्याध परवीरघ्नं निशितैर्मर्मभेदिभिः

M. N. Dutt: Then Sharadvata's son speedily wounded Partha, the slayer of hostile heroes with ten swift coursing sharpened arrows capable of piercing into the very vitals.

BORI CE: 04-052-003

पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम्
विकृष्य चिक्षेप बहून्नाराचान्मर्मभेदिनः

MN DUTT: 03-057-016

पार्थोऽपि विश्रुतं लोके गाण्डीवं परमायुधम्
विकृष्य चिक्षेप बहून् नाराचान् मर्मभेदिनः

M. N. Dutt: And drawing his huge bow Gandiva wellknown in the world Partha too discharged many Narachas capable of piercing into the very vitals.

BORI CE: 04-052-004

तानप्राप्ताञ्शितैर्बाणैर्नाराचान्रक्तभोजनान्
कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः

MN DUTT: 03-057-017

तान् प्राप्ताञ्छितैर्बाणैर्नाराचान् रक्तभोजनान्
कृपश्चिच्छेद पार्थस्य शतशोऽथ सहस्रशः

M. N. Dutt: Then with sharpened arrows "Kripa sundered into hundreds and thousands of pieces those blood-drinking shafts before they could reach (him).

BORI CE: 04-052-005

ततः पार्थश्च संक्रुद्धश्चित्रान्मार्गान्प्रदर्शयन्
दिशः संछादयन्बाणैः प्रदिशश्च महारथः

MN DUTT: 03-057-018

ततः पार्थस्तु संक्रुद्धश्चित्रान् मार्गान् प्रदर्शयन्
दिशः संछादयन् बाणैः प्रदिशश्च महारथः
एकच्छायमिवाकाशमकरोत् सर्वतः प्रभुः

M. N. Dutt: Thereupon displaying various movements in anger, the great car-warrior Partha covered all sides with a downpour of arrows.

BORI CE: 04-052-006

एकच्छायमिवाकाशं प्रकुर्वन्सर्वतः प्रभुः
प्रच्छादयदमेयात्मा पार्थः शरशतैः कृपम्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-019

प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम्
स शरैरर्दितः क्रुद्धः शितैरग्निशिखोपमैः

M. N. Dutt: Covering the entire sky with his arrows, that powerful warrior of exceeding energy, the son of Pritha assailed Kripa with hundreds of shafts.

BORI CE: 04-052-007

स शरैरर्पितः क्रुद्धः शितैरग्निशिखोपमैः
तूर्णं शरसहस्रेण पार्थमप्रतिमौजसम्
अर्पयित्वा महात्मानं ननाद समरे कृपः

BORI CE: 04-052-008

ततः कनकपुङ्खाग्रैर्वीरः संनतपर्वभिः
त्वरन्गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः
चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत्परमेषुभिः

BORI CE: 04-052-009

ते हया निशितैर्विद्धा ज्वलद्भिरिव पन्नगैः
उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत्

BORI CE: 04-052-010

च्युतं तु गौतमं स्थानात्समीक्ष्य कुरुनन्दनः
नाविध्यत्परवीरघ्नो रक्षमाणोऽस्य गौरवम्

BORI CE: 04-052-011

स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम्
विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः

BORI CE: 04-052-012

ततः पार्थो धनुस्तस्य भल्लेन निशितेन च
चिच्छेदैकेन भूयश्च हस्ताच्चापमथाहरत्

BORI CE: 04-052-013

अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः
व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत्

BORI CE: 04-052-014

तस्य निर्मुच्यमानस्य कवचात्काय आबभौ
समये मुच्यमानस्य सर्पस्येव तनुर्यथा

BORI CE: 04-052-015

छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम्
चकार गौतमः सज्यं तदद्भुतमिवाभवत्

MN DUTT: 03-057-019

प्राच्छादयदमेयात्मा पार्थः शरशतैः कृपम्
स शरैरर्दितः क्रुद्धः शितैरग्निशिखोपमैः

MN DUTT: 03-057-020

तूर्णं दशसहस्रेण पार्थमप्रतिमौजसम्
अर्दयित्वा महात्मानं ननर्द समरे कृपः
ततः कनकपर्वाग्रैर्वीरः संनतपर्वभिः
त्वरन् गाण्डीवनिर्मुक्तैरर्जुनस्तस्य वाजिनः
चतुर्भिश्चतुरस्तीक्ष्णैरविध्यत् परमेषुभिः
हया निशितैर्बाणैर्व्वलद्भिरिव पन्नगैः
उत्पेतुः सहसा सर्वे कृपः स्थानादथाच्यवत्
च्युतं तु गौतमं स्थानात् समीक्ष्य कुरुनन्दनः

MN DUTT: 03-057-021

ते नाविध्यत् परवीरघ्नो रक्षमाणोऽस्य गौरवम्
स तु लब्ध्वा पुनः स्थानं गौतमः सव्यसाचिनम्
विव्याध दशभिर्बाणैस्त्वरितः कङ्कपत्रिभिः
ततः पार्थो धनुस्तस्य भल्लेन निशितेन ह
चिच्छेदैकेन भूयश्च हस्तावापमथाहरत्
अथास्य कवचं बाणैर्निशितैर्मर्मभेदिभिः
व्यधमन्न च पार्थोऽस्य शरीरमवपीडयत्
तस्य निर्मुच्यमानस्य कवचात् काय आवभौ

MN DUTT: 03-057-022

समये मुच्यमानस्य सर्पस्येव तनुर्यथा
छिन्ने धनुषि पार्थेन सोऽन्यदादाय कार्मुकम्

MN DUTT: 03-057-023

चकार गौतमः सज्यं तदद्भुतमिवाभवत्
स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा

M. N. Dutt: Covering the entire sky with his arrows, that powerful warrior of exceeding energy, the son of Pritha assailed Kripa with hundreds of shafts. Afflicted with those sharpened shafts resembling flame of fire and worked up with anger, Kripa, assailing soon the high-souled Partha of incomparable energy with ten thousand shafts, sent out a war cry in battle. Then the heroic Arjuna taking up his bow speedily bored through the four horses of his enemy with four dreadful straight and gold winged arrows shot from the Gandiva. Then pierced by sharpened arrows resembling flames of fire those horses all on a sudden sprang up and Kripa fell off from his place. Then seeing Gautama dislodged the son of Kunti. The slayer of hostile heroes, did not wound him for keeping his prestige. Again regaining his position Gautama speedily pierced Savyasachin with ten sharpened and Kanka feathered arrows. Then with one sharpened arrow Partha cut off his bow and gloves. Then he cut off Kripa's coat of mail with sharp arrows capable of piercing to the very vitals but he did not wound him. Then divested of the coat of mail his body appeared. Like a serpent casting off its coating at the proper time. On his bow being cut off by Partha, taking up another. Gautama made it ready. And it appeared wonderful. The son of Kunti cut off that too with arrows having depressed knots.

BORI CE: 04-052-016

स तदप्यस्य कौन्तेयश्चिच्छेद नतपर्वणा
एवमन्यानि चापानि बहूनि कृतहस्तवत्
शारद्वतस्य चिच्छेद पाण्डवः परवीरहा

MN DUTT: 03-057-024

एवमन्यानि चापानि बहूनि कृतहस्तवत्
शारद्वतस्य चिच्छेद पाण्डवः परवीरहा

M. N. Dutt: In this way that slayer of hostile heroes, the son of Pandu, cut off other bows as soon as they were taken up, one after the other, by the son of Sharadvata.

BORI CE: 04-052-017

स छिन्नधनुरादाय अथ शक्तिं प्रतापवान्
प्राहिणोत्पाण्डुपुत्राय प्रदीप्तामशनीमिव

MN DUTT: 03-057-025

सच्छिन्नधनुरादाय रथशक्तिं प्रतापवान्
प्राहिणोत् पाण्डुपुत्राय प्रदीप्तामशनीमिव

M. N. Dutt: Having all his bows thus sundered that highly powerful hero took up a javelin from his car resembling a lightning and hurled it at the son of Pandu.

BORI CE: 04-052-018

तामर्जुनस्तदायान्तीं शक्तिं हेमविभूषिताम्
वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः
सापतद्दशधा छिन्ना भूमौ पार्थेन धीमता

MN DUTT: 03-057-026

तामर्जुनस्तदाऽऽयान्तीं शक्तिं हेमविभूषिताम्
वियद्गतां महोल्काभां चिच्छेद दशभिः शरैः

M. N. Dutt: While that golden javelin came coursing through the sky, burning like a huge fire-brand Arjuna cut it off with ten arrows.

Corresponding verse not found in BORI CE

MN DUTT: 03-057-027

सापतद् शतधा छिन्ना भूमौ पार्थेन धीमता
युगपच्चैव भल्लैस्तु ततः सज्यधनुः कृपः

M. N. Dutt: As soon as that fell on the ground sundered into a hundred pieces by the intelligent Partha, Kripa took up another ready bow.

BORI CE: 04-052-019

युगमध्ये तु भल्लैस्तु ततः स सधनुः कृपः
तमाशु निशितैः पार्थं बिभेद दशभिः शरैः

BORI CE: 04-052-020

ततः पार्थो महातेजा विशिखानग्नितेजसः
चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान्

BORI CE: 04-052-021

अथास्य युगमेकेन चतुर्भिश्चतुरो हयान्
षष्ठेन च शिरः कायाच्छरेण रथसारथेः

BORI CE: 04-052-022

त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षौ महाबलः
द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तथा

BORI CE: 04-052-023

ततो वज्रनिकाशेन फल्गुनः प्रहसन्निव
त्रयोदशेनेन्द्रसमः कृपं वक्षस्यताडयत्

BORI CE: 04-052-024

स छिन्नधन्वा विरथो हताश्वो हतसारथिः
गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम्

BORI CE: 04-052-025

सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता
अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत्

BORI CE: 04-052-026

ततो योधाः परीप्सन्तः शारद्वतममर्षणम्
सर्वतः समरे पार्थं शरवर्षैरवाकिरन्

BORI CE: 04-052-027

ततो विराटस्य सुतः सव्यमावृत्य वाजिनः
यमकं मण्डलं कृत्वा तान्योधान्प्रत्यवारयत्

BORI CE: 04-052-028

ततः कृपमुपादाय विरथं ते नरर्षभाः
अपाजह्रुर्महावेगाः कुन्तीपुत्राद्धनंजयात्

MN DUTT: 03-057-027

सापतद् शतधा छिन्ना भूमौ पार्थेन धीमता
युगपच्चैव भल्लैस्तु ततः सज्यधनुः कृपः

MN DUTT: 03-057-028

तमाशु निशितैः पार्थं बिभेद दशभिः शरैः
ततः पार्थो महातेजा विशिखानग्नितेजसः
चिक्षेप समरे क्रुद्धस्त्रयोदश शिलाशितान्
अथास्य युगमेकेन चतुर्भिश्चतुरो हयान्
षष्ठेन च शिरः कायाच्छरेण रथसारथेः
त्रिभिस्त्रिवेणुं समरे द्वाभ्यामक्षं महारथः

MN DUTT: 03-057-029

द्वादशेन तु भल्लेन चकर्तास्य ध्वजं तदा
ततो वज्रनिकाशेन फाल्गुनः प्रहसन्निव
त्रयोदशेनेन्द्रसमः कृपं वक्षस्यविध्यत
सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः
गदापाणिरवप्लुत्य तूर्णं चिक्षेप तां गदाम्
सा च मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता
अर्जुनेन शरैर्नुन्ना प्रतिमार्गमथागमत्
तं तु योधाः परीप्सन्तः शारद्वतममर्षणम्
सर्वतः समरे पार्थं शरवर्षेरवाकिरन्
ततो विराटस्य सुतः सव्यमावृत्य वाजिनः
यमकं मण्डलं कृत्वा तान् योधान् प्रत्यवारयत्
ततः कृपमुपादाय विरथं ते नरर्षभाः
अपजहुर्महावेगा कुन्तीपुत्राद् धनंजयात्

M. N. Dutt: As soon as that fell on the ground sundered into a hundred pieces by the intelligent Partha, Kripa took up another ready bow. And immediately struck Partha with ten sharp arrows. Then the highly energetic Partha, worked up with rage, discharged thirteen sharp and fiery arrow3; with one he cut off the yoke, with four the four horses and with the sixth he cut off the head of the charioteer with three, the great car-warrior, pierced in battle, the three bamboo poles, and with two his two wheels. With the twelfth arrow he cut off his most excellent standard, and with the thirteenth resembling the thunder-bolt, Phalguni the equal of Indra, as if smiling, struck Kripa on the breast. Then with his bow cut off, dislodged from his car, his horses and charioteer slain, leaping down and taking up a mace, he soon hurled it at Arjuna. That shining and greatly polished mace hurled by him, came back baffled by Arjuna's shafts. Then to rescue the revengeful son of Sharadvata, all the soldiers covered Partha in battle on all sides with a downpour of shafts. Then turning the horses to the left and making the circle called Yamaka, Virata's son withstood all those warriors. Then taking Kripa with them, who had been dislodged from his car, all those leading warriors led him away from Dhananjaya, the son of Kunti. f

Corresponding verse not found in BORI CE

MN DUTT: 03-058-001

वैशम्पायन उवाच कृपेऽपनीते द्रोणस्तु प्रगृह्य सशरं धनुः
अभ्यद्रवदनाधृष्यः शोणाश्वः श्वेतवाहनम्

M. N. Dutt: Vaishampayana said After Kripa had been taken away, the irrepressible Drona, having red horses, taking up his bow to which an arrow had already been set, rushed towards Arjuna of white horses.

Corresponding verse not found in BORI CE

MN DUTT: 03-058-002

स तु रुक्मरथं दृष्ट्वा गुरुमायान्तमन्तिकात्
अर्जुनो जयतां श्रेष्ठ उत्तरं वाक्यमब्रवीत्

M. N. Dutt: Seeing near him the preceptor moving on in hi golden chariot, Arjuna the foremost of victors, addressed Uttara saying

Home | About | Back to Book 04 Contents | ← Chapter 51 | Chapter 53 →