Mahābhārata

Please click the [↭] button located at the bottom-right of your screen to toggle similarity map.

Book 04 – Chapter 062

BORI CE: 04-062-001

वैशंपायन उवाच
ततो विजित्य संग्रामे कुरून्गोवृषभेक्षणः
समानयामास तदा विराटस्य धनं महत्

MN DUTT: 03-067-001

वैशम्पायन उवाच ततो विजित्य संग्रामे कुरून् स वृषभेक्षणः
समानयामास तदा विराटस्य धनं महत्

M. N. Dutt: Vaishampayana said Having defeated the Kurus, that one (Arjuna), having the eyes of a bull, brought back the immense wealth of Virata.

BORI CE: 04-062-002

गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः
वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः

BORI CE: 04-062-003

भयात्संत्रस्तमनसः समाजग्मुस्ततस्ततः
मुक्तकेशा व्यदृश्यन्त स्थिताः प्राञ्जलयस्तदा

MN DUTT: 03-067-002

गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वतः
वनान्निष्क्रम्य गहनाद् बहवः कुरुसैनिकाः
भयात् संत्रस्तमनसः समाजग्मुस्ततस्ततः
मुक्तकेशास्त्वदृश्यन्त स्थिताः प्राहालयस्तदा

M. N. Dutt: While the sons of Dhritarashtra, after being defeated, were going away, a large number of Kuru soldiers, coming out of the deep forest, appeared slowly before Partha, their hearts filled with fear. They stood before him with joined hands and disheveled hair.

BORI CE: 04-062-004

क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः
ऊचुः प्रणम्य संभ्रान्ताः पार्थ किं करवाम ते

MN DUTT: 03-067-003

क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः
ऊचुः प्रणम्य सम्भ्रान्ताः पार्थ किं करवाम ते

M. N. Dutt: Exhausted with hunger and thrust, come in a foreign country, beside themselves with fear, and bewildered, they bowed down to the son of Pritha and said "We are your slaves." (At which Arjuna said):

BORI CE: 04-062-005

अर्जुन उवाच
स्वस्ति व्रजत भद्रं वो न भेतव्यं कथंचन
नाहमार्ताञ्जिघांसामि भृशमाश्वासयामि वः

MN DUTT: 03-067-004

स्वस्ति व्रजत वो भद्रं न भेतव्यं कथंचन
नाहमार्ताब्दिाघांसामि भृशमाश्वासयामि वः

M. N. Dutt: “Welcome! May you are well. Go away. You have nothing to fear. I assure you, I will not kill them who are stricken with fear."

BORI CE: 04-062-006

वैशंपायन उवाच
तस्य तामभयां वाचं श्रुत्वा योधाः समागताः
आयुःकीर्तियशोदाभिस्तमाशिर्भिरनन्दयन्

MN DUTT: 03-067-005

वैशम्पायन उवाच तस्य तामभयां वाचं श्रुत्वा योधाः समागताः
आयुः कीर्तियशोदाभिस्तमाशीर्भिरनन्दयन्

M. N. Dutt: Hearing these words of assurance, the warriors blessed him by praising his illustrious deeds and wishing him a long life.

BORI CE: 04-062-007

ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिताः
पन्थानमुपसंगम्य फल्गुनो वाक्यमब्रवीत्

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-067-006

मुत्सृज्य शत्रून् विनिवर्तमानम्
विराटराष्ट्राभिमुखं प्रयान्तं नाशक्नुवंस्तं कुरवोऽभियातुम्

M. N. Dutt: The Kauravas could not withstand Arjuna, when, after dispersing the enemies, he proceeded towards Virata's city, like an elephant with rent temples.

Corresponding verse not found in BORI CE

MN DUTT: 03-067-007

ततः स तन्मेपमिवापतन्तं विद्राव्य पार्थः कुरुसैन्यवृन्दम्
मत्स्यस्य पुत्रं द्विषतां निहन्ता वचोऽब्रवीत् सम्परिरभ्य भूयः

M. N. Dutt: Having dispersed the Kuru army, like a violent wind scattering the clouds, that destroyer of foes, Partha, respectfully said to the Matsya Prince.

Corresponding verse not found in BORI CE

MN DUTT: 03-067-008

पितुः सकाशे तव तात सर्वे वसन्ति पार्था विदितं तवैव
तान् मा प्रशंसेनगरं प्रविश्य भीतः प्रणश्यद्धि स मत्स्यराजः

M. N. Dutt: "It is known to you alone that the sons of Pritha are living with your father. Do not applaud them after going to the city, for then, the king of Matsya's will die in fear.

Corresponding verse not found in BORI CE

MN DUTT: 03-067-009

मया जिता सा ध्वजिनी कुरूणां मया च गावो विजिता द्विषद्भ्यः
पितुः सकाशं नगरं प्रविश्य त्वमात्मनः कर्म कृतं ब्रवीहि

M. N. Dutt: Rather entering the city, do you announce this as your own work before your father, saying “The army of the Kurus has been defeated by me, and the kine have been rescued by me from the enemies."

Corresponding verse not found in BORI CE

MN DUTT: 03-067-010

उत्तर उवाच यत् ते कृतं कर्म न पारणीयं तत् ते कर्म कर्तुं मम नास्ति शक्तिः
न त्वां प्रवक्ष्यामि पितुः सकाशे यावन्न मां वक्ष्यसि सव्यसाचिन्

M. N. Dutt: Uttara said “I have not the power to accomplish the deed you have done. I shall not, however, O Savyasachin, disclose you before my father till you do not ask me to do it."

Corresponding verse not found in BORI CE

MN DUTT: 03-067-011

वैशम्पायन उवाच राच्छिद्य सर्वं च धनं कुरुभ्यः
मभ्येत्य तस्थौ शरविक्षताङ्गः

M. N. Dutt: Having defeated the enemy and rescued the kine from the Kurus, Vishnu, again came back to the cremation ground; and coming to the Shami tree, he stood there, with his body wounded with arrows.

Corresponding verse not found in BORI CE

MN DUTT: 03-067-012

ततः स वह्निप्रतिमो महाकपिः सहैव भूतैर्दिवमुत्पपात
तथैव माया विहिता बभूव ध्वजं च सैंह युयुजे रथे पुनः

M. N. Dutt: Then that huge monkey, resembling the fire, got up into the sky with other creatures. In the same way the illusion died away, and he twisted his banner, having the emblem of a lion again on his car.

Corresponding verse not found in BORI CE

MN DUTT: 03-067-013

विधाय तच्चायुधमाजिवर्धनं कुरूत्तमानामिषुधीः शरांस्तथा
प्रायात् स मत्स्यो नगरं प्रहृष्टः किरीटिना सारथिना महात्मना

M. N. Dutt: Then, having kept, as before, the arrows and quivers of those great Pandu princes and also the other weapon (Gandiva) which makes the battle dreadful, the Matsya Prince, having Kiritin for his charioteer, gladly started for his city.

Corresponding verse not found in BORI CE

MN DUTT: 03-067-014

पार्थस्तु कृत्वा परमार्यकर्म निहत्य शत्रून् द्विषतां निहन्ता
चकार वेणी च तथैव भूयो जग्राह रश्मीन् पुनरुत्तरस्य
विवेश हृष्टो नगरं महामना बृहन्नलारूपमुपेत्य सारथिः

M. N. Dutt: Having performed a highly wonderful deed and slain the foe, Partha, too, finding his hair into a band, as before, took the reins from Uttara's hands. That high-souled one (Partha), again assuming the form of Brihannala, gladly entered the city as the charioteer.

Corresponding verse not found in BORI CE

MN DUTT: 03-067-015

वैशम्पायन उवाच ततो निवृत्ताः कुरवः प्रभग्ना वशमास्थिनाः
हस्तिनापुरमुद्दिश्य सर्वे दीना ययुस्तदा

M. N. Dutt: Then, all the Kurus, routed and defeated started for Hastinapur with a dejected mind.

BORI CE: 04-062-008

राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः
गोकुलानि महाबाहो वीर गोपालकैः सह

BORI CE: 04-062-009

ततोऽपराह्णे यास्यामो विराटनगरं प्रति
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः

BORI CE: 04-062-010

गच्छन्तु त्वरिताश्चैव गोपालाः प्रेषितास्त्वया
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम्

MN DUTT: 03-067-016

पन्थानमुपसङ्गम्य फाल्गुनो वाक्यमब्रवीत्
राजपुत्र प्रत्यवेक्ष समानीतानि सर्वशः
गोकुलानि महाबाहो वीर गोपालकैः सह
ततोऽपराठे यास्यामो विराटनगरं प्रति
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः
गच्छन्तु त्वरिताश्चेमे गोपालाः प्रेषितास्त्वया
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम्

M. N. Dutt: Phalguni, on his way back, addressed Uttara, saying "O Prince, O mighty-armed hero, the kine have been escorted in advance by the cow-herds. Having refreshed the horses with drink and bath, we shall enter the city in the afternoon. Let the cow-herd, sent by you, go in advance to the city with the good news and announce your victory."

BORI CE: 04-062-011

वैशंपायन उवाच
उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः
वचनादर्जुनस्यैव आचक्षध्वं जयं मम

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in M. N. Dutt's version.

Corresponding verse not found in BORI CE

MN DUTT: 03-067-017

वैशम्पायन उवाच नाज्ञापयद् वचनात् फाल्गुनस्य
आचक्षध्वं विजयं पार्थिवस्य भग्नाः परे विजिताश्चापि गावः

M. N. Dutt: Vaishampayana said Thereupon, at the words of Phalguni, Uttara speedily dispatched messengers to announce the king's victory with the messages “The enemies have been defeated and the kine rescued."

Corresponding verse not found in BORI CE

MN DUTT: 03-067-018

इत्येवं तौ भारतमत्स्यवीरौ सम्मन्त्र्य सङ्गम्य ततः शमी ताम्
वुत्सृष्टमारोपयतां स्वभाण्डम्
माच्छिद्य सर्वं च धनं कुरुभ्यः
वैराटिरायानगरं प्रतीतोथ बृहन्नलासारथिना प्रवीरः

M. N. Dutt: No translation

Home | About | Back to Book 04 Contents | ← Chapter 61 | Chapter 63 →